% Text title : rudrAShTAdhyAyI shuklayajurvedIya with svaras Vedic accents % File name : rudrAShTAdhyAyIshuklayajurvedIyasasvara.itx % Category : shiva, major\_works, veda % Location : doc\_shiva % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi, Ruma Dewan % Latest update : June 18, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Shuklayajurvediya Sasvara Rudrashtadhyayi ..}## \itxtitle{.. श्रीशुक्लयजुर्वेदीय सस्वर रुद्राष्टाध्यायी ..}##\endtitles ## || OM श्री गणेशाय नमः ॥ OM \section{ma~NgalAcharaNam} वन्दे सिद्धिप्रदं देवं गणेशं प्रियपालकम् । विश्वगर्भं च विघ्नेशं अनादिं मङ्गलं विभूम् ॥ अथ ध्यानम् \- ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारु चन्द्रवतंसम् । रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ॥ 1॥ पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृतिं वसानम् । विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ 2॥ \section{atha prathamo.adhyAyaH |} हरि\'H OM ग\`णानां\' त्वा ग\`णप\'ति{\m+} हवामहे प्रि\`याणां\' त्वा प्रि\`यप\'ति{\m+} हवामहे नि\`धीनां\' त्वा\' निधि\`पति\'{\m+} हवामहे वसो मम । आहम\'जानि गर्भ\`धमा त्वम\'जासि गर्भ\`धम् ॥ 1॥ गा\`य\`त्री त्रि\`ष्टुब्जग\'त्यनु\`ष्टुप्प\`ङ्क्त्या स\`ह । बृ\`ह\`त्युष्णिहा\' क\`कुप्सू\`चीभि\'H शम्यन्तु त्वा ॥ 2॥ द्विप\'दा\`याश्चतु\'ष्पदा\`स्त्रिप\'दा\`याश्च\`षट्प\'दाः । विच्छ\'न्दा\` याश्च\` सच्छ\'न्दाः सू\`चीभि\'H शम्यन्तु त्वा ॥ 3॥ स\`हस्तो\'माः स\`हच्छ\'न्दस A\`वृत\'H स\`हप्र\'मा\` ऋष\'यः स\`प्त दै\'व्याः । पूर्वे\'षां\` पन्था\'मनु\`दृश्य\` धीरा\' a\`न्वाले\'भिरे र\`थ्यो न र\`श्मीन् ॥ 4॥ शिवसङ्कल्पसूक्तम् । यज्जाग्र\'to dU\`ramu\`daiti\` दैवं\` तदु\' सु\`प्तस्य\` तथै\`वैति\' | दू\`र\`ङ्ग\`मं ज्योति\'षां\` ज्योति\`रेकं\` तन्मे\` मन\'H शि\`वस\'ङ्कल्पमस्तु ॥ 1॥ येन\` कर्मा\'ण्य\`पसो\' मनी\`षिणो\' य\`ज्ञे कृ\`ण्वन्ति\' वि\`दथे\'षु\` धीरा\'H । यद\'पू\`र्वं य\`क्षम\`न्तः प्र\`जानां\` तन्मे\` मन\'H शि\`वस\'ङ्कल्पमस्तु ॥ 2॥ यत्प्र\`ज्ञान\'मु\`त चेतो\` धृति\'श्च\` यज्ज्योति\'र\`न्तर\`मृतं\' प्र\`जासु\' | यस्मा\`nna.aR^i\`ते किं च\`न कर्म\' क्रि\`यते\` तन्मे\` मन\'H शि\`वस\'ङ्कल्पमस्तु ॥ 3॥ येने\`दं भू\`तं भुव\'नं भवि\`ष्यत्परि\'गृहीतम\`मृते\'न\` सर्व\'m । येन\' य\`ज्ञस्ता\`यते\' स\`प्तहो\'ता\` तन्मे\` मन\'H शि\`वस\'ङ्कल्पमस्तु ॥ 4॥ यस्मि\`न्नृच\`H साम\` यजू\'{\m+}षि\` यस्मि\`n प्रति\'ष्ठिता रथना\`भावि\'वा\`राः । यस्मि\'{\m+}श्चि\`त्त{\m+} सर्व\`मोतं\' प्र\`जानां\` तन्मे\` मन\'H शि\`वस\'ङ्कल्पमस्तु ॥ 5॥ सु\`षा\`र\`थिरश्वा\'निव\` यन्म\'नु\`ष्या\`न्नेनी\`यते\`.अभीशु\'भिर्वा\`जिन\' इव । हृ\`त्प्रति\'ष्ठं\` यद\'जि\`रं जवि\'ष्ठं\` तन्मे\` मन\'H शि\`वस\'ङ्कल्पमस्तु ॥ 6॥ इति रुद्रे प्रथमोऽध्यायः ॥ 1॥ \section{atha dvitIyo.adhyAyaH |} (पुरुषसूक्तम् |) हरि\'H OM स\`हस्र\'शीर्षा\` पुरु\'षः सहस्रा\`क्षः स\`हस्र\'पात् । स भूमि\'{\m+} स\`र्वतः\' स्पृ\`त्वात्य\'तिष्ठद्दशाङ्गु\`लम् ॥ 1॥ पुरु\'ष e\`वेद{\m+} सर्वं\` यद्भू\`तं यच्च\' भा\`व्य\`m । u\`तामृ\'त\`त्वस्येशा\'नो\` यदन्ने\'नाति\`रोह\'ति ॥ 2॥ e\`तावा\'नस्य महि\`मातो\` ज्यायाँ\'श्च\` पूरु\'षः । पादो\'.अस्य\` विश्वा\' भू\`तानि\' त्रि\`पाद\'स्या\`मृतं\' दि\`वि ॥ 3॥ त्रि\`पादू\`र्ध्व उदै\`त्पुरु\'ष\`H पादो\'.अस्ये\`हाभ\'व\`त्पुन\'H । ततो\` विष्व\`~N व्य\`क्रामत्साशनानश\`ने a\`भि ॥ 4॥ ततो\' वि\`राड\'जायत वि\`राजो\` अधि\` पूरु\'षः । स जा\`तो अत्य\'रिच्यत प\`श्चाद्भूमि\`मथो\' पु\`रः ॥ 5॥ तस्मा\'द्य\`ज्ञात्स\'र्व\`हुत\`H सम्भृ\'तं पृषदा\`ज्यम् । प\`शूँस्ताँश्च\'क्रे वाय\`व्या\`नार\`ण्या ग्रा\`म्याश्च\` ये ॥ 6॥ तस्मा\'द्य\`ज्ञात्स\'र्व\`हुत\` ऋच\`H सामा\'नि जज्ञिरे । छन्दा\'{\m+}सि जज्ञिरे\` तस्मा\`द्यजु\`स्तस्मा\'दजायत ॥ 7॥ तस्मा\`दश्वा\' अजायन्त\` ये के चो\'भ\`याद\'तः । गावो\' ह जज्ञिरे\` तस्मा\`त्तस्मा\'ज्जा\`ता a\'जा\`वय\'H ॥ 8॥ तं य\`ज्ञं ब\`र्हिषि\` प्रौक्ष\`न्पुरु\'षं जा\`तम\'ग्र\`तः । तेन\' दे\`वा a\'यजन्त सा\`ध्या ऋष\'यश्च\` ये ॥ 9॥ यत्पुरु\'षं\` व्यद\'धुः कति\`धा व्य\'कल्पयन् । मुखं\` किम\'स्यासी\`t किं बा\`हू किमू\`रू पादा\' उच्येते ॥ 10॥ ब्रा\`ह्म\`णो\`.अस्य\` मुख\'मासीद्बा\`हू रा\'ज\`न्य\`H कृ\`तः । U\`रू तद\'स्य\` यद्वै\'श्यः प\`द्भ्या{\m+} शू\`द्रो a\'जायत ॥ 11॥ च\`न्द्रमा\` मन\'सो जा\`तश्चक्षोः\` सूर्यो\' अजायत । श्रोत्रा\'द्वा\`युश्च\' प्रा\`णश्च\` मुखा\'द\`ग्निर\'जायत ॥ 12॥ नाभ्या\' आसीद\`न्तरि\'क्ष{\m+} शी\`र्ष्णो द्यौ\`H सम\'वर्तत । प\`द्भ्यां भूमि\`र्दिश\`H श्रोत्रा\`त्तथा\' लो\`काँ2 ॥ a\'कल्पयन् ॥ 13॥ यत्पुरु\'षेण ह\`विषा\' दे\`वा य\`ज्ञमत\'न्वत । व\`स\`न्तो\`.अस्यासी\`दाज्यं\' ग्री\`ष्म i\`ध्मः श\`रद्ध\`विः ॥ 14॥ स\`प्तास्या\'सन्परि\`धय\`स्त्रिःस\`प्त स\`मिध\'H कृ\`ताः । दे\`वा यद्य\`ज्ञं त\'न्वा\`ना अब\'ध्न\`n पुरु\'षं प\`शुम् ॥ 15॥ य\`ज्ञेन\' य\`ज्ञम\'यजन्त दे\`वास्तानि\` धर्मा\'णि प्रथ\`मान्या\'सन् । ते ह\` नाकं\' महि\`मान\'H सचन्त\` यत्र\` पूर्वे\' सा\`ध्याः सन्ति\' दे\`वाः ॥ 16॥ a\`द्भ्यः सम्भृ\'तः पृथिव्यै\` रसा\'च्च वि\`श्वक\'र्मण\`H सम\'वर्त\`ताग्रे\' | तस्य\` त्वष्टा\' वि\`दध\'द्रू\`पमे\'ति\` तन्मर्त्य\'स्य देव\`त्वमा\`जान\`मग्रे\' ॥ 17॥ वेदा\`हमे\`तं पुरु\'षं म\`हान्त\'मादि\`त्यव\'र्णं\` तम\'सः प\`रस्ता\'t । तमे\`व वि\'दि\`त्वाऽति\' मृ\`त्युमे\'ति\` नान्यः पन्था\' विद्य\`तेऽय\'नाय ॥ 18॥ प्र\`जाप\'तिश्च\`रति\` गर्भे\' a\`न्तरजा\'यमानो बहु\`धा वि जा\'यते । तस्य\` योनिं\` परि\'पश्यन्ति\` धीरा\`स्तस्मि\'न्ह तस्थु\`र्भुव\'नानि\` विश्वा\' ॥ 19॥ यो दे\`वेभ्य\' A\`तप\'ति\` यो दे\`वानां\' पु\`रोहि\'तः । पूर्वो\` यो दे\`वेभ्यो\' जा\`तो नमो\' रु\`चाय\` ब्राह्म\'ये ॥ 20॥ रु\`चं ब्रा\`ह्म्यं ज\`नय\'न्तो दे\`वा अग्रे\` तद\'ब्रुवन् । यस्त्वै\`वं ब्रा\'ह्म\`णो वि\`द्यात्तस्य\' दे\`वा a\'स\`न्वशे\' ॥ 21॥ श्रीश्च\' ते ल\`क्ष्मीश्च\` पत्न्या\'वहोरा\`त्रे पा\`र्श्वे नक्ष\'त्राणि रू\`पम\`श्विनौ\` व्यात्त\'m । i\`ष्णन्नि\'षाणा\`मुं म\' इषाण सर्वलो\`कं म\' इषाण ॥ 22॥ इति रुद्रे द्वितीयोऽध्यायः ॥ 2॥ \section{atha tR^itIyo.adhyAyaH |} (अप्रतिरथसूक्तम् |) हरि\' OM A\`शुः शिशा\'नो वृष\`भो न भी\`मो घ\'नाघ\`नः क्षोभ\'णश्चर्षणी\`नाम् । सं\`क्रन्द\'नोऽनिमि\`ष e\'कवी\`रः श\`त{\m+} सेना\' अजयत्सा\`कमिन्द्र\'H ॥ 1॥ सं\`क्रन्द\'नेनाऽनिमि\`षेण\' जि\`ष्णुना\' युत्का\`रेण\' दुश्च्यव\`नेन\' धृ\`ष्णुना\' | तदिन्द्रे\'ण जयत\` तत्स\'हध्वं\` युधो\' नर\` इषु\'हस्तेन\` वृष्णा\' ॥ 2॥ स इषु\'हस्तैः\` स नि\'ष\`ङ्गिभि\'र्व\`शी स{\m+}स्र\'ष्टा\` स युध\` इन्द्रो\' ग\`णेन\' | स\`{\m+}सृष्ट\`जित्सो\'म\`पा बा\'हुश\`र्ध्युग्रध\'न्वा\` प्रति\'हिताभि\`रस्ता\' ॥ 3॥ बृह\'स्पते\` परि\'दीया\` रथे\'न रक्षो\`हामित्रा\'.N2 अप\`बाध\'मानः । प्र\`भ\`ञ्जन्त्सेना\'H प्रमृ\`णो यु\`धा जय\'न्न\`स्माक\'मेध्यवि\`ता रथा\'नाम् ॥ 4॥ ब\`ल\`वि\`ज्ञा\`यः स्थवि\'र\`H प्रवी\'र\`H सह\'स्वान्वा\`जी सह\'मान u\`ग्रः । a\`भिवी\'रो a\`भिस\'त्वा सहो\`जा जै\'त्रमिन्द्र\` रथ\`माति\'ष्ठ गो\`वित् ॥ 5॥ गो\`त्र\`भिदं\' गो\`विदं\` वज्र\'बाहुं\` जय\'न्त\`मज्म\' प्रमृ\`णन्त\`मोज\'सा । i\`म{\m+} स\'जाता\` अनु\' वीरयध्व\`मिन्द्र\'{\m+} सखायो\` अनु\` स{\m+}र\'भध्वम् ॥ 6॥ a\`भि गो\`त्राणि\` सह\'सा\` गाह\'मानोऽद\`यो वी\`रः श\`तम\'न्यु\`रिन्द्र\'H । दु\`श्च्य\`व\`नः पृ\'तना\`षाड\'यु\`ध्योऽस्माक\`{\m+} सेना\' अवतु\` प्र यु\`त्सु ॥ 7॥ इन्द्र\' आसां ने\`ता बृह\`स्पति\`र्दक्षि\'णा य\`ज्ञः पु\`र e\'तु\` सोम\'H । दे\`व\`से\`नाना\'मभिभञ्जती\`नां जय\'न्तीनां म\`रुतो\' य\`न्त्वग्र\'m ॥ 8॥ इन्द्र\'स्य\` वृष्णो\` वरु\'णस्य\` राज्ञ\' आदि\`त्यानां\' म\`रुता\`{\m+} शर्ध\' u\`ग्रम् । म\`हाम\'नसां भुवनच्य\`वानां\` घोषो\' दे\`वानां\` जय\'ता\`मुद\'स्थात् ॥ 9॥ उद्ध\'र्षय मघव\`न्नायु\'धा\`न्युत्सत्व\'नां माम\`कानां\` मना\'{\m+}सि । उद्वृ\'त्रहन्वा\`जिनां\` वाजि\'ना\`न्युद्रथा\'नां\` जय\'तां यन्तु\` घोषा\'H ॥ 10॥ a\`स्माक\`मिन्द्र\`H समृ\'तेषु ध्व\`जेष्व\`स्माकं\` या इष\'व\`स्ता ज\'यन्तु । a\`स्माकं\' वी\`रा उत्त\'रे भवन्त्व\`स्माँ2 u\' देवा अवता\` हवे\'षु ॥ 11॥ a\`मीषां\' चि\`त्तं प्र\'तिलो\`भय\'न्ती गृहा\`णाङ्गा\'न्यप्वे\` परे\'हि । a\`भि प्रेहि\` निर्द\'ह हृ\`त्सु शोकै\'र\`न्धेना\`मित्रा\`स्तम\'सा सचन्ताम् ॥ 12॥ अव\'सृष्टा\` परा\'पत\` शर\'व्ये\` ब्रह्म\'स{\m+}शिते । गच्छा\`मित्रा\`न्प्रप\'द्यस्व\` मामीषाङ्कञ्चनोच्छि\'षः ॥ 13॥ प्रेता\` जय\'ता नर\` इन्द्रो\' व\`H शर्म\' यच्छतु । u\`ग्रा व\'H सन्तु बा\`हवो\'.अनाधृ\`ष्या यथास\'थ ॥ 14॥ असौ\` या सेना\' मरुत\`H परे\'षाम\`भ्यैति\' न\` ओज\'सा\` स्पर्ध\'माना । तां गू\'हत\` तम\`साऽप\'व्रतेन\` यथा\`मी a\`न्यो a\`न्यं न जा\`नन् ॥ 15॥ यत्र\' बा\`NAH स\`म्पत\'न्ति कुमा\`रा वि\'शि\`खा i\'व । तन्न\` इन्द्रो\` बृह\`स्पति\`रदि\'ति\`H शर्म\' यच्छतु वि\`श्वाहा\` शर्म\' यच्छतु ॥ 16॥ मर्मा\'णि ते\` वर्म\'णा छादयामि\` सोम\'स्त्वा\` राजा\`.अमृते\`नानु\'वस्ताम् । u\`रोर्वरी\'यो\` वरु\'णस्ते कृणोतु\` जय\'न्तं\` त्वानु\' दे\`वा म\'दन्तु ॥ 17॥ इति रुद्रे तृतीयोऽध्यायः ॥ 3॥ \section{atha chaturtho.adhyAyaH} (सौरसूक्तम् । सूर्यसूक्तम् । मित्रसूक्तम् । मैत्रसूक्तम् |) हरि\'H OM वि\`भ्राड्बृ\`हत्पि\'बतु सो\`म्यं मध्वायु\`र्दध\'द्य\`ज्ञप\'ता\`ववि\'ह्रुतम् । वात\'जूतो\` यो a\'भि\`रक्ष\'ति\` त्मना\' प्र\`जाः पु\'पोष पुरु\`धा वि रा\'जति ॥ 1॥ उदु\` त्यं जा\`तवे\'दसं दे\`वं व\'हन्ति के\`तव\'H । दृ\`शे विश्वा\'य\` सूर्य\'m ॥ 2॥ येना\' पावक\` चक्ष\'सा भुर\`ण्यन्तं\` जनाँ\`2 ॥ अनु\' | त्वं व\'रुण\` पश्य\'सि ॥ 3॥ दैव्या\'वध्वर्यू\` आग\'त\`{\m+} रथे\'न\` सूर्य\'त्वचा . मध्वा\' य\`ज्ञ{\m+} सम\'ञ्जाथे । तं प्र\`त्नथा\`.अयं वे\`नश्चि\`त्रं दे\`वाना\'m ॥ 4॥ तं प्र\`त्नथा\' पू\`र्वथा\' वि\`श्वथे\`मथा\' ज्ये\`ष्ठता\'तिं बर्हि\`षद\'{\m+}स्व\`र्विद\'m । प्र\`ती\`ची\`नं वृ\`जनं\' दोहसे\` धुनि\'मा\`शुं जय\'न्त\`मनु\` यासु\` वर्ध\'से ॥ 5॥ a\`यं वे\`नश्चो\'दय\`त्पृश्नि\'गर्भा\` ज्योति\'र्जरायू\` रज\'सो वि\`माने\' | i\`मम\`पा{\m+}स\'ङ्ग\`मे सूर्य\'स्य\` शिशुं\`न विप्रा\' म\`तिभी\' रिहन्ति ॥ 6॥ चि\`त्रं दे\`वाना\`मुद\'गा\`दनी\'कं\` चक्षु\'र्मि\`त्रस्य\` वरु\'णस्या\`ग्नेः । आप्रा\` द्यावा\'पृथि\`वी a\`न्तरि\'क्ष{\m+} सूर्य\' A\`त्मा जग\'तस्त\`स्थुष\'श्च ॥ 7॥ आ न\` इडा\'भिर्वि\`दथे\' सुश\`स्ति वि\`श्वान\'रः सवि\`ता दे\`व e\'तु । अपि\` यथा\' युवानो\` मत्स\'था नो\` विश्वं\` जग\'दभिपि\`त्वे म\'नी\`षा ॥ 8॥ यद\`द्य कच्च\' वृत्रहन्नु\`दगा\' a\`भि सू\'र्य । सर्वं\` तदि\'न्द्र ते\` वशे\' ॥ 9॥ त\`रणि\'र्वि\`श्वद\'र्शतो ज्योति\`ष्कृद\'सि सूर्य । विश्व\`मा भा\'सि रोच\`नम् ॥ 10॥ तत्सूर्य\'स्य देव\`त्वं तन्म\'हि\`त्वं म\`ध्या कर्तो\`र्वित\'त\`{\m+} सं ज\'भार । य\`देदयु\'क्त ह\`रित\'H स\`धस्था\`दाद्रात्री\` वास\'स्तनुते सि\`मस्मै\' ॥ 11॥ तन्मि\`त्रस्य\` वरु\'णस्याभि\`चक्षे\` सूर्यो\' रू\`पं कृ\'णुते\` द्योरु\`पस्थे\' | a\`न\`न्तम\`न्यद्रुश\'दस्य\` पाज\'H कृ\`ष्णम\`न्यद्ध\`रित\`H सं भ\'रन्ति ॥ 12॥ बण्म\`हाँ2 ॥ a\'सि सूर्य\` बडा\'दित्य म\`हाँ2 ॥ a\'सि । म\`हस्ते\' स\`तो म\'हि\`मा प\'नस्यते\`.अद्धा दे\'व म\`हाँ2 ॥ a\'सि ॥ 13॥ बट् सू\'र्य\` श्रव\'सा म\`हाँ2 ॥ a\'सि . स\`त्रा दे\'व म\`हाँ2 ॥ a\'सि । म\`ह्ना दे\`वाना\'मसु\`र्य\`H पु\`रोहि\'तो वि\`भु ज्योति\`रदा\'भ्यम् ॥ 14॥ श्राय\'न्त इव\` सूर्यं\` विश्वेदिन्द्र\'स्य भक्षत । वसू\'नि जा\`ते जन\'मान\` ओज\'सा\` प्रति\' भा\`गं न दी\'धिम ॥ 15॥ a\`द्या दे\'वा\` उदि\'ता\` सूर्य\'स्य\` निर{\m+}ह\'सः पिपृ\`ता निर\'व\`द्यात् । तन्नो\' मि\`त्रो वरु\'णो मामहन्ता\`मदि\'ति\`H सिन्धु\'H पृथि\`वी u\`त द्यौः ॥ 16॥ आ कृ\`ष्णेन\` रज\'सा\` वर्त\'मानो निवे\`शय\'न्न\`मृतं\` मर्त्यं\' च । हि\`र\`ण्यये\'न सवि\`ता रथे\`ना दे\`वो या\'ति\` भुव\'नानि\` पश्य\'n ॥ 17॥ इति रुद्रे चतुर्थोऽध्यायः ॥ 4॥ \section{atha pa~nchamo.adhyAyaH |} (रुद्रसूक्तम् । नीलसूक्तम् |) हरि\'H OM नम\'स्ते रुद्र म\`न्यव\' u\`तो त\` इष\'वे\` नम\'H । बा\`हुभ्या\'मु\`त ते\` नम\'H ॥ 1॥ या ते\' रुद्र शि\`वा त\`नूरघो\`राऽपा\'पकाशिनी । तया\' नस्त\`न्वा शन्त\'मया\` गिरि\'शन्ता\`भि चा\'कशीहि ॥ 2॥ यामिषुं\' गिरिशन्त\` हस्ते\' बि\`भर्ष्यस्त\'वे । शि\`वां गि\'रित्र\` तां कु\'रु\` मा हि\'{\m+}सी\`H पुरु\'षं\` जग\'t ॥ 3॥ शि\`वेन\` वच\'सा त्वा गिरि\`शाऽच्छा\'वदामसि । यथा\' न\`H सर्व\`मिज्जग\'दय\`क्ष्म{\m+} सु\`मना\` अस\'t ॥ 4॥ अध्य\'वोचदधिव\`क्ता प्र\'थ\`मो दैव्यो\' भि\`षक् । अही\'{\m+}श्च\` सर्वा\'ञ्ज\`म्भय\`न्त्सर्वा\'श्च यातुधा\`न्यो\`.अध\`राची\`H परा\'सुव ॥ 5॥ असौ\` यस्ता\`म्रो a\'रु\`ण u\`त ब\`भ्रुः सु\'म\`ङ्गल\'H । ये चै\'न{\m+} रु\`द्रा a\`भितो\' दि\`क्षु श्रि\`ताः स\'हस्र\`शोऽवै\'षा\`{\m+} हेड\' ईमहे ॥ 6॥ असौ\` यो\'.अव\`सर्प\'ति\` नील\'ग्रीवो\` विलो\'हितः । u\`तैनं\' गो\`पा a\'दृश्र\`न्नदृ\'श्रन्नुदहा\`र्यः स दृ\`ष्टो मृ\'डयाति नः ॥ 7॥ नमो\'.अस्तु\` नील\'ग्रीवाय सहस्रा\`क्षाय\' मी\`ढुषे\' | अथो\` ये a\'स्य\` सत्वा\'नो\`.अहं तेभ्यो\'.अकरं\` नम\'H ॥ 8॥ प्रमु\'ञ्च\` धन्व\'न\`स्त्वमु\`भयो\`रार्त्न्यो\`र्ज्याम् । याश्च\' ते\` हस्त\` इष\'व\`H परा\` ता भ\'गवो वप ॥ 9॥ विज्यं\` धनु\'H कप\`र्दिनो\` विश\'ल्यो\` बाण\'वाँ2 ॥ u\`त । अने\'शन्नस्य\` या इष\'व A\`भुर\'स्य निषङ्ग\`धिः ॥ 10॥ या ते\' हे\`तिर्मी\'ढुष्टम\` हस्ते\' ब\`भूव\' ते\` धनु\'H । तया\`स्मान्वि\`श्वत\`स्त्वम\'य\`क्ष्मया\` परि\'भुज ॥ 11॥ परि\' ते\` धन्व\'नो हे\`तिर\`स्मान्वृ\'णक्तु वि\`श्वत\'H । अथो\` य i\'षु\`धिस्तवा\`रे a\`स्मन्निधे\'हि\` तम् ॥ 12॥ a\`व\`तत्य\` धनु\`ष्ट्व{\m+} सह\'स्राक्ष\` शते\'षुधे । नि\`शीर्य\' श\`ल्यानां\` मुखा\' शि\`वो न\'H सु\`मना\' भव ॥ 13॥ नम\'स्त\` आयु\'धा\`याना\'तताय धृ\`ष्णवे\' | u\`भाभ्या\'मु\`त ते\` नमो\' बा\`हुभ्यां\` तव\` धन्व\'ने ॥ 14॥ मा नो\' म\`हान्त\'मु\`त मा नो\' अर्भ\`कं मा न\` उक्ष\'न्तमु\`त मा न\' उक्षि\`तम् । मा नो\' वधीः पि\`तरं\` मोत\' मा\`तरं\` मा न\'H प्रि\`यास्त\`न्वो\` रुद्र रीरिषः ॥ 15॥ मा न\'स्तो\`के तन\'ये\` मा न\` आयु\'षि\` मा नो\` गोषु\` मा नो\` अश्वे\'षु रीरिषः । मा नो\' वी\`रान् रु\'द्र भा\`मिनो\' वधीर्ह\`विष्म\'न्त\`H सद\`मित्त्वा\' हवामहे ॥ 16॥ नमो\` हिर\'ण्यबाहवे सेना\`न्ये\` दि\`शां च\` पत\'ये\` नमो\` नमो\' वृ\`क्षेभ्यो\` हरि\'केशेभ्यः पशू\`नां पत\'ये\` नमो\` नम\'H श\`ष्पिञ्ज\'राय\` त्विषी\'मते पथी\`नां पत\'ये\` नमो\` नमो\` हरि\'केशायोपवी\`तिने\' पु\`ष्टानां\` पत\'ये\` नम\'H ॥ 17॥ नमो\' बभ्लु\`शाय\' व्या\`धिनेऽन्ना\'नां\` पत\'ये\` नमो\` नमो\' भ\`वस्य\' हेत्यै\` जग\'तां\` पत\'ये\` नमो\` नमो\' रु\`द्राया\'तता\`यिने\` क्षेत्रा\'णां\` पत\'ये\` नमो\` नम\'H सू\`तायाह\'न्त्यै\` वना\'नां\` पत\'ये\` नम\'H ॥ 18॥ नमो\` रोहि\'ताय स्थ\`पत\'ये वृ\`क्षाणां\` पत\'ये\` नमो\` नमो\' भुव\`न्तये\' वारिवस्कृ\`तायौष\'धीनां\` पत\'ये\` नमो\` नमो\' म\`न्त्रिणे\' वाणि\`जाय\` कक्षा\'णां\` पत\'ये\` नमो\` नम\' u\`च्चैर्घो\'षायाक्र\`न्दय\'ते पत्ती\`नां पत\'ये\` नम\'H ॥ 19॥ नम\'H कृत्स्नाय\`तया\` धाव\'ते\` सत्व\'नां\` पत\'ये\` नमो\` नम\`H सह\'मानाय निव्या\`धिन\' आव्या\`धिनी\'नां\` पत\'ये\` नमो\` नमो\' निष\`ङ्गिणे\' ककु\`भाय\' स्ते\`नानां\` पत\'ये\` नमो\` नमो\' निचे\`रवे\' परिच\`रायार\'ण्यानां\` पत\'ये\` नम\'H ॥ 20॥ नमो\` वञ्च\'ते परि\`वञ्च\'ते स्तायू\`नां पत\'ये\` नमो\` नमो\' निष\`ङ्गिण\' इषुधि\`मते\` तस्क\'राणां\` पत\'ये\` नमो\` नम\'H सृका\`यिभ्यो\` जिघा\'{\m+}सद्भ्यो मुष्ण\`तां पत\'ये\` नमो\` नमो\'.असि\`मद्भ्यो\` नक्त\`ञ्चर\'द्भ्यो विकृ\`न्तानां\` पत\'ये\` नम\'H ॥ 21॥ नम\' उष्णी\`षिणे\' गिरिच\`राय\' कुलु\`ञ्चानां\` पत\'ये\` नमो\` नम\' इषु\`मद्भ्यो\' धन्वा\`यिभ्य\'श्च वो\` नमो\` नम\' आतन्वा\`नेभ्य\'H प्रति\`दधा\'नेभ्यश्च वो\` नमो\` नम\' A\`यच्छ\`द्भ्योऽस्य\'द्भ्यश्च वो\` नम\'H ॥ 22॥ नमो\' विसृ\`जद्भ्यो\` विध्य\'द्भ्यश्च वो\` नमो\` नम\'H स्व\`पद्भ्यो\` जाग्र\'द्भ्यश्च वो\` नमो\` नम\`H शया\'नेभ्य\` आसी\'नेभ्यश्च वो\` नमो\` नम\`स्तिष्ठ\'द्भ्यो\` धाव\'द्भ्यश्च वो\` नम\'H ॥ 23॥ नम\'H स\`भाभ्य\'H स\`भाप\'तिभ्यश्च वो\` नमो\` नमोऽश्वे\`भ्योऽश्व\'पतिभ्यश्च वो\` नमो\` नम\' आव्या\`धिनी\'भ्यो वि\`विध्य\'न्तीभ्यश्च वो\` नमो\` नम\` उग\'णाभ्यस्तृ{\m+}ह\`तीभ्य\'श्च वो\` नम\'H ॥ 24॥ नमो\' ग\`णेभ्यो\' ग\`णप\'तिभ्यश्च वो\` नमो\` नमो\` व्राते\'भ्यो\` व्रात\'पतिभ्यश्च वो\` नमो\` नमो\` गृत्से\'भ्यो\` गृत्स\'पतिभ्यश्च वो\` नमो\` नमो\` विरू\'पेभ्यो वि\`श्वरू\'पेभ्यश्च वो\` नम\'H ॥ 25॥ नम\`H सेना\'भ्यः सेना\`निभ्य\'श्च वो\` नमो\` नमो\' र\`थिभ्यो\' अर\`थेभ्य\'श्च वो\` नमो\` नम\'H क्ष\`त्तृभ्य\'H संग्रही\`तृभ्य\'श्च वो\` नमो\` नमो\' म\`हद्भ्यो\' अर्भ\`केभ्य\'श्च वो\` नम\'H ॥ 26॥ नम\`स्तक्ष\'भ्यो रथका\`रेभ्य\'श्च वो\` नमो\` नम\`H कुला\'लेभ्यः क\`र्मारे\'भ्यश्च वो\` नमो\` नमो\' निषा\`देभ्य\'H पु\`ञ्जिष्टे\'भ्यश्च वो\` नमो\` नम\'H श्व\`निभ्यो\' मृग\`युभ्य\'श्च वो\` नम\'H ॥ 27॥ नम\`H श्वभ्य\`H श्वप\'तिभ्यश्च वो\` नमो\` नमो\' भ\`वाय\' च रु\`द्राय\' च\` नम\'H श\`र्वाय\' च पशु\`पत\'ये च\` नमो\` नील\'ग्रीवाय च शिति\`कण्ठा\'य च ॥ 28॥ नम\'H कप\`र्दिने\' च\` व्यु\`प्तकेशाय च\` नम\'H सहस्रा\`क्षाय\' च श\`तध\'न्वने च\` नमो\' गिरिश\`याय\' च शिपिवि\`ष्टाय\' च\` नमो\' मी\`ढुष्ट\'माय\` चेषु\'मते च ॥ 29॥ नमो\' ह्र\`स्वाय\' च वाम\`नाय\' च\` नमो\' बृह\`ते च\` वर्षी\'यसे च\` नमो\' वृ\`द्धाय\' च स\`वृधे\' च\` नमोऽग्र्या\'य च प्रथ\`माय\' च ॥ 30॥ नम\' A\`शवे\' चाजि\`राय\' च\` नम\`H शीघ्र्या\'य च\` शीभ्या\'य च\` नम\` ऊर्म्या\'य चावस्व\`न्या\`य च\` नमो\' नादे\`याय\' च\` द्वीप्या\'य च ॥ 31॥ नमो\' ज्ये\`ष्ठाय\' च कनि\`ष्ठाय\' च\` नम\'H पूर्व\`जाय\' चापर\`जाय\' च\` नमो\' मध्य\`माय\' चापग\`ल्भाय\' च\` नमो\' जघ\`न्या\`य च बु\`ध्न्या\`य च ॥ 32॥ नम\`H सोभ्या\'य च प्रतिस\`र्या\`य च\` नमो\` याम्या\'य च\` क्षेम्या\'य च\` नम\`H श्लोक्या\'य चावसा\`न्या\`य च\` नम\' उर्व\`र्या\`य च\` खल्या\'य च ॥ 33॥ नमो\` वन्या\'य च\` कक्ष्या\'य च\` नम\'H श्र\`वाय\' च प्रतिश्र\`वाय\' च\` नम\' A\`शुषे\'णाय चा\`शुर\'थाय च\` नम\`H शूरा\'य चावभे\`दिने\' च ॥ 34॥ नमो\' बि\`ल्मिने\' च कव\`चिने\' च\` नमो\' व\`र्मिणे\' च वरू\`थिने\' च\` नम\'H श्रु\`ताय\' च श्रुतसे\`नाय\' च\` नमो\' दुन्दु\`भ्या\`य चाहन\`न्या\`य च ॥ 35॥ नमो\' धृ\`ष्णवे\' च प्रमृ\`शाय\' च\` नमो\' निष\`ङ्गिणे\' चेषुधि\`मते\' च\` नम\'स्ती\`क्ष्णेष\'वे चायु\`धिने\' च\` नम\'H स्वायु\`धाय\' च सु\`धन्व\'ने च ॥ 36॥ नम\`H स्रुत्या\'य च\` पथ्या\'य च\` नम\`H काट्या\'य च\` नीप्या\'य च\` नम\`H कुल्या\'य च सर\`स्या\`य च\` नमो\' नादे\`याय\' च वैश\`न्ताय\' च ॥ 37॥ नम\`H कूप्या\'य चाव\`ट्या\'य च\` नमो\` वीध्र्या\'य चात\`प्या\`य च\` नमो\` मेघ्या\'य च विद्यु\`त्या\`य च\` नमो\` वर्ष्या\'य चाव\`र्ष्याय\' च ॥ 38॥ नमो\` वात्या\'य च\` रेष्म्या\'य च\` नमो\' वास्त\`व्या\`य च वास्तु\`पाय\' च\` नम\`H सोमा\'य च रु\`द्राय\' च\` नम\'स्ता\`म्राय\' चारु\`णाय\' च ॥ 39॥ नम\'H श\`ङ्गवे\' च पशु\`पत\'ये च\` नम\' u\`ग्राय\' च भी\`माय\' च\` नमो\'.अग्रेव\`धाय\' च दूरेव\`धाय\' च\` नमो\' ह\`न्त्रे च\` हनी\'यसे च\` नमो\' वृ\`क्षेभ्यो\` हरि\'केशेभ्यो\` नम\'स्ता\`राय\' ॥ 40॥ नम\'H शम्भ\`वाय\' च मयोभ\`वाय\' च\` नम\'H शङ्क\`राय\' च मयस्क\`राय\' च\` नम\'H शि\`वाय\' च शि\`वत\'राय च ॥ 41॥ नम\`H पार्या\'य चावा\`र्या\`य च\` नम\'H प्र\`तर\'णाय चो\`त्तर\'णाय च\` नम\`स्तीर्थ्या\'य च\` कूल्या\'य च\` नम\`H शष्प्या\'य च\` फेन्या\'य च ॥ 42॥ नम\'H सिक\`त्या\`य च प्रवा\`ह्या\`य च\` नम\'H कि{\m+}शि\`लाय\' च क्षय\`णाय\' च\` नम\'H कप\`र्दिने\' च पुल\`स्तये\' च\` नम\' इरि\`ण्या\`य च प्रप\`थ्या\`य च ॥ 43॥ नमो\` व्रज्या\'य च\` गोष्ठ्या\'य च\` नम\`स्तल्प्या\'य च\` गेह्या\'य च\` नमो\' हृद\`य्या\`य च निवे\`ष्प्या\`य च\` नम\`H काट्या\'य च गह्वरे\`ष्ठाय\' च ॥ 44॥ नम\`H शुष्क्या\'य च हरि\`त्या\`य च\` नम\'H पा{\m+}स\`व्या\`य च रज\`स्या\`य च\` नमो\` लोप्या\'य चोल\`प्या\`य च\` नम\` ऊर्व्या\'य च\` सूर्व्या\'य च ॥ 45॥ नम\'H प\`र्णाय\' च पर्णश\`दाय\' च\` नम\' उद्गु\`रमा\'णाय चाभिघ्न\`ते च\` नम\' आखिद\`ते च\' प्रखिद\`ते च\` नम\'H इषु\`कृद्भ्यो\' धनु\`ष्कृद्भ्य\'श्च वो\` नमो\` नमो\' वः किरि\`केभ्यो\' दे\`वाना\`{\m+} हृद\'येभ्यो\` नमो\' विचिन्व\`त्केभ्यो\` नमो\' विक्षिण\`त्केभ्यो\` नम\' आनिर्ह\`तेभ्य\'H ॥ 46॥ द्रापे\` अन्ध\'सस्पते\` दरि\'द्रं\` नील\'लोहित । A\`सां प्र\`जाना\'मे\`षां प\'शू\`नां मा भे\`र्मा रोङ्भो च\' न\`H किञ्च\`नाम\'मत् ॥ 47॥ i\`मा रु\`द्राय\' त\`वसे\' कप\`र्दिने\' क्ष\`यद्वी\'राय\` प्रभ\'रामहे म\`तीः । यथा\` शमस\'द्द्वि\`पदे\` चतु\'ष्पदे\` विश्वं\' पु\`ष्टं ग्रामे\' a\`स्मिन्न\'नातु\`रम् ॥ 48॥ या ते\' रुद्र शि\`वा त\`नूः शि\`वा वि\`श्वाहा\' भेष\`जी । शि\`वा रु\`तस्य\' भेष\`जी तया\' नो मृड जी\`वसे\' ॥ 49॥ परि\' नो रु\`द्रस्य\' हे\`तिर्वृ\'णक्तु\` परि\' त्वे\`षस्य\' दुर्म\`तिर\'घा\`योः । अव\' स्थि\`रा म\`घव\'द्भ्यस्तनुष्व\` मीढ्व\'स्तो\`काय\` तन\'याय मृड ॥ 50॥ मीढु\'ष्टम\` शिव\'तम शि\`वो न\'H सु\`मना\' भव । प\`र\`मे वृ\`क्ष आयु\'धं नि\`धाय\` कृत्तिं\` वसा\'न\` आच\'र\` पिना\'कं\` बिभ्र\`दाग\'हि ॥ 51॥ विकि\'रिद्र\` विलो\'हित\` नम\'स्ते अस्तु भगवः । यास्ते\' स\`हस्र\'{\m+} हे\`तयो\`.अन्यम\`स्मन्निव\'पन्तु\` ताः ॥ 52॥ स\`हस्रा\'णि सहस्र\`शो बा\`ह्वोस्तव\' हे\`तय\'H । तासा\`मीशा\'नो भगवः परा\`चीना\` मुखा\' कृधि ॥ 53॥ असं\'ख्याता स\`हस्रा\'णि\` ये रु\`द्रा अधि\` भूम्या\'m । तेषा\'{\m+} सहस्रयोज\`नेऽव\` धन्वा\'नि तन्मसि ॥ 54॥ a\`स्मिन्म\'ह\`त्य\`र्ण\`वेऽन्तरि\'क्षे भ\`वा अधि\' | तेषा\'{\m+} सहस्रयोज\`नेऽव\` धन्वा\'नि तन्मसि ॥ 55॥ नील\'ग्रीवाः शिति\`कण्ठा\` दिव\'{\m+} रु\`द्रा उप\'श्रिताः । तेषा\'{\m+} सहस्रयोज\`नेऽव\` धन्वा\'नि तन्मसि ॥ 56॥ नील\'ग्रीवाः शिति\`कण्ठा\'H श\`र्वा a\`धः क्ष\'माच\`राः । तेषा\'{\m+} सहस्रयोज\`नेऽव\` धन्वा\'नि तन्मसि ॥ 57॥ ये वृ\`क्षेषु\' श\`ष्पिञ्ज\'रा\` नील\'ग्रीवा\` विलो\'हिताः । तेषा\'{\m+} सहस्रयोज\`नेऽव\` धन्वा\'नि तन्मसि ॥ 58॥ ये भू\`ताना\`मधि\'पतयो विशि\`खास\'H कप\`र्दिन\'H । तेषा\'{\m+} सहस्रयोज\`नेऽव\` धन्वा\'नि तन्मसि ॥ 59॥ ये प\`थां प\'थि\`रक्ष\'य ऐलबृ\`दा A\'यु\`र्युध\'H । तेषा\'{\m+} सहस्रयोज\`नेऽव\` धन्वा\'नि तन्मसि ॥ 60॥ ये ती\`र्थानि\' प्र\`चर\'न्ति सृ\`काह\'स्ता निष\`ङ्गिण\'H । तेषा\'{\m+} सहस्रयोज\`नेऽव\` धन्वा\'नि तन्मसि ॥ 61॥ येऽन्ने\'षु वि\`विध्य\'न्ति\` पात्रे\'षु\` पिब\'तो\` जना\'n । तेषा\'{\m+} सहस्रयोज\`नेऽव\` धन्वा\'नि तन्मसि ॥ 62॥ य e\`ताव\'न्तश्च\` भूया\'{\m+}सश्च\` दिशो\' रु\`द्रा वि\'तस्थि\`रे । तेषा\'{\m+} सहस्रयोज\`नेऽव\` धन्वा\'नि तन्मसि ॥ 63॥ नमो\'.अस्तु रु\`द्रेभ्यो\` ये दि\`वि येषां\' व\`र्षमिष\'वस्तेभ्यो\` दश\` प्राची\`र्दश\' दक्षि\`NA दश\' प्र\`तीची\`र्दशोदी\'ची\`र्दशो\`र्ध्वास्तेभ्यो\` नमो\' अस्तु\` ते नो\'.अवन्तु\` ते नो\' मृडयन्तु\` ते यं द्वि\`ष्मो यश्च\' नो\` द्वेष्टि\` तमे\'षां\` जम्भे\' दध्मः ॥ 64॥ नमो\'.अस्तु रु\`द्रेभ्यो\` येऽन्तरि\'क्षे\` येषां\` वात\` इष\'वस्तेभ्यो\` दश\` प्राची\`र्दश\' दक्षि\`NA दश\' प्र\`तीची\`र्दशोदी\'ची\`र्दशो\`र्ध्वास्तेभ्यो\` नमो\' अस्तु\` ते नो\'.अवन्तु\` ते नो\' मृडयन्तु\` ते यं द्वि\`ष्मो यश्च\' नो\` द्वेष्टि\` तमे\'षां\` जम्भे\' दध्मः ॥ 65॥ नमो\'.अस्तु रु\`द्रेभ्यो\` ये पृ\'थि\`व्यां येषा\`मन्न\`मिष\'वस्तेभ्यो\` दश\` प्राची\`र्दश\' दक्षि\`NA दश\' प्र\`तीची\`र्दशोदी\'ची\`र्दशो\`र्ध्वास्तेभ्यो\` नमो\' अस्तु\` ते नो\'.अवन्तु\` ते नो\' मृडयन्तु\` ते यं द्वि\`ष्मो यश्च\' नो\` द्वेष्टि\` तमे\'षां\` जम्भे\' दध्मः ॥ 66॥ इति रुद्रे पञ्चमोऽध्यायः ॥ 5॥ \section{atha ShaShTho.adhyAyaH |} (महच्छिर । सोमस्तवन । त्र्यम्बक यजनम् |) हरि\'H OM व\`य{\m+}सो\'म व्र\`ते तव\` मन\'स्त\`नूषु\` बिभ्र\'तः । प्र\`जाव\'न्तः सचेमहि ॥ 1॥ e\`ष ते\' रुद्र भा\`गः स\`ह स्वस्राऽम्बि\'कया\` तं जु\'षस्व\` स्वाहै\`ष ते\' रुद्र भा\`ग A\`खुस्ते\' प\`शुः ॥ 2॥ अव\' रु\`द्रम\'दीम\`ह्यव\' दे\`वं त्र्य\'म्बकम् । यथा\' नो\` वस्य\'स\`स्कर\`द्यथा\' न\`H श्रेय\'स\`स्कर\`द्यथा\' नो व्यवसा\`यया\'t ॥ 3॥ भे\`ष\`जम\'सि भेष\`जं गवेऽश्वा\'य\` पुरु\'षाय भेष\`जम् । सु\`खं मे\`षाय\' मेष्यै ॥ 4॥ त्र्य\'म्बकं यजामहे सुग\`न्धिं पु\'ष्टि\`वर्ध\'नम् । u\`र्वा\`रु\`कमि\'व\` बन्ध\'नान्मृ\`त्योर्मु\'क्षीय\` माऽमृता\'t । त्र्य\'म्बकं यजामहे सुग\`न्धिं प\'ति\`वेद\'नम् । u\`र्वा\`रु\`कमि\'व\` बन्ध\'नादि\`तो मु\'क्षीय\` मामुत\'H ॥ 5॥ e\`तत्ते\' रुद्राव\`सं तेन\' प\`रो मूज\'व\`तोऽती\'हि । अव\'ततधन्वा\` पिना\'कावस\`H कृत्ति\'वासा\` अहि\'{\m+}सन्नः शि\`वोऽती\'हि ॥ 6॥ त्र्या\'यु\`षं ज\`मद\'ग्नेः क\`श्यप\'स्य त्र्यायु\`षम् । यद्दे\`वेषु\' त्र्यायु\`षं तन्नो\' अस्तु त्र्यायु\`षम् ॥ 7॥ शि\`वो नामा\'सि\` स्वधि\'तिस्ते पि\`ता नम\'स्ते अस्तु\` मा मा\' हि{\m+}सीः । निव\'र्तयाम्यायु\'षे\`.अन्नाद्या\'य\` प्रजन\'नाय रा\`यस्पोषा\'य सुप्रजा\`स्त्वाय\' सु\`वीर्या\'य ॥ 8॥ इति रुद्रे षष्ठोऽध्यायः ॥ 6॥ \section{atha saptamo.adhyAyaH |} (जटाऽध्याय |) हरि\'H OM u\`ग्रश्च\' भी\`मश्च\` ध्वा\`न्तश्च\` धुनि\'श्च । सा\`स\`ह्वांश्चा\'भियु\`ग्वा च\' वि\`क्षिप\`H स्वाहा\' ॥ 1॥ a\`ग्नि{\m+} हृद\'येना\`शनि\'{\m+} हृदया\`ग्रेण\' पशु\`पतिं\' कृत्स्न\`हृद\'येन भ\`वं य\`क्ना । श\`र्वं मत\'स्नाभ्या\`मीशा\'नं म\`न्युना\' महादे\`वम\'न्तः पर्श\`व्येनो\`ग्रं दे\`वं व\'नि\`ष्ठुना\' वसिष्ठ\`हनुः\` शिङ्गी\'नि को\`श्याभ्या\'m ॥ 2॥ u\`ग्रं ल्लोहि\'तेन मि\`त्र{\m+} सौ\'व्रत्येन रु\`द्रं दौर्व्र\'त्ये\`नेन्द्रं\' प्रक्री\`डेन\' म\`रुतो\` बले\'न सा\`ध्यान्प्र\`मुदा\' | भ\`वस्य\` कण्ठ्य\'{\m+} रु\`द्रस्या\'न्तः पा\`र्श्व्यं म\'हादे\`वस्य\` यकृ\'च्छ\`र्वस्य\' वनि\`ष्ठुः प\'शु\`पते\'H पुरी\`तत् ॥ 3॥ लोम\'भ्य\`H स्वाहा\` लोम\'भ्य\`H स्वाहा\' त्व\`चे स्वाहा\' त्व\`चे स्वाहा\` लोहि\'ताय\` स्वाहा\` लोहि\'ताय\` स्वाहा\` मेदो\'भ्य\`H स्वाहा\` मेदो\'भ्य\`H स्वाहा\' | मा\`{\m+}सेभ्य\`H स्वाहा\' मा\`{\m+}सेभ्य\`H स्वाहा\` स्नाव\'भ्य\`H स्वाहा\` स्नाव\'भ्य\`H स्वाहा\` अस्थभ्य\`H स्वाहा\` अस्थभ्य\`H स्वाहा\' म\`ज्जभ्य\`H स्वाहा\' म\`ज्जभ्य\`H स्वाहा\' | रेत\'से\` स्वाहा\' पा\`यवे\` स्वाहा\' ॥ 4॥ A\`या\`साय\` स्वाहा\' प्राया\`साय\` स्वाहा\' संया\`साय\` स्वाहा\' विया\`साय\` स्वाहो\'द्या\`साय\` स्वाहा\' | शु\`चे स्वाहा\` शोच\'ते\` स्वाहा\` शोच\'मानाय\` स्वाहा\` शोका\'य\` स्वाहा\' ॥ 5॥ तप\'से\` स्वाहा\` तप्य\'ते\` स्वाहा\` तप्य\'मानाय\` स्वाहा\' त\`प्ताय\` स्वाहा\' घ\`र्माय\` स्वाहा\' | निष्कृ\'त्यै\` स्वाहा\` प्राय\'श्चित्त्यै\` स्वाहा\' भेष\`जाय\` स्वाहा\' ॥ 6॥ य\`माय\` स्वाहान्त\'काय\` स्वाहा\' मृ\`त्यवे\` स्वाहा\` ब्रह्म\'णे\` स्वाहा\' ब्रह्मह\`त्यायै\` स्वाहा\` | विश्वे\'भ्यो दे\`वेभ्य\`H स्वाहा\` द्यावा\'पृथि\`वीभ्या\`{\m+} स्वाहा\' ॥ 7॥ इति रुद्रे सप्तमोऽध्यायः ॥ 7॥ \section{atha aShTamo.adhyAyaH |} (चमकप्रश्नः |) हरि\'H OM वाज\'श्च मे प्रस\`वश्च\' मे\` प्रय\'तिश्च मे\` प्रसि\'तिश्च मे धी\`तिश्च\' मे\` क्रतु\'श्च मे\` स्वर\'श्च मे\` श्लोक\'श्च मे श्र\`वश्च\' मे\` श्रुति\'श्च मे\` ज्योति\'श्च मे\` स्व\`श्च मे य\`ज्ञेन\' कल्पन्ताम् ॥ 1॥ प्रा\`णश्च\' मेऽपा\`नश्च\' मे व्या\`नश्च\` मेऽसु\'श्च मे चि\`त्तं च\' म\` आधी\'तं च मे\` वाक् च\' मे\` मन\'श्च मे\` चक्षु\'श्च मे\` श्रोत्रं\' च मे\` दक्ष\'श्च मे\` बलं\' च मे य\`ज्ञेन\' कल्पन्ताम् ॥ 2॥ ओज\'श्च मे\` सह\'श्च म A\`त्मा च\' मे त\`नूश्च\' मे\` शर्म\' च मे\` वर्म\' च\` मेऽङ्गा\'नि च\` मेऽस्थी\'नि च मे\` परू\'{\m+}षि च मे\` शरी\'राणि च म\` आयु\'श्च मे ज\`रा च\' मे य\`ज्ञेन\' कल्पन्ताम् ॥ 3॥ ज्यै\'ष्ठ्यं च म आधि\'पत्यं च मे म\`न्युश्च\' मे\` भाम\'श्च\` मेऽम\'श्च\` मेऽम्भ\'श्च मे जे\`मा च\' मे महि\`मा च\' मे वरि\`मा च\' मे प्रथि\`मा च\' मे वर्षि\`मा च\' मे द्राघि\`मा च\' मे वृ\`द्धं च\' मे\` वृद्धि\'श्च मे य\`ज्ञेन\' कल्पन्ताम् ॥ 4॥ स\`त्यं च\' मे श्र\`द्धा च\' मे\` जग\'च्च मे\` धनं\' च मे\` विश्वं\' च मे\` मह\'श्च मे क्री\`DA च\' मे\` मोद\'श्च मे जा\`तं च\' मे जनि\`ष्यमा\'णं च मे सू\`क्तं च\' मे सुकृ\`तं च\' मे य\`ज्ञेन\' कल्पन्ताम् ॥ 5॥ ऋ\`तं च\' मेऽमृतं\' च मेऽय\`क्ष्मं च\` मेऽना\'मयच्च मे जी\`वातु\'श्च मे दीर्घायु\`त्वं च\' मेऽनमि\`त्रं च\` मेऽभ\'यं च मे सु\`खं च\' मे\` शय\'नं च मे सू\`षाश्च\' मे सु\`दिनं\' च मे य\`ज्ञेन\' कल्पन्ताम् ॥ 6॥ य\`न्ता च\' मे ध\`र्ता च\' मे\` क्षेम\'श्च मे\` धृति\'श्च मे\` विश्वं\' च मे\` मह\'श्च मे सं\`विच्च\' मे\` ज्ञात्रं\' च मे\` सूश्च\' मे प्र\`सूशच\'\` मे\` सीरं\' च मे\` लय\'श्च मे य\`ज्ञेन\' कल्पन्ताम् ॥ 7॥ शं च\' मे\` मय\'श्च मे प्रि\`यं च\' मेऽनुका\`मश्च\' मे\` काम\'श्च मे सौमन\`सश्च\' मे\` भग\'श्च मे\` द्रवि\'णं च मे भ\`द्रं च\' मे\` श्रेय\'श्च मे\` वसी\'यश्च मे\` यश\'श्च मे य\`ज्ञेन\' कल्पन्ताम् ॥ 8॥ ऊर्क्च\' मे सू\`नृता\' च मे\` पय\'श्च मे\` रस\'श्च मे घृ\`तं च\' मे\` मधु\' च मे\` सग्धि\'श्च मे\` सपी\'तिश्च मे कृ\`षिश्च\' मे\` वृष्टि\'श्च मे\` जैत्रं\' च म\` औद्भि\'द्यं च मे य\`ज्ञेन\' कल्पन्ताम् ॥ 9॥ र\`यिश्च\' मे\` राय\'श्च मे पु\`ष्टं च\' मे\` पुष्टि\'श्च मे वि\`भु च\' मे प्र\`भु च\' मे पू\`र्णं च\' मे पू\`र्णत\'रं च मे\` कुय\'वं च\` मेऽक्षि\'तं च\` मेऽन्नं\' च\` मेऽक्षु\'च्च मे य\`ज्ञेन\' कल्पन्ताम् ॥ 10॥ वि\`त्तं च\' मे\` वेद्यं\' च मे भू\`तं च\' मे भवि\`ष्यच्च\' मे सु\`गं च\' मे सुप\`थ्यं\` च म ऋ\`द्धं च\' म\` ऋद्धि\'श्च मे क्लृ\`प्तं च\' मे\` क्लृप्ति\'श्च मे म\`तिश्च\' मे सुम\`तिश्च\' मे य\`ज्ञेन\' कल्पन्ताम् ॥ 11॥ व्री\`हय\'श्च मे\` यवा\'श्च मे\` माषा\'श्च मे\` तिला\'श्च मे मु\`द्राश्च\' मे\` खल्वा\'श्च मे प्रि\`यङ्ग\'वश्च\` मेऽण\'वश्च मे श्या\`माका\'श्च मे नी\`वारा\'श्च मे गो\`धूमा\'श्च मे म\`सूरा\'श्च मे य\`ज्ञेन\' कल्पन्ताम् ॥ 12॥ अश्मा\' च मे\` मृत्ति\'का च मे गि\`रय\'श्च मे\` पर्व\'ताश्च मे\` सिक\'ताश्च मे\` वन\`स्पत\'यश्च मे\` हिर\'ण्यं च\` मेऽय\'श्च मे श्या\`मं च\' मे लो\`हं च\' मे\` सीसं\' च मे\` त्रपु\' च मे य\`ज्ञेन\' कल्पन्ताम् ॥ 13॥ a\`ग्निश्च\' म\` आप\'श्च मे वी\`रुध\'श्च म\` ओष\'धयश्च मे कृष्टप\`च्याश्च\' मेऽकृष्टप\`च्याश्च\' मे ग्रा\`म्याश्च\' मे प\`शव\' आर\`ण्याश्च\' मे वि\`त्तं च\' मे\` वित्ति\'श्च मे भू\`तं च\' मे\` भूति\'श्च मे य\`ज्ञेन\' कल्पन्ताम् ॥ 14॥ वसु\' च मे वस\`तिश्च\' मे\` कर्म\' च मे\` शक्ति\'श्च\` मेऽर्थ\'श्च म\` एम\'श्च म i\`त्या च\' मे\` गति\'श्च मे य\`ज्ञेन\' कल्पन्ताम् ॥ 15॥ a\`ग्निश्च\' म\` इन्द्र\'श्च मे\` सोम\'श्च म\` इन्द्र\'श्च मे सवि\`ता च\' म\` इन्द्र\'श्च मे\` सर\'स्वती च म\` इन्द्र\'श्च मे पू\`षा च\' म\` इन्द्र\'श्च मे\` बृह\`स्पति\'श्च म\` इन्द्र\'श्च मे य\`ज्ञेन\' कल्पन्ताम् ॥ 16॥ मि\`त्रश्च\' म\` इन्द्र\'श्च मे\` वरु\'णश्च म\` इन्द्र\'श्च मे धा\`ता च\' म\` इन्द्र\'श्च मे\` त्वष्टा\' च म\` इन्द्र\'श्च मे म\`रुत\'श्च म\` इन्द्र\'श्च मे\` विश्वे\' च मे दे\`वा इन्द्र\'श्च मे य\`ज्ञेन\' कल्पन्ताम् ॥ 17॥ पृ\`थि\`वी च\' म\` इन्द्र\'श्च\` मेऽन्तरि\'क्षं च म\` इन्द्र\'श्च मे\` द्यौश्च\' म\` इन्द्र\'श्च मे\` समा\'श्च म\` इन्द्र\'श्च मे\` नक्ष\'त्राणि च म\` इन्द्र\'श्च मे\` दिश\'श्च म\` इन्द्र\'श्च मे य\`ज्ञेन\' कल्पन्ताम् ॥ 18॥ a\`{\m+}शुश्च\' मे र\`श्मिश्च\` मेऽदा\'भ्यश्च\` मेऽधि\'पतिश्च म उपा\`{\m+}शुश्च\' मेऽन्तर्या\`मश्च\' म ऐन्द्रवाय\`वश्च\' मे मैत्रावरु\`णश्च\' म आश्वि\`नश्च\' मे प्रतिप्र\`स्थान\'श्च मे शु\`क्रश्च\' मे म\`न्थी च\' मे य\`ज्ञेन\' कल्पन्ताम् ॥ 19॥ A\`ग्र\`या\`णश्च\' मे वैश्वदे\`वश्च\' मे ध्रु\`वश्च\' मे वैश्वान\`रश्च\' म ऐन्द्रा\`ग्नश्च\' मे म\`हावै\'श्वदेश्च मे मरुत्व\`तीया\'श्च मे\` निष्के\'वल्यश्च मे सावि\`त्रश्च\' मे सारस्व\`तश्च\' मे पात्नीव\`तश्च\' मे हारियोज\`नश्च\' मे य\`ज्ञेन\' कल्पन्ताम् ॥ 20॥ स्रुच\'श्च मे चम\`साश्च\' मे वाय\`व्या\`नि च मे द्रोणकल\`शश्च\' मे\` ग्रावा\'णश्च मेऽधि\`षव\'णे च मे पूत\`भृच्च\' म आधव\`नीय\'श्च मे\` वेदि\'श्च मे ब\`र्हिश्च\' मेऽवभृ\`तश्च\' मे स्वगाका\`रश्च\' मे य\`ज्ञेन\' कल्पन्ताम् ॥ 21॥ a\`ग्निश्च\' मे घ\`र्मश्च\' मे\`.अर्कश्च\' मे\` सूर्य\'श्च मे प्रा\`णश्च\' मेऽश्वमे\`धश्च\' मे पृथि\`वी च\` मेऽदि\'तिश्च मे\` दिति\'श्च मे\` द्यौश्च\' मे\`.अङ्गुल\'य\`: शक्व\'रयो\` दिश\'श्च मे य\`ज्ञेन\' कल्पन्ताम् ॥ 22॥ व्र\`तं च\' म ऋ\`तव\'श्च मे\` तप\'श्च मे संवत्स\`रश्च\' मे अहोरा\`त्रे U\'र्वष्ठी\`वे बृ\'हद्रथन्त\`रे च\' मे य\`ज्ञेन\' कल्पन्ताम् ॥ 23॥ एका\' च मे ति\`स्रश्च\' मे ति\`स्रश्च\' मे\` पञ्च\' च मे\` पञ्च\' च मे स\`प्त च\' मे स\`प्त च\' मे\` नव\' च मे\` नव\' च म\` एका\'दश च म\` एका\'दश च मे\` त्रयो\'दश च मे\` त्रयो\'दश च मे\` पञ्च\'दश च मे\` पञ्च\'दश च मे स\`प्तद\'श च मे स\`प्तद\'श च मे\` नव\'दश च मे\` नव\'दश च म\` एक\'वि{\m+}शतिश्च म\` एक\'वि{\m+}शतिश्च मे\` त्रयो\'वि{\m+}शतिश्च मे\` त्रयो\'वि{\m+}शतिश्च मे\` पञ्च\'वि{\m+}शतिश्च मे\` पञ्च\'वि{\m+}शतिश्च मे स\`प्तवि\'{\m+}शतिश्च मे प्तवि\'{\m+}शतिश्च मे\` नव\'वि{\m+}शतिश्च मे\` नव\'वि{\m+}शतिश्च म\` एक\'त्रि{\m+}शच्च म\` एक\'त्रि{\m+}शच्च मे\` त्रय\'स्त्रि{\m+}शच्च मे य\`ज्ञेन\' कल्पन्ताम् ॥ 24॥ चत\'स्रश्च मे\`.अष्टौ च\' मे\`.अष्टौ च\' मे\` द्वाद\'श च मे\` द्वाद\'श च मे\` षोड\'श च मे\` षोड\'श च मे वि{\m+}श\`तिश्च\' मे वि{\m+}शतिश्च\' मे\` चतु\'र्वि{\m+}शतिश्च मे\` चतु\'र्वि{\m+}श\`तिश्च\' मे\`.अष्टावि\'{\m+}शतिश्च मे\`.अष्टावि\'{\m+}शतिश्च मे\` द्वात्रि\'{\m+}शच्च मे\` द्वात्रि\'{\m+}शच्च मे\` षट्त्रि\'{\m+}शच्च मे\` षट्त्रि\'{\m+}शच्च मे चत्वारि\`{\m+}शच्च\' मे चत्वारि\`{\m+}शच्च\' मे\` चतु\'श्चत्वारि{\m+}शच्च मे\` चतु\'श्चत्वारि{\m+}शच्च मे\`.अष्टाच\'त्वारि{\m+}शच्च मे य\`ज्ञेन\' कल्पन्ताम् ॥ 25॥ त्र्यवि\'श्च मे त्र्य\`वी च\' मे दित्य\`वाट् च\' मे दित्यौ\`ही च\' मे पञ्चा\`विश्च\' मे पञ्चा\`वी च\' मे त्रिव\`त्सश्च\' मे त्रिव\`त्सा च\' मे तुर्य\`वाट् च\' मे तुर्यौ\`ही च\' मे य\`ज्ञेन\' कल्पन्ताम् ॥ 26॥ प\`ष्ठ\`वाट् च\' मे पष्ठौ\`ही च\' म u\`क्षा च\' मे व\`शा च\' म ऋष\`भश्च\' मे वे\`हच्च\' मेऽन\`ड्वांश्च\' मे धे\`नुश्च\' मे य\`ज्ञेन\' कल्पन्ताम् ॥ 27॥ वाजा\'य\` स्वाहा\' प्रस\`वाय\` स्वाहा\'.अपि\`जाय\` स्वाहा\` क्रत\'वे\` स्वाहा\` वस\'वे\` स्वाहा\'.अह\`र्पत\'ये\` स्वाहाह्ने\' मु\`ग्धाय\` स्वाहा\' मु\`ग्धाय\' वैन{\m+}शि\`नाय\` स्वाहा\' विन\`शिन\' आन्त्याय\`नाय\` स्वाहान्त्या\'य भौव\`नाय\` स्वाहा\` भुव\'नस्य\` पत\'ये\` स्वाहाधि\'पतये\` स्वाहा\' प्र\`जाप\'तये\` स्वाहा\' | i\`यं ते\` राण्मि\`त्राय\' य\`न्ताऽसि\` यम\'न U\`र्जे त्वा\` वृष्ट्यै\' त्वा प्र\`जानां\` त्वाधि\'पत्याय ॥ 28॥ आयु\'र्य\`ज्ञेन\' कल्पतां प्रा\`णो य\`ज्ञेन\' कल्पतां\` चक्षु\'र्य\`ज्ञेन\' कल्पता\`{\m+}श्रोत्रं\' य\`ज्ञेन\' कल्पतां\` वाग्य\`ज्ञेन\' कल्पतां\` मनो\' य\`ज्ञेन\' कल्पतामा\`त्मा य\`ज्ञेन\' कल्पतां ब्र\`ह्मा य\`ज्ञेन\' कल्पतां\` ज्योति\'र्य\`ज्ञेन\' कल्पतां\` स्व\`र्य\`ज्ञेन\' कल्पतां पृ\`ष्ठं य\`ज्ञेन\' कल्पतां य\`ज्ञो य\`ज्ञेन\' कल्पताम् । स्तोम\'श्च यजु\'श्च\` ऋक् च\` साम\' च बृ\`हच्च\' रथन्त\`रं च\' | स्व\'र्देवा अगन्मा\`मृता\' अभूम प्र\`जाप\'तेः प्र\`जा a\'भूम\` वेट् स्वाहा\' ॥ 29॥ इति रुद्रेऽष्टमोऽध्यायः ॥ 8॥ \section{atha shAntyadhyAyaH |} हरि\'H OM ऋचं\` वाचं\` प्रप\'द्ये\` मनो\` यजु\`H प्रप\'द्ये\` साम\' प्रा\`णं प्रप\'द्ये\` चक्षु\`H श्रोत्रं\` प्रप\'द्ये । वागोज\'H स\`हौजो\` मयि\' प्राणापा\`नौ ॥ 1॥ यन्मे\' छि\`द्रं चक्षु\'षो\` हृद\'यस्य\` मन\'सो\` वाति\'तृण्णं\` बृह\`स्पति\'र्मे\` तद्द\'धातु । शं नो\' भवतु\` भुव\'नस्य\` यस्पति\'H ॥ 2॥ भूर्भुव\`H स्व\`H तत्स\'वि\`तुर्वरे\'ण्यं\` भर्गो\' दे\`वस्य\' धीमहि । धियो\` यो न\'H प्रचो\`दया\'t ॥ 3॥ कया\' नश्चि\`त्र आभु\'वदू\`ती स\`दावृ\'ध\`H सखा\' | कया\` शचि\'ष्ठया वृ\`ता ॥ 4॥ कस्त्वा\' स\`त्यो मदा\'नां\` म{\m+}हि\'ष्ठो मत्स\`दन्ध\'सः । दृ\`ढा चि\'दा\`रुजे\` वसु\' ॥ 5॥ a\`भी षु ण\`H सखी\'नामवि\`ता ज\'रितॄ\`णाम् । श\`तं भ\'वास्यू\`तिभि\'H ॥ 6॥ कया\` त्वं न U\`त्याभि प्रम\'न्दसे वृषन् । कया\' स्तो\`तृभ्य\` आभ\'र ॥ 7॥ इन्द्रो\` विश्व\'स्य राजति । शं नो\' अस्तु द्वि\`पदे\` शं चतु\'ष्पदे ॥ 8॥ शं नो\' मि\`त्र: शं वरु\'ण\`H शं नो\' भवत्वर्य\`मा । शं न\` इन्द्रो\` बृह\`स्पति\`H शं नो\` विष्णु\'रुरुक्र\`मः ॥ 9॥ शं नो\` वात\'H पवता\`{\m+} शं न\'स्तपतु\` सूर्य\'H । शं न\`H कनि\'क्रदद्दे\`वः प\`र्जन्यो\' a\`भिव\'र्षतु ॥ 10॥ अहा\'नि\` शं भव\'न्तु न\`H श{\m+} रात्री\`H प्रति\'धीयताम् । शं न\' इन्द्रा\`ग्नी भ\'वता\`मवो\'भि\`H शं न\` इन्द्रा\`वरु\'णा रा\`तह\'व्या । शं न\' इन्द्रापू\`षणा\` वाज\'सातौ\` शमिन्द्रा\`सोमा\' सुवि\`ताय\` शं योः ॥ 11॥ शं नो\' दे\`वीर\`भिष्ट\'य\` आपो\' भवन्तु पी\`तये\' | शं योर\`भिस्र\'वन्तु नः ॥ 12॥ स्यो\`ना पृ\'थिवि नो भवानृक्ष\`रा नि\`वेश\'नी । यच्छा\' न\`H शर्म\' स\`प्रथा\'H ॥ 13॥ आपो\` हि ष्ठा म\'यो\`भुव\`स्ता न\' U\`र्जे द\'धातन । म\`हे रणा\'य\` चक्ष\'से ॥ 14॥ यो व\'H शि\`वत\'मो\` रस\`स्तस्य\' भाजयते\`ह न\'H । u\`श\`तीरि\'व मा\`तर\'H ॥ 15॥ तस्मा\` अरं\' गमाम वो\` यस्य\` क्षया\'य\` जिन्व\'थ । आपो\' ज\`नय\'था च नः ॥ 16॥ द्यौ: शान्ति\'र\`न्तरि\'क्ष\`{\m+} शान्ति\'H पृथि\`वी शान्ति\`राप\`H शान्ति\`रोष\'धय\`H शान्ति\'H । वन\`स्पत\'य\`H शान्ति\`र्विश्वे\' दे\`वाः शान्ति\`र्ब्रह्म\` शान्ति\`H सर्व\`{\m+} शान्ति\`H शान्ति\'रे\`व शान्ति\`H सा मा\` शान्ति\'रेधि ॥ 17॥ दृते\` दृ{\m+}ह\' मा मि\`त्रस्य\' मा\` चक्षु\'षा\` सर्वा\'णि भू\`तानि\` समी\'क्षन्ताम् । मि\`त्रस्या\`हं चक्षु\'षा\` सर्वा\'णि भू\`तानि\` समी\'क्षे । मि\`त्रस्य\` चक्षु\'षा\` समी\'क्षामहे ॥ 18॥ दृते\` दृ{\m+}ह\' मा मि\`त्रस्य\' मा\` चक्षु\'षा\` सर्वा\'णि भू\`तानि\` समी\'क्षन्ताम् । ज्योक्ते\' स\`न्दृशि\' जीव्यासं\` ज्योक्ते\' स\`न्दृशि\' जीव्यासम् ॥ 19॥ नम\'स्ते\` हर\'से शो\`चिषे\` नम\'स्ते अस्त्व\`र्चिषे\' | a\`न्याँस्ते\' a\`स्मत्त\'पन्तु हे\`तय\'H पाव\`को a\`स्मभ्य\'{\m+} शि\`वो भ\'व ॥ 20॥ नम\'स्ते अस्तु वि\`द्युते\` नम\'स्ते स्तनयि\`त्नवे\' | नम\'स्ते भगवन्नस्तु\` यत\`H स्वः\` स\`मीह\'से ॥ 21॥ यतो\' यतः स\`मीह\'से\` ततो\' नो\` अभ\'यं कुरु । शं न\'H कुरु प्र\`जाभ्योऽभ\'यं नः प\`शुभ्य\'H ॥ 22॥ सु\`मि\`त्रि\`या न\` आप\` ओष\'धयः सन्तु दुर्मित्रि\`यास्तस्मै\' सन्तु\`यो\`.अस्मान् द्वेष्टि\` यं च\' व\`यं द्वि\`ष्मः ॥ 23॥ तच्चक्षु\'र्दे\`वहि\'तं पु\`रस्ता\'च्छु\`क्रमुच्च\'रत् । पश्ये\'म श\`रद\'H श\`तं जीवे\'म श\`रद\'H श\`त{\m+} शृणु\'याम श\`रद\'H श\`तं प्रब्र\'वाम श\`रद\'H श\`तमदी\'नाः स्याम श\`रद\'H श\`तं भूय\'श्च श\`रद\'H श\`तात् ॥ 24॥ इति रुद्रे शान्त्यध्यायः ॥ 9॥ \section{atha svastiprArthanAmantraH |} हरि\'H OM OM स्व\`स्ति न\` इन्द्रो\' वृ\`द्धश्र\'वाः । स्व\`स्ति नः\' पू\`षा वि\`श्ववे\'दाः । स्व\`स्ति न\`स्तार्क्ष्यो\` अरि\'ष्टनेमिः । स्व\`स्ति नो\` बृह\`स्पति\'र्दधातु ॥ 1॥ OM पय\'H पृथि\`व्यां पय\` ओष\'धीषु\` पयो\' दि\`व्यन्तरि\'क्षे\` पयो\' धाः । पय\'स्वतीः प्र\`दिश\'H सन्तु\` मह्य\'m ॥ 2॥ OM विष्णो\' र\`राट\'मसि\` विष्णो\`H श्नप्त्रे\' स्थो विष्णो\`H स्यूर\'सि\` विष्णो\'र्ध्रु\`वो\`.असि । वै\`ष्ण\`वम\'सि\` विष्ण\'वे त्वा ॥ 3॥ OM a\`ग्निर्दे\`वता\` वातो\' दे\`वता\` सूर्यो\' दे\`वता\' च\`न्द्रमा\' दे\`वता\` वस\'वो दे\`वता\' रु\`द्रा दे\`वता\'दि\`त्या दे\`वता\' म\`रुतो\' दे\`वता\` विश्वे\'दे\`वा देवता\` बृह\`स्पति\'र्दे\`वतेन्द्रो\' दे\`वता\` वरु\'णो दे\`वता\' ॥ 4॥ OM स\`द्योजा\`तं प्र\'पद्या\`मि\` स\`द्योजा\`ताय\` वै नमो\` नमः\' | भ\`वे भ\'वे\` नाति\'भवे भवस्व\` माम् । भ\`वोद्भ\'वाय\` नमः\' ॥ 5॥ वा\`म\`दे\`वाय\` नमो\' ज्ये\`ष्ठाय\` नमः\' श्रे\`ष्ठाय\` नमो\' रु\`द्राय\` नमः\` काला\'य नमः\` कल\'विकरणाय\` नमो\` बल\'विकरणाय\` नमो\` बला\'य\` नमो\` बल\'प्रमथनाय\` नमः\` सर्व\'भूतदमनाय\` नमो\' म\`नोन्म\'नाय\` नमः\` ॥ 6॥ a\`घोरे\'भ्योऽथ\` घोरे\'भ्यो\` घोर\`घोर\'तरेभ्यः । स\`र्वेभ्यः सर्व\` श\'र्वेभ्यो\` नम\'स्तेऽस्तु रु\`द्ररू\'पेभ्यः ॥ 7॥ (स\`र्वतः\' शर्व\` सर्वे\'भ्यो\`) तत्पुरु\'षाय वि\`द्महे\' महादे\`वाय\' धीमहि । तन्नो\' रुद्रः प्रचो\`दया\'t ॥ 8॥ ईशानस्सर्व\'विद्या\`ना\`मीश्वरः सर्व\'भूता\`नां\` | ब्रह्माधि\'पति\`र्ब्रह्म\`णोऽधि\'पति\`र्ब्रह्मा\' शि\`वो मे\'.अस्तु सदाशि\`वोम् ॥ 9॥ OM शि\`वो नामा\'सि\` स्वधि\'तिस्ते पि\`ता नम\'स्ते अस्तु\` मा मा\' हि{\m+}सीः । निव\'र्तयाम्यायु\'षे\`.अन्नाद्या\'य\` प्रजन\'नाय रा\`यस्पोषा\'य सुप्रजा\`स्त्वाय\' सु\`वीर्या\'य ॥ 10॥ OM विश्वा\'नि देव सवितर्दुरि\`तानि\` परासुव । यद्भ\`द्रं तन्न\` आसुव ॥ 11॥ OM द्यौः शान्ति\'र\`न्तरि\'क्ष\`{\m+} शान्ति\'H पृथि\`वी शान्ति\`राप\`H शान्ति\`रोष\'धय\`H शान्ति\'H । वन\`स्पत\'य\`H शान्ति\`र्विश्वे\'दे\`वाः शान्ति\`र्ब्रह्म\` शान्ति\`H सर्व\`{\m+} शान्ति\`H शान्ति\'रे\`व शान्ति\`H सा मा\` शान्ति\'रेधि ॥ 12॥ OM सर्वेषां वा एष वेदाना{\m+}रसो यत्सामः । सर्वेषामेवैनमेतद् वेदाना{\m+} रसेनाभिषिञ्चति ॥ 13॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ अनेन श्री रुद्राभिषेककर्मणा श्री भवानीशङ्कर महारुद्राः प्रीयतां न मम । इति श्रीशुक्लयजुर्वेदीय रुद्राष्टाध्यायी समाप्ता । ॥ OM साम्ब सदाशिवार्पणमस्तु ॥ ## Known also as Rudri path NB: The compiled text of `Shukla Yajurvediya Rudrashtadhyayi' can mainly be found in the ShuklaYajurveda–Vajasaneyi–Madhyandina–Samhita (SY-V-M-S), with exceptions for a few shlokas. Vedic Accents/Svara were referenced mainly from SY-V-M-S with addition being delimited by available technical facility of doing so at the time. The names pertaining to Suktam-s are mentioned only for persuasion of related searches. The recitation of Rudrashtadhyayi is often preceded by various (other) shlokas. It has also been noticed that there are some differences in number of shlokas that are read/avoided for certain chapters. Readers are advised to consult field experts in that matter and/or make their own searches and conclusions. Encoded and proofread by Sunder Hattangadi Proofread and expanded with svaras/accents by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}