% Text title : rAmanAthasuprabhAtam 2 % File name : rAmanAthasuprabhAtam2.itx % Category : suprabhAta, shiva % Location : doc\_shiva % Author : Kavi Kokila Dr. V. Raghavan % Proofread by : Aruna Narayanan % Source : From the Archives of Dr. V. Raghavan Centre For Performing Arts (Regd.) % Acknowledge-Permission: Copyright Dr. V. Raghavan Centre For Performing Arts (Regd.)., Chennai-20, Smt. Nandini Ramani, http://www.drvraghavancentre.com/ % Latest update : January 3, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ramanatha Suprabhatam ..}## \itxtitle{.. shrIrAmanAthasuprabhAtam ..}##\endtitles ## श्री गुरुभ्यो नमः । श्रीरामनाथ भगवंस्तव सुप्रभातं श्रीपर्वतेन्द्रकुलवर्धनि सुप्रभातम् । श्रीरामलक्ष्मणहनूमदुपासितेश श्रीसेतुनाथ भगवंस्तव सुप्रभातम् ॥ 1॥ प्राच्यप्रतीच्यजलधी मिलितौ तरङ्गैः मन्द्रं मृदङ्गनिनदांस्तनुतस्तवेह । मूर्च्छन् तटावनिरुहामिह शाखिकासु तानं समर्पयति मारुतवांशिकोऽयम् ॥ 2॥ गायन्त्यमी द्विजगणाः श्रुतिरम्यमुच्च\- नीचस्वरेण समुपाश्रितनैकशाखाः । त्वत्सौखशायनिकसप्तऋषिव्रजोऽय\- मभ्येति नन्दिमुखपार्षददत्तमार्गः ॥ 3॥ भीषा तवायमरुणोऽर्करथं युनक्ति तन्मुञ्च तं तव दृगन्तरलीनमर्कम् । पूर्वं प्रबुध्य गिरिजा तव पादपद्मे संयोज्य नैजकरपद्ममुपस्थितेयम् ॥ 4॥ तद्भूतहृच्छय विभो शयनं विमुञ्च बुध्यस्व बुद्ध, कमुपस्पृश नित्यशुद्ध । देवीकपोलतलदर्पणमेव पश्य पश्यानताग्रसुतरूपमिमं गजेन्द्रम् ॥ 5॥ वाहो वृषः; किमथवेदृशमङ्गलैस्ते नित्यं यदङ्कनिलयाखिलमङ्गलाम्बा । श्रीरामनाथ भुवनावनजागरूक निद्राच्छलेन तदलं दिश दर्शनं नः ॥ 6॥ बुध्यस्व देव नयनोन्मिषितेन तेऽद्य सर्वे सुरा निजकृतिप्रसृता भवन्तु । धर्म्यप्रवृत्तिरपि सर्वजनोऽत्र भूयात् ते रामनाथ वृषकेतन सुप्रभातम् ॥ 7॥ रामाः सहस्रश इमे भववार्धिसेतुं तिष्ठन्ति बन्धुमिह ते करुणेक्षणोत्काः । गृह्णीष्व यात्रिकशताहृतगाङ्गतीर्थं क्षेत्रान्तरे त्वमुपयुङ्क्ष्व शिरस्स्थगङ्गाम् ॥ 8॥ गङ्गां पुरा त्वमदधा ननु सत्यमद्य गङ्गाजलैः प्रतिदिनोपहृतैर्न एतैः । गङ्गाधरस्त्वमिति भक्तजना गृणन्ति श्रीरामनाथ तव पावनसुप्रभातम् ॥ 9॥ रत्नाकरेण च महोदधिना च तीर्थं सम्मेल्य पावनतमं परिगृह्य तेऽद्य । पाद्याय पाशभृदसौ समुपस्थितोऽत्र श्रीरामनाथ भवते शुभसुप्रभातम् ॥ 10॥ अप्स्वप्लवन्त गिरयः कथमत्र नूनं त्वद्वैभवेन हि गिरीश धृतस्स सेतुः । क्षिप्तं जले तव धनुर्हि बभार शैलान् श्रीरामनाथ भवतेऽद्भुतसुप्रभातम् ॥ 11॥ त्वां सैकताकृतिमकल्पयदत्र सीता तच्चालने स हनुमानपि नैव शक्तः । तत्तत्प्रपत्त्यनुगुणं गुरुलाघवं ते श्रीरामनाथ महितं तव सुप्रभातम् ॥ 12॥ काश्या मरुत्सुतसमाहृतविश्वलिङ्ग\- दत्ताग्रपूजनसमर्हण विश्वनाथ । देवीसनाथ भववारिधिसेतुनाथ श्रीरामनाथ भगवंस्तव सुप्रभातम् ॥ 13॥ स्वं स्वं महत्त्वमधिकृत्य मिथो विवादे विष्णोर्विधेश्च तदमृग्यशिरोङ्घ्रिलिङ्गम् । यत्तैजसं तव बभौ, सविभीषणोऽत्र तत्स्थापकः रघुपतीडित सुप्रभातम् ॥ 14॥ श्रीगन्धमादनगिरौ द्रुहिणं नियोज्य यज्ञेषु, तद्विमलनामभृतं च कुण्डम् । भस्मापि तद्भवमदाः प्रबलं मलघ्नं श्रीरामलिङ्ग भगवन् तव सुप्रभातम् ॥ 15॥ अन्धाय वृद्धमुनये भवता प्रदत्तं यद्गन्धमादनगिराविह सर्वतीर्थम् । तत्स्नायिने दिशसि यौवनमक्षिदाक्ष्यं रामेश्वरातिमहिमन् तव सुप्रभातम् ॥ 16॥ देव्याः प्रकाशितवतः परिशुद्धिमग्नेः तीर्थोत्तमस्य महिमा कथमस्तु वर्ण्यः । यस्मिन् समक्षमिह ते सतताक्षिपातः सीतापतीडित तवोज्ज्वलसुप्रभातम् ॥ 17॥ रामो विभीषणकृतेऽनुपरोधमिच्छन् सेतोर्मुखं यदभिनन्निजचापकोट्या । तत्राप्लुता जनततिस्तव दर्शनेच्छुः श्रीरामनाथ परमेश्वर सुप्रभातम् ॥ 18॥ चापश्चतुर्दशसहस्रपलाशहा यः पौलस्त्यहा तदपदानपरम्परायाः । कोटिः, तव स्नपनतीर्थमखानि कोट्या रामेण, राघवकृतार्चन सुप्रभातम् ॥ 19॥ सन्त्वाञ्जनेयकपिराजनलाः, परे ये यान् राम आह स जनः स्वजनो ममेति । ते वानराः स्वकपितीर्थकृतिप्रहृष्टाः तान् पश्य, ते रघुपतीश्वर सुप्रभातम् ॥ 20॥ प्राक्प्रत्यगत्र हि नवाश्मक\-दर्भतल्प\- मध्ये स्तृतं स्थलमुशन्ति हि सेतुतीर्थम् । सर्वं त्वदीयमहिमाङ्किततीर्थपूर्णं श्रीरामपूजितविभो तव सुप्रभातम् ॥ 21॥ नश्यन्ति पञ्च दुरितानि महान्ति वार्धौ पापान्तराणि च तथा लयहीनलिङ्ग । अग्रे तवाभिषवणात् तव दर्शनेन श्रीरामनाथ तव पावन सुप्रभातम् ॥ 22॥ तीर्थानि सन्ति कति वा न तव स्थलेऽस्मिन् तीर्थस्य तीर्थमिह ते स्मृतिमामनन्ति । त्वद्भावतीर्थमनुगृह्य पुनीहि तन्नः श्रीरामनाथ तव पावनसुप्रभातम् ॥ 23॥ सर्वं जलं यदिह तन्न भवेद्धि तीर्थं तीर्थं त्वदन्वयगुणात्, तव भक्तसङ्गात् । तीर्थाप्लवे फलमपि त्वदधीनमेव ते रामनाथ वृषनाथ शुभप्रभातम् ॥ 24॥ त्वां राघवोऽभजदिहेप्सितसेतुहेतो\- रप्स्वप्लवन्त गिरयोऽस्य तव प्रसादात् । काश्यां जपन्नसि मुमूर्षुजनश्रवस्सु तद्रामनाम कियतीश रतिर्मिथो वाम् ॥ 25॥ अद्वैतमेव भवतोरथवा यदुक्तं \ldq{}नन्दी किमेष भगवान्\rdq{} इति वायुसूनौ । रामे च \ldq{}रुद्र इव\rdq{} \ldq{}मेऽस्त्रबलं तदेतत् स्यात् त्र्यम्बकस्य मम वे\rdq{}त्युपमामिषेण ॥ 26॥ पित्रादिवाक्यपरिपालन\-दुष्टशिक्षा\- शिष्टानुपालनकृतो ऋतधर्ममूर्तेः । त्वत्स्थापनार्चनकृतो रघुनायकस्य श्रीरामनाथ तव वामिह सुप्रभातम् ॥ 27॥ श्रीरामनाथ सुषमां तव सुप्रभाते द्रष्टुं प्रफुल्लनयनः कमलेक्षणोऽसौ । ब्रह्मा चतुर्वदनतां बहुमन्यते स्वां सर्वे सहस्रनयनं प्रति साभ्यसूयाः ॥ 28॥ श्रीसेतुमाधवमुखा विबुधास्तथाष्ट\- लक्ष्म्यश्च सेतुपति\-पाण्ड्यनृपादिमुख्याः । भक्ता दिगन्तत इमे मिलितास्समस्ताः श्रीरामनाथ परमं तव सुप्रभातम् ॥ 29॥ अर्घ्यैर्जपेन मननेन च विप्रवर्याः भर्गात्मकं सवितृमध्यविदीप्यमानम् । त्वामेव सान्ध्यविधिना समुपासतेऽद्य श्रीरामनाथ तव दीव्यति सुप्रभातम् ॥ 30॥ सन्तानकाङ्क्षिण इमे समुपस्थितास्त्वां तेभ्यो दिशाभिलषितानि, भवन्तु पुत्राः । त्वत्स्थापकेन पितृभक्तिगुणेषु तुल्याः श्रीरामनाथ सुगुणं तव सुप्रभातम् ॥ 31॥ यच्छारदीयनवरात्रमहार्चनान्ते रामो दशास्यविजयं विदधे दशम्याम् । सा शक्तिरीश तव पर्वतवर्धनीयं श्रीरामनाथ युवयोरपि सुप्रभातम् ॥ 32॥ ते मायया हि परिवेष्टित एष शेते विद्यामयेन विभवेन तवैव बुद्धः । ते पर्वतेन्द्रकुलवर्धनि मातर् अस्तु ते रामनाथ युवयोरपि सुप्रभातम् ॥ 33॥ आवारिधेस्तरणमा च दशाननान्त\- मत्यद्भुतं सुबहु साधितवान् य एषः । tejoM.ashabhR^ittava कपीन्द्र इहास्ति गायन् श्रीरामनाथ तव मङ्गलसुप्रभातम् ॥ 34॥ सम्बन्धमूर्तिरिह वाक्पतिरेष मातृ\- भूतोऽत्र शोणगिरिनाथ इहोपयाताः । तेषां शृणुष्व मधुर\-द्रमिडस्तुतीस्ते श्रीरामनाथ सुभगं तव सुप्रभातम् ॥ 35॥ गीते च मन्त्रनिगमे च पटुस्स मुद्दु\- स्वामी मखीन्द्र इह पन्तुवराळिरागे । त्वत्कीर्तनं वितनुते शृणु जागृवांस्त्वं श्रीरामनाथ तव सुन्दरसुप्रभातम् ॥ 36॥ अध्यग्नितीर्थतटमादिमशङ्करश्री\- धाम्नस्तदन्वयसमुज्ज्वलदीप एषः । श्रीचन्द्रशेखरयतिः त्वदनन्य आस्ते श्रीरामनाथ युवयोरपि सुप्रभातम् ॥ 37॥ तत्कामकोटिवरपीठगुरुप्रसाद चैत्रोत्कलीकलितराघवकोकिलोऽयम् । उत्कूजतीह तव कोमलसुप्रभातं श्रीमातृभूत समुदञ्चय दृग्विलासान् ॥ 38॥ कैलासतस्तत इतो रघुनाथसेतोः भूर्भारतीयमखिलापि तवैव गेहम् । तद्रक्ष राष्ट्रमिदमाहितसर्वयोग\- क्षेमं सदा विजयतां शिवमस्तु सर्वम् ॥ 39॥ त्वत्सुप्रभातजनिताभ्युदयाः समस्ता लोका भवन्तु सुखिनो विरुजस्सुभिक्षाः । हिंसां विहाय विविधां धृतमैत्रभावाः श्रीरामनाथ कृपया दिश विश्वशान्तिम् ॥ 40॥ शुभम् । इति \ldq{}कविकोकिल\rdq{} DA.c वे\. राघवेण विरचितं श्रीरामनाथसुप्रभातं सम्पूर्णम् । ## Copyright Dr. V. Raghavan Centre For Performing Arts (Regd.) www.drvraghavancentre.com Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}