% Text title : Brahmaproktam Sambamahadevalinganirupanam % File name : sAmbamahAdevalinganirUpaNambrahmAproktaM.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 15 | 153-177॥ % Latest update : April 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Brahmaproktam Sambamahadevalinganirupanam ..}## \itxtitle{.. ब्रह्माप्रोक्तं साम्बमहादेवलिङ्गनिरूपणम् ..}##\endtitles ## तत्राप्यत्युत्तमं स्थानं सर्वदेवस्तुतं सदा । शिवागारमिति ज्ञेयं तत्तु सर्वोत्तमोत्तमम् ॥ 153॥ तत्र साम्बो महादेवः सर्वदेवोत्तमोत्तमः । सर्ववेदस्तुतो नित्यं लिङ्गाकारेण तिष्ठति ॥ 154॥ यस्य भासा विभातीदं भुवनं सचराचरम् । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ 155॥ विभाति यस्य भासैव सहस्रकिरणो रविः । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ 156॥ येनैव भास्यते चन्द्रः पूर्णः सर्वकलाश्रयः । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ 157॥ येनैव भान्ति नभसि तारकाः सप्रभा अपि । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ 158॥ यो निष्कलो निर्गुणश्च निराकरो निरञ्जनः । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ 159॥ यः शान्तो निष्क्रियो नित्यो निरवद्यो निरामयः । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ 160॥ यः सर्वरूपः सर्वात्मा यः सर्वान्तरगः सदा । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ 161॥ यः प्रविश्यान्तरं सुप्तं प्रचोदयति मानसम् । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ 162॥ यः प्रविश्यान्तरं वाचं प्रचोदयति सर्वगः । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ 163॥ यः प्रविश्यान्तरं जिह्वां प्रचोदयति सर्वगः । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ 164॥ यः प्रविश्यान्तरं नित्यमिन्द्रियाणी प्रचोदयेत् । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ 165॥ यद्भीत्या वाति पवन यद्भीत्योदेति भानुमान् । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ 166॥ यद्धीत्या ज्वलते वह्विरिन्द्रश्च कुलिशायुधः । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ 167॥ यत्प्रसादेन वैकुण्ठं प्राप पूर्वं जनार्दनः । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ 168॥ यत्प्रसादेन लोकानां पालकोऽभूज्जनार्दनः । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ 169॥ यत्प्रसादान्महालक्ष्मी प्राप पूर्वं जनार्दनः । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ 170॥ यत्प्रसादेन दीनोऽपि जायते धनिनां वरः । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ 171॥ यत्प्रसादेन मोक्षोऽपि सुलभः सर्वजन्मनाम् । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ 172॥ न यस्मादधिको देवः सुरासुरनमस्कृतः । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ 173॥ यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ 174॥ यस्य स्मरणमात्रेण जन्तुर्मुच्येत बन्धनात् । स एव भगवांस्तत्र लिङ्गरूपेण तिष्ठति ॥ 175॥ तलिङ्गपूजर्यानन्तफलं सम्प्राप्यते जनैः । तल्लिङ्गपूजापुण्यस्य नेयत्ता सत्यमुच्यते ॥ 176॥ तलिङ्गं वीक्षितं येन स्पृष्टमभ्यार्चितं मुदा । तस्य पापानि सर्वाणि सत्यं नश्यन्ति मूलतः ॥ 177॥ ॥ इति शिवरहस्यान्तर्गते ब्रह्माप्रोक्तं साम्बमहादेवलिङ्गनिरूपणं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः 15 | 153\-177॥ ## - .. श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः . अध्यायः 15 . 153-177 .. Notes: While delivering the Upadeśa ##upadesha## to Deva-s ##devAH##, Brahmā ##brahmA## tells them about a certain Abode of Śiva ##shiva##, where He - the Sāmba Mahādeva ##sAmba mahAdeva##, who indeed is beyond all forms, yet permeating them all - resides in the form of Śivaliñga ##shivali~Nga##. He concludes by mentioning the merits of worshiping that Śivaliñga ##shivali~Nga## of Sāmba Mahādeva ##sAmba mahAdeva##. ## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}