% Text title : Samavedaprokta Shiva Stuti % File name : sAmavedaproktAshivastutiH.itx % Category : shiva, shivarahasya, stuti % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 22| 88-111॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Samavedaprokta Shiva Stuti ..}## \itxtitle{.. sAmavedaproktA shivastutiH ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) सामवेद उवाच नमो भवाय रुद्राय मोहनाय नमो नमः । मार्गीहिमाय शुद्धाय धुन्वते च नमो नमः ॥ 88॥ नमो नमस्तापसाय तापसेशाय वै नमः । नमो नमो विशालाय श्रीपुनर्वसवे नमः ॥ 89॥ नमः शिवाय पाराय सुपाराय नमो नमः । महापाराय पार्याय पारदाय नमो नमः ॥ 90॥ धुन्वते पारविन्दाय पुरुषाय नमो नमः । नमः सुपुरुषार्थाय श्रीमहापुरुषाय च ॥ 91॥ नमोऽन्नायान्नपतये एकाक्षायामितेक्षिणे । नमः प्रतिपदायापि नमः प्रतरिणे सदा ॥ 92॥ नमस्त्रियम्बकायापि नमस्तस्मै कपर्दिने । नमो ब्रह्माधिपतये श्रीविष्णुपतये नमः ॥ 93॥ नमोऽखिलाधिपतये विरूपाक्षाय सुन्वते । एक एव महारुद्रः सर्वदेवोत्तमो नमः ॥ 94॥ न तस्मादधिकः कोऽपि सत्यमेवोच्यते मया । न यस्मादधिको देवो देवदेवान्महेश्वरात् ॥ 95॥ स एव सर्वदा सेव्यः श्रीरुद्रो विश्वशासकः । विष्णुमुख्याः सुराः सर्वे शङ्करस्यैव किङ्कराः ॥ 96॥ इन्द्रोपेन्द्रप्रभृतयः सर्व शङ्करकिङ्कराः । शिवमेवाधिक मन्ये देवदेवोत्तमं प्रभुम् ॥ 97॥ देवोत्तमान्महादेवात्कोऽपि नास्त्यधिकः सुराः । देवोत्तमो महादेवः सर्वदेवनमस्कृतः ॥ 98॥ सत्यमेतत्पुनः सत्यं सत्यमेतन्न संशयः । शिवः कल्याणनिलयः सर्वदेवशिखामणिः ॥ 99॥ सत्यमेतत्पुनः सत्यं सत्यमेतन्न संशयः । शिव एव सदा पूज्यो भुक्तिमुक्तिफलेप्सुभिः ॥ 100॥ सत्यमेतत्पुनः सत्यं सत्यमेतन्न संशयः । सृष्टिस्थितिविनाशानां शिव एव हि कारणम् ॥ 101॥ सत्यमेतत्पुनः सत्यं सत्यमेतन्न संशयः । तस्मै मया नमस्काराः कृताः पूर्वमघापहाः ॥ 102॥ सर्वव्यापीति यो ज्ञेयः सोऽनन्त इति मन्महे । योऽनन्त इति विज्ञेयस्स तार इति मन्महे ॥ 103॥ यत्तारमिति विज्ञेयं तत्सूक्ष्ममिति गीयते । यत्सूक्ष्ममिति विज्ञेयं तच्छुक्लमिति मन्यताम् ॥ 104॥ यच्छुक्लमिति विज्ञेयं तद्धि वैद्युतमेव हि । यद्वैद्युतं तदेवैकं परब्रह्मेति मन्यताम् ॥ 105॥ स एकः सर्वभूतात्मा स एको रुद्र उच्यते । स ईशानः स भगवान्स महेश्वर उच्यते ॥ 106॥ स महादेव एवेशः स सदाशिव ईर्यते । अद्वितीयो विभुः श्रेष्ठः स एको रुद्र उच्यते ॥ 107॥ रुद्रस्त्रियम्बको नान्यो रुद्र इत्यभिधीयते । सर्वव्यापी त्रिणयनस्तस्मादीशान उच्यते ॥ 108॥ स पश्यत्यखिलाण्डानि स्वात्मसृष्टानि सर्वशः । सृष्टानि चाखिलाण्डानि स्वयमेषोऽवति प्रभुः ॥ 109॥ लोकान्सङ्क्षपयते सर्वान्कल्पान्ते स्वेच्छया शिवः । शिवोऽयं विश्वतश्चक्षुः शिवोऽयं विश्वतोमुखः ॥ 110॥ शिवोऽयं विश्वतोबाहुर्विश्वतस्मान्महेश्वरः । ततः सर्वं परित्यज्य पूजयन्तु महेश्वरम् ॥ 111॥ ॥ इति शिवरहस्यान्तर्गते सामवेदप्रोक्ता शिवस्तुतिः सम्पूर्णा ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 22| 88\-111॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 22 . 88-111.. ## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}