% Text title : Sadashiva Kavacham % File name : sadAshivakavacham.itx % Category : shiva, kavacha % Location : doc\_shiva % Transliterated by : staff of Muktabodha.org Mark S.G. Dyczkowski % Proofread by : Aruna Narayanan narayanan.aruna at gmail.com % Description/comments : रुद्रयामले उत्तरतन्त्रे 2 भैरव भैरवी संवादे % Source : Rudrayamalam part 2 edited by Ram Prasad Tripathi and Sudhakar Malaviya % Acknowledge-Permission: Marjorie Woollacott, Ph.D., Digital Library Coordinator muktabodha.org % Latest update : February 16, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sadashiva Kavacham ..}## \itxtitle{.. sadAshivakavacham ..}##\endtitles ## atha चतुःसप्ततितमः पटलः श्रीआनन्दभैरव उवाच शैलजे देवदेवेशि सर्वाम्नायप्रपूजिते । सर्वं मे कथितं देवि कवचं न प्रकाशितम् ॥ 74\-1॥ प्रासादाख्यस्य मन्त्रस्य कवचं मे प्रकाशय । सदाशिवमहादेवभावितं सिद्धिदायकम् ॥ 74\-2॥ अप्रकाश्यं महामन्त्रं भैरवीभैरवोदयम् । सर्वरक्षाकरं देवि यदि स्नेहोऽस्ति मां प्रति ॥ 74\-3॥ श्रीआनन्दभैरवी उवाच श्रूयतां भगवन्नाथ महाकाल कुलार्णव । प्रासादमन्त्रकवचं सदाशिवकुलोदयम् ॥ 74\-4॥ प्रासादमन्त्रदेवस्य वामदेव ऋषिः स्मृतः । पङ्क्तिश्छन्दश्च देवेशः सदाशिवोऽत्र देवता ॥ 74\-5॥ साधकाभीष्टसिद्धौ च विनियोगः प्रकीर्तितः । शिरो मे सर्वदा पातु प्रासादाख्यः सदाशिवः ॥ 74\-6॥ षडक्षरस्वरूपो मे वदनं तु महेश्वरः । अष्टाक्षरशक्तिरुद्धश्चक्षुषी मे सदाऽवतु ॥ 74\-7॥ पञ्चाक्षरात्मा भगवान् भुजौ मे परिरक्षतु । मृत्युञ्जयस्त्रिबीजात्मा आयू रक्षतु मे सदा ॥ 74\-8॥ वटमूलसमासीनो दक्षिणामूर्तिरव्ययः । सदा मां सर्वतः पातु षट्त्रिंशद्वर्णरूपधृक् ॥ 74\-9॥ द्वाविंशार्णात्मको रुद्रः कुक्षिं मे परिरक्षतु । त्रिवर्णाढ्यो नीलकण्ठः कण्ठं रक्षतु सर्वदा ॥ 74\-10॥ चिन्तामणिर्बीजरूपोऽर्धनारीश्वरो हरः । सदा रक्षतु मे गुह्यं सर्वसम्पत्प्रदायकः ॥ 74\-11॥ एकाक्षरस्वरूपात्मा कूटव्यापी महेश्वरः । मार्तण्डो भैरवो नित्यं पादौ मे परिरक्षतु ॥ 74\-12॥ तुम्बुराख्यो महाबीजस्वरूपस्त्रिपुरान्तकः । सदा मारणभूमौ च रक्षतु त्रिदशाधिपः ॥ 74\-13॥ ऊर्ध्वमूर्ध्वानमीशानो मम रक्षतु सर्वदा । दक्षिणास्यं तत्पुरुषोऽवतु मे गिरिनायकः ॥ 74\-14॥ अघोराख्यो महादेवः पूर्वास्यं परिरक्षतु । वामदेवः पश्चिमास्यं सदा मे परिरक्षतु ॥ 74\-15॥ उत्तरास्यं सदा पातु सद्योजातस्वरूपधृक् । मृत्युजेता सदा पातु जलेऽरण्ये महाभये ॥ 74\-16॥ पर्वते विषमस्थाने विषहर्ता सदाऽवतु । कालरुद्रः सदा पातु सर्वाङ्गं कालदेवता ॥ 74\-17॥ कालाग्निरुद्रः सम्पातु महाव्याधिभयादिषु । अकालतारकः पातु खड्गधारी सदाशिवः ॥ 74\-18॥ कवची वामदेवश्च सदा पातु महाभये । कालभक्षः पातु रुद्रो रुरुकः क्षेत्रपालकः ॥ 74\-19॥ मातृकामण्डलं पातु सम्पूर्णचन्द्रशेखरः । चिरायुः शाकिनीभर्ता चायुषं पातु मे सदा ॥ 74\-20॥ सिंहस्कन्धः सदा पातु रुद्राणीवल्लभोऽवतु । भालं पातु वज्रदम्भालेखकः क्रान्तिरूपकः ॥ 74\-21॥ निरूपकः सदा पातु खेचरीखेचरप्रियः । रत्नमालाधरः पातु रक्तमुखीश्वरोऽवतु ॥ 74\-22॥ वदनं चक्षुषी कर्णौ पातु पञ्चाननो मम । वेदध्वनिः सदा पातु नासारन्ध्रद्वयं मम ॥ 74\-23॥ कपालधारकः पातु गण्डयुग्मं युगान्तकृत् । रक्तजिह्वापतिः पातु ममोष्ठाधरवासिनम् ॥ 74\-24॥ दन्तावलियुगं पातु भृगुरामेश्वरः शिवः । तालुमूलं सदा पातु विश्वभोजी रसामृतम् ॥ 74\-25॥ जिह्वाग्रं वाक्पतीशश्च भवानीशः शिवो मम । मुखवृत्तं सदा पातु महासेनः कवीश्वरः ॥ 74\-26॥ क्रोधनाथः सदा पातु दक्षहस्तादिमूलकम् । दक्षकूर्परमापातु तदग्रं कुक्कुरेश्वरः ॥ 74\-27॥ चिरजीवी सदा पातु चाङ्गुलीमूलदेशकम् । अङ्गुल्यग्रं सदा ब्रह्मा ब्रह्मलिङ्गधरः प्रभुः ॥ 74\-28॥ विद्यापतिः पार्वतीशो वामहस्तादिमूलकम् । पातु वामकूर्परं मे वामकेश्वर ईश्वरः ॥ 74\-29॥ कुण्डवासी सदा पातु कूर्पराग्रं कुलाचलः । वेदमातृपतिः पातु कामधेनुपतिः प्रभुः ॥ 74\-30॥ ममाङ्गुलीमूलदेशं पातु पञ्चमुखो मम । वामाङ्गुल्यग्रभागं मे पातु पर्वतपूजितः ॥ 74\-31॥ तनुमूलाग्रभागं मे कूर्मचक्रधरः प्रभुः । शाकिनीवल्लभः पातु दक्षाङ्घ्रिमध्यदेशकम् ॥ 74\-32॥ गुल्फाग्रं गर्गरीनाथः पादाग्रं मूलदेवता । अभयावल्लभः पातु दक्षाङ्गुल्यग्रभागकम् ॥ 74\-33॥ पातु स्मरहरो योगी वामोरुमूलदेशकम् । वामपादमध्यदेशं मध्यदेशेश्वरोऽवतु ॥ 74\-34॥ पातु मे भगवाञ्छम्भुर्मम गुल्फाग्रदेशकम् । मूलदेशं वामपादं पातु मेऽङ्गुष्ठमूलकम् ॥ 74\-35॥ कारणात्मा नीलकण्ठः प्रभाधारी यमान्तकः । अङ्गुष्ठाग्रं सदा पातु सुषुम्नानाडिकेश्वरः ॥ 74\-36॥ महारुद्रेश्वरः पातु मम नाभिमनोभवम् । उदरं गगनाधारः कामहर्ता हृदम्बुजम् ॥ 74\-37॥ सर्वानन्दात्मकः पातु मम स्कन्धयुगं शिवः । हृदयाद् दक्षहस्ताग्रपर्यन्तं पातु शोकहा ॥ 74\-38॥ हृदयाद् वामहस्ताग्रपर्यन्तं परमेश्वरः । हृदयान्मम दक्षाङ्घ्रिनखान्तं मे शिवोऽवतु ॥ 74\-39॥ सदानन्दा सदा पातु हृदाद्यङ्घ्रिं तु उन्मदः । वासुकीवल्लभः पातु हृदादिगुददेशकम् ॥ 74\-40॥ अनन्तनाथ आपातु हृदादिमूर्धदेशकम् । व्यापकः सर्वदा पातु सदाशिव उमापतिः ॥ 74\-41॥ तारात्मकः कायसिद्धः शक्तीशः शुक्रदेवता । पञ्चचूडः सदा पातु पञ्चतत्त्वाङ्गरूपकम् ॥ 74\-42॥ शीर्षादिपादपर्यन्तं कामधेनुः सदाऽवतु । जलेऽरण्ये घोरवने सङ्कटे च महापथे ॥ 74\-43॥ प्रान्तरे पातु गुप्ताक्षः कामराजः परापरः । अर्धनारीश्वरः पातु मातृकापरमेश्वरः ॥ 74\-44॥ मातृकामन्त्रपुटितः स्वस्वस्थानं सदावतु । धर्मात्मा धर्मसन्धिं मे पिङ्गलां पातु चण्डिकाम् ॥ 74\-45॥ विह्वलः सर्वदा पातु भोलानाथः सदाऽवतु । सर्वदेशे सर्वपीठे कामरूपे विशेषतः ॥ 74\-46॥ सर्वदा योगिनीनाथः परमात्मा सदाऽवतु । कामरूपाख्यपीठादि पञ्चाशत् पीठदेवताः ॥ 74\-47॥ पञ्चाशत्पीठमाया तु कामरूपं सदाशिवः । भवो रुद्रो महेशश्च शङ्करो मन्मथान्तकः ॥ 74\-48॥ गुह्यकेशः पापहर्ता कपाली शूलधारकः । पञ्चवक्त्रो दशभुजो भुजङ्गभूषणो हरः ॥ 74\-49॥ महाकालो महारुद्रो महावीरो हृदि स्थितः । महादेवो महागुह्यो महामाया महागुणः ॥ 74\-50॥ पशुपतिर्विरूपाक्षो हरीशो धवलेश्वरः । वटुकेशः क्रमाचार्यः पञ्चशूली हृदुद्भवः ॥ 74\-51॥ उन्मनीशः साहसिकः पराख्यः पर्वतेश्वरः । सर्वात्मा च महात्मा च शिवात्मा च श्मशानगः ॥ 74\-52॥ क्रोधवीरः कालकारी सूक्ष्मधर्मा धुरन्धरः । श्यामकः क्रूरहर्ता च गणेशः कालमाधवः ॥ 74\-53॥ ज्ञानात्मा कपिलात्मा च सिद्धात्मा योगिनीपतिः । कोटिसूर्यप्रतीकाश एकपञ्चाशदीश्वराः ॥ 74\-54॥ सदा पान्तु मातृकस्थाः स्थितिसर्गलयात्मकाः । आदिपीठं कामरूपं काञ्चीपीठं तदन्तिके ॥ 74\-55॥ अयोध्यापीठनगरं तदूर्ध्वे जालकन्धरम् । जालन्धरं तदूर्ध्वे तु सिद्धपीठं तदन्तिके ॥ 74\-56॥ कालीपीठं तदूर्ध्वे तु चण्डिकापीठमग्रके । अष्टपुरीमहापीठं कण्ठदेशं सदाशिवः ॥ 74\-57॥ सदा पातु महावीरः कालधर्मी परात्परः । मधुपुरीमहापीठं चाष्टपुरान्तरस्थितम् ॥ 74\-58॥ मायावतीमहापीठं तदूर्ध्वे परिकीर्तितम् । वाराणसीमहापीठं धर्मपीठं तदन्तिके ॥ 74\-59॥ ज्वालामुखीमहापीठं तदन्तःस्थं प्रकीर्तितम् । तदूर्ध्वे च महापीठं ज्वलन्तीपीठमेव च ॥ 74\-60॥ तदूर्ध्वे पूणगिर्याख्यं कुरुक्षेत्रं तदन्तिके । उड्डियानं तदूर्ध्वे तु कमलापीठमेव च ॥ 74\-61॥ हरिद्वारं महापीठं बदरीपीठमेव च । व्यासपीठं नारदाख्यं तदूर्ध्वे वाडवानलम् ॥ 74\-62॥ हिङ्गुलादं तदूर्ध्वे तु लङ्कापीठं तदूर्ध्वके । तदूर्ध्वे शारदापीठं रतिपीठं तदूर्ध्वके ॥ 74\-63॥ लिङ्गपीठं कलापीठं द्वारकापीठमेव च । कपालपीठं हर्याख्ये वरदापीठमुत्तरे ॥ 74\-64॥ कालीपीठं तदूर्ध्वे तु तारापीठं तदूर्ध्वके । उग्रतारामहापीठं महोग्रापीठमेव च ॥ 74\-65॥ नीलसरस्वतीपीठं जरापीठं तदूर्ध्वके । तदूर्ध्वे गगनापीठं खेचरीपीठमेव च ॥ 74\-66॥ तदूर्ध्वे तारिणीपीठं सहस्रदलमध्यके । कर्त्रीपीठं तदूर्ध्वे च देवीपीठं तदूर्ध्वके ॥ 74\-67॥ राजराजेश्वरीपीठं षोडशीपीठमेव च । सहस्रदलमध्ये तु सहस्रपीठमेव च ॥ 74\-68॥ मध्ये एकजटापीठं कर्त्रीतीरकलोपरि । षोडशीमुखविद्याभिर्वेष्टिता तारिणीकला ॥ 74\-69॥ काली नीला महाविद्या त्वरिता छिन्नमस्तका । वाग्वादिनी चान्नपूर्णा देवी प्रत्यङ्गिरा पुनः ॥ 74\-70॥ कामाख्या वासली बाला मातङ्गी शैलवासिनी । षोडशी भुवनेशानी भैरवी बगलामुखी ॥ 74\-71॥ धूमावती वेदमाता हरसिद्धा च दक्षिणा । एता विद्या महाविद्याः शिवसेवनशोभिताः ॥ 74\-72॥ द्वाविंशतिमहाविद्या द्वारं द्वाविंशतिस्थलम् । महापीठे सहस्रारे सर्वदा पान्तु मां कलाः ॥ 74\-73॥ सदाशिवः शक्तियुक्तः पातु चण्डेश्वरो हरः । पञ्चामराधरः पातु देवीनाथः सदाऽवतु ॥ 74\-74॥ पार्वतीप्राणनाथो मे सर्वाङ्गं पातु सर्वदा । अघोरनाथ ईशानो वरदो मदनान्तकः ॥ 74\-75॥ यज्ञहर्ता दक्षखण्डो वीरभद्रो दिगम्बरः । अष्टादशभुजो रौद्रो नीलपङ्कजलोचनः ॥ 74\-76॥ त्रिलोचनः कालकामो महारुद्रो गणेश्वरः । काकिनीवल्लभः शूली योगकर्ता महेश्वरः ॥ 74\-77॥ वागीश्वरः स्मरहरो महामन्त्रो हलायुधः । श्रीनाथः पूजितो बालो बालेन्द्रो बलवाहनः ॥ 74\-78॥ बलरामः कृष्णरामो गोविन्दो माधवीश्वरः । जितामित्रेश्वरश्चूडामणीशो मानदः सुखी ॥ 74\-79॥ मुखं वृन्दावनं पातु षड्दलाम्भोरुहस्थितम् । वैष्णवीवल्लभः पातु ब्रह्माणं कुलकुण्डली ॥ 74\-80॥ विष्णुनाथः सदा पातु ब्रह्माग्निं गरुडध्वजः । ज्वालामालाधरः पातु कालानलधरोऽवतु ॥ 74\-81॥ काकिनीवल्लभः पातु ईश्वरो भैरवेश्वरः । महारुद्रो नीलकण्ठो मणिपूरं सुलाकिनीम् ॥ 74\-82॥ सदा पातु मणिगृहं रुद्राणीप्रियवल्लभः । महारुद्रो नीलकण्ठो महाविष्णुं सदावतु ॥ 74\-83॥ राकिणीं विष्णुलक्ष्मीं च पातु मे वैष्णवीं कलाम् । सदाशिवो नीलकण्ठो मम पातु हृदि स्थलम् ॥ 74\-84॥ ईश्वरं परमात्मानं मम रक्षतु शाकिनीम् । सदाशिवं सदा पातु द्विदलस्थोऽपरो हरः ॥ 74\-85॥ हाकिनीशक्तितः पातु सहस्रारं शिवोऽवतु । तारानाथविधिः पातु सहस्रारनिवासिनीम् ॥ 74\-86॥ महाकाशं सदा पातु तदधो वायुमण्डलम् । वह्निमण्डलमापातु तदधः शाकिनीश्वरः ॥ 74\-87॥ तदात्मकः सदा पातु कीलालं कौलदेवता । पृथिवीं पार्थिवः पातु सर्वदैकं सदाशिवः ॥ 74\-88॥ इत्थं रक्षाकरं नाथ कवचं देवदुर्लभम् । प्रातःकाले पठेद्यस्तु सोऽभीष्टं फलमाप्नुयात् ॥ 74\-89॥ पूजाकाले पठेद्यस्तु कवचं साधकोत्तमः । कीर्तिश्रीकान्तिमेधायुर्बृंहितो भवति ध्रुवम् ॥ 74\-90॥ अप्रकाश्यं महावीरकवचं सर्वसिद्धिदम् । ज्ञानमात्रेण भूर्लोके जेता कालस्य योगिराट् ॥ 74\-91॥ अस्य धारणमात्रेण कालसूत्रान्तको भवेत् । अस्य धारणपाठेन सर्वज्ञो भवति ध्रुवम् ॥ 74\-92॥ सर्वे व्यासवशिष्ठादिमहासिद्धाश्च योगिनः । पठित्वा धारयित्वा ते प्रधानास्तत्त्वचिन्तकाः ॥ 74\-93॥ कण्ठे यो धारयेदेतत् कवचं त्वत्स्वरूपकम् । मद्वक्त्राम्भोरुहोद्भूतं विद्यावाक्सिद्धिदायकम् ॥ 74\-94॥ युद्धे विजयमाप्नोति द्यूते वादे च साधकः । कवचं धारयेद्यस्तु साधको दक्षिणे भुजे ॥ 74\-95॥ देवा मनुष्या गन्धर्वास्तस्य वश्या न संशयः । कवचं शिरसा यस्तु धारयेद् यतमानसः ॥ 74\-96॥ करस्थास्तस्य देवेशि अणिमाद्यष्टसिद्धयः । भूर्जपत्रे त्विमां विद्यां शुक्लपट्टेन वेष्टिताम् ॥ 74\-97॥ रजतोदरसंविष्टां कृत्वा च धारयेत् सुधीः । संप्राप्य महतीं लक्ष्मीमन्ते तव शरीरधृक् ॥ 74\-98॥ यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन । शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥ 74\-99॥ योगिने ज्ञानयुक्ताय देयं धर्मात्मने सदा । अन्यथा सिद्धिहानिः स्यात्सत्यं सत्यं न संशयः ॥ 74\-100॥ तव स्नेहान्महादेव कथितं कवचं शुभम् । न देयं कवचं सिद्धं यदीच्छेदात्मनो हितम् ॥ 74\-101॥ यदि भाग्यफलेनापि कवचं यदि लभ्यते । धूर्तो वा कपटी वापि खलो वा दुर्ग्रहस्थितः ॥ 74\-102॥ निजकर्मफलत्यागमवश्यं खलु कारयेत् । तदा सिद्धिमवाप्नोति धर्मधाराधरो भवेत् ॥ 74\-103॥ सिद्धिपूजाफलं तस्य दिवसे दिवसे सुधीः । धूर्ततां खलतां मिथ्यां कापट्यं स विहाय च ॥ 74\-104॥ राजराजेश्वरो भूत्वा जीवन्मुक्तो न संशयः । योऽर्चयेद् गन्धपुष्पाद्यैः कवचं मन्मुखोदितम् ॥ 74\-105॥ तेनार्चिता महादेव सर्वदेवा न संशयः । राजसिकं मानसिकं तामसिकं परन्तपः ॥ 74\-106॥ हृद्ये मानसिकं ध्यायन् पूजा राजसिकं स्मृतम् । तामसिकं लोकमध्ये कवचार्चा त्रिधा मता ॥ 74\-107॥ सिद्धकवचमाख्यातं केवलं ज्ञानसिद्धये । मोक्षाय जगतां शम्भोः प्रियाय परमेश्वर ॥ 74\-108॥ तन्त्रेऽस्मिन् सारसङ्केतं पूजाऽप्यारोपणादिकम् । अन्तःकरणमध्ये तु सर्वकार्यमुदीरयेत् ॥ 74\-109॥ राज्ये च प्रपठेत् स्तोत्रं कवचं ज्ञानसिद्धये । इति ते कथितं नाथ परमात्मनि मङ्गलम् ॥ 74\-110॥ यस्याराधनमात्रेण शिवत्वमुत किं प्रभो ॥ 74\-111॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे सदाशिवकवचपाठो नाम चतुःसप्ततितमः पटलः ॥ 74॥ ## The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra. Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}