% Text title : Satyavrataproktam Rudramantravyakhyavarnanam % File name : rudramantravyAkhyAvarNanam.itx % Category : shiva, shivarahasya, mantra % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shivarahasyam | हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 39 | 72-89 ॥ % Latest update : January 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Satyavrataproktam Rudramantravyakhyavarnanam ..}## \itxtitle{.. सत्यव्रतप्रोक्तं रुद्रमन्त्रव्याख्यावर्णनम् ..}##\endtitles ## सत्यव्रतः \- सन्ति धर्माः श्रुतिप्रोक्ताः पुराणोक्ताश्च कोटिशः । तेषु धर्मेषु सर्वेषु धर्माः पञ्च मनोहराः ॥ 72॥ विभूतिधारणं धर्मः तथा रुद्राक्षधारणम् । रुद्राध्यायजपो लिङ्गे बिल्वैः शाङ्करपूजनम् ॥ 73॥ पञ्चमं शिवनैवेद्यभोजनं तैः परं नरः । कृतैर्मुक्तो भवत्येव महापातककोटिभिः ॥ 74॥ नारीणां च नराणां च धर्मोऽयं तुल्य इत्यतः । अविशेषेण कर्तव्यः सर्वेषामपि सर्वथा ॥ 75॥ रुद्राध्यायजपे शक्तिः स्त्रीणां यदि न सर्वथा । तदा पञ्चाक्षरो जप्यः वेदसारतया स्मृतः ॥ 76॥ दधिमन्थनसम्प्राप्तनवनीतनिभं विदुः । पञ्चाक्षरमहामन्त्रं वेदराशिविनिर्गतम् ॥ 77॥ अयं मन्त्रः परो मन्त्रः सर्वमन्त्रोत्तमोत्तमः । मन्त्रराजाधिराजोऽयं मन्त्ररत्नमिति स्मृतः ॥ 78॥ वेदैः परमयं मन्त्रो जप्तः पञ्चाक्षरः परः । महेश्वरेण जप्तोऽयं जप्तोऽप्यम्बिकया मुदा ॥ 79॥ कुमारेणापि जप्तोऽयं गणेशेनापि सादरम् । श्रीकालभैरवेणापि जप्तः पञ्चाक्षरः परम् ॥ 80॥ वीरभद्रेण जप्तोऽयं नन्दिकेशेन सादरम् । सभृङ्गिप्रमुखैः सर्वैः गणैर्जप्तः स किन्नरैः ॥ 81॥ गन्धर्वैः परिजप्तोऽयं सकलत्रैश्च पन्नगः । नारायणेन जप्तोऽयं जप्तोऽयं रमया मुदा ॥ 82॥ ब्रह्मणापि सरस्वत्या जप्तोऽयं परमो मनुः । इन्द्रेण जप्तः शच्या च चन्द्रेणापि प्रयत्नतः ॥ 83॥ अग्निनापि प्रजप्तोऽयं स्वाहयापि प्रयत्नतः । वायुनापि प्रजप्तोऽयं भूम्या जप्तो विशेषतः ॥ 84॥ यमेनापि प्रजप्तोऽयमन्यैश्चापि सुरैस्तथा । दधीचिप्रमुखैः सर्वैः जप्तोऽयं मुनिभिः सदा ॥ 85॥ अयमेव परो मन्त्रः सर्वेषां मोक्षदायकः । सूर्येण वायुना जप्तश्चन्द्रेणापि प्रयत्नतः ॥ 86॥ पञ्चाक्षरकारसुधासमुद्रं कृत्वा महारुद्रमिवापरं तम् । को वा न तन्मन्त्रजपानुरक्तः त्यक्त्वा पशुघ्नं कृतपापराशिम् ॥ 87॥ इतोऽधिकः कोऽपि न वेदमध्ये मन्त्रोऽस्ति मन्त्राधिप एव सोऽयम् । अयं स्मृतश्चेन्मरणावसाने मुक्तिः परं किं न करप्रपन्ना ॥ 88॥ मन्त्रेष्वयं शाम्भवमन्त्रराजराजाधिराजः खलु शैवमन्त्रः । अतः स एवामितपुण्यहेतुः स एव मोक्षाय विनिर्मितोऽपि ॥ 89॥ ॥ इति शिवरहस्यान्तर्गते सत्यव्रतप्रोक्तं रुद्रमन्त्रव्याख्यावर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 39| 72\-89 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . उत्तरार्धम् . अध्यायः 39. 72-89 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}