रामनाथाष्टकम्

रामनाथाष्टकम्

गजाजिनं शूलकपालपाणिनं जटाधरं चन्द्रकलावतंसम् । उमापतिं कालकालम् त्रिनेत्रं श्रीरामनाथं शिरसा नमामि ॥ १॥ समस्तपापक्षयदिव्यनामं प्रपन्नसंसारगतौषधं त्वम् । नामाज्जनाभीष्टवरप्रदं च श्रीरामनाथं शिरसा नमामि ॥ २॥ साम्बं प्रवालेन्दुशिलासमाभं शम्भुं जटाऽलङ्कृतचन्द्रमौलिम् । दिक्पूतवासोवसनं वरेण्यं श्रीरामनाथं शिरसा नमामि ॥ ३॥ पुरत्रयध्वंसनतीव्रबाणं कामाङ्गसंहारकपालनेत्रम् । सन्दर्शनात्त्वत्स्थलमस्तपापं श्रीरामनाथं शिरसा नमामि ॥ ४॥ भवान्धकरोग्रगभस्तिमन्तं संसरकान्तारमहादवाग्निम् । मनोरथःपूरणकालमेघं श्रीरामनाथं शिरसा नमामि ॥ ५॥ सितांशुवक्त्रं स्मितचन्द्रिकाभं कपालमालोडुगणप्रचारम् । ऋतध्वजं व्योमतनुं महान्तं श्रीरामनाथं शिरसा नमामि ॥ ६॥ सुरासुरैर्ज्येष्ठसुरेन्द्रवन्द्यं सुरासुरोद्भासुरभूसुराद्यम् । सुरापगाशोभितशेखरं तं श्रीरामनाथं शिरसा नमामि ॥ ७॥ सेतोर्मध्ये पर्वताग्रे पवित्रे गौर्या साकं भ्राजमानं महेशम् । ज्योतिस्वरूपं चन्द्रसुर्याग्निनेत्रं श्रीरामनाथं शिरसा नमामि ॥ ८॥ रामेणैवं संस्तुतो रामनाथः प्रादुर्भूतो लिङ्गमध्याद्भवान्या । दृष्ट्वा रुद्रं राघवः पूर्णकामः नत्वा स्तुत्वा प्रार्थयामास शम्भुम् ॥ ९॥ इति रामनाथाष्टकं सम्पूर्णम् ॥ Proofread by PSA Easwaran
% Text title            : rAmanAthAShTakam
% File name             : rAmanAthAShTakam.itx
% itxtitle              : rAmanAthAShTakam
% engtitle              : rAmanAthAShTakam
% Category              : shiva, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : PSA Easwaran
% Latest update         : January 13, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org