% Text title : Sutaproktam Kashimahatmyaphalam % File name : sUtaproktaMkAshImAhAtmyaphalam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 12 | 483-496|| % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sutaproktam Kashimahatmyaphalam ..}## \itxtitle{.. sUtaproktaM kAshImAhAtmyaphalam ..}##\endtitles ## sUta uvAcha \- kAshImAhAtmya pIyUShavarShadhArA pariplutAm | saMshliShya gaurIM vishveshaH prAShAnandaM jagatpitA || 483|| tato vR^iSheshamAruhya kAshIdarshanalolupaH | kailAsAdagamatkAshImumayA saha sarvagaH || 484|| bhavadbhirapi viprendrAH kAshI vishveshasaMshrayA | samyagAshrayaNIyaiva mokShArthibhiraharnisham || 485|| idaM mAhAtmyamamalaM yaH shR^iNoti paThiShyati | sa sarvapApanirmuktaH shivalokaM gamiShyati || 486|| idaM mAhAtmyamamalaM likhitvA pustake yadi | yaH pUjayedatiprItyA tasyAghaM sampraNashyati || 487|| idameva hi mAhAtmyaM yatra kutrApi yaH paThet | tatraiva kAshIvishvesho nivasennAtra saMshayaH || 488|| idaM mAhAtmyamanishamindAdyairamarairmudA | shrUyate sukhadaM prItyA sarvapApaughanAshakam || 489|| idamevahi mAhAtmyaM brahmA shivaparAyaNaH | brahmaloke sadA samyak paThati prItamAnasaH || 490|| viShNurapyanishaM bhaktyA shivali~NgArchanapriyaH | paThati prItahR^idayo mAhAtmyamidamAdarAt || 491|| yenedaM paThyate prItyA mAhAtmyamati shobhanam | tena prAptA mukti kAntA satyaM satyaM na saMshayaH || 492|| deshAntare.api vA sthitvA mAhAtmyamidamuttamam | yaH paThiShyati puNyAtmA sa kAshyAM saMsthitobhavet || 493|| ashaktaiH pa~NgubhirvR^iddhairidaM mAhAtmyamanvaham | kAshyanyadeshe sthitvA.api paThanIyaM prayatnataH || 494|| ye janmaduHkhAdi vinAshakaM sadA shR^iNvanti mAhAtmyamidaM manoharam | te sha~NkarasyAtihitAH shivArchakAH shivaikadevAH shivasammatAH sadA || 495|| saMsAra dAvAnaladahyamAnaiH kAshIsudhAbti suravR^indasevyaH | senyo hi sarvairapi sarvadAyaM pApApanutyai janaduHkhashAntyai || 496|| || iti shivarahasyAntargate sUtaproktaM kAshImAhAtmyaphalaM sampUrNam || \- || shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 12 | 483\-496|| ## - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 12 . 483-496.. Notes: ŚivaRahasyam saptāṃśaḥ ##shivarahasyaM saptAMshaH## has descriptions about and the merits of pilgrimage to Kaśī ##kAshI## and the several TīrthaKṣetra ##tIrthakShetra## located there. These constitute Kaśīmāhātmyam ##kAshImAhAtmyam##. Sūta ##sUta## summarizes the merits of listening to and reading of the text of Kaśīmāhātmyam ##kAshImAhAtmyam## that was narrated by Śiva ##shiva## to Pārvatī ##pArvatI##. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}