श्रीसदाशिवप्रमाणिका

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ सदाशिवाय विद्महे । गङ्गाधराय धीमहि । तन्नो भद्रः प्रचोदयात् । अथ श्रीसदाशिवप्रमाणिका । सदाशिवं मुदामयं सुधाकरप्रभासकम् । सदा भजे सुगङ्गिकं स्वरात्मकं स्वरासरम् ॥ १॥ सुपञ्चवक्त्रगारसं गुरुप्रगीतकीर्तनम् । सुपञ्चवारिवासनं गुरुप्रगेयरासकम् ॥ २॥ सुनृत्यलासगालयं शिवामयं शिवासहम् । सुशङ्करं वशङ्करं भयापहं यमापहम् ॥ ३॥ कुकालवैरिणं भवं भवाब्धितारिणं भगम् । सुरामनामतन्मयं सुनामकीर्तनालयम् ॥ ४॥ सरीगमापधानिसासुसप्तनादमोदितम्। नमामि तं शिवात्मकं वरप्रदं शुभप्रदम् ॥ ५॥ सुपुष्पमालिकार्पणं सुपुष्पनादसौरभम्। प्रमाणपुष्पवर्षणं प्रमाणितातिमङ्गलम् ॥ ६॥ सदाशिवप्रमाणिका सदाशिवप्रचोदिता। सदाप्रमोददायिका सदाशिवा सुमङ्गला ॥ ७॥ सदाशिवाय मङ्गलं उमावराय मङ्गलम्। स्वरोदयाय मङ्गलं सुभेषजाय मङ्गलम् ॥ ८॥ सद्गुरुत्यागराजार्यशिष्यापुष्पासुगीतिका । सदाशिवगुरुप्रीता सदामङ्गलदायिका ॥ ९॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृता श्रीसदाशिवप्रमाणिका गुरौ समर्पिता । ॐ शुभमस्तु । Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : sadAshivapramANikA
% File name             : sadAshivapramANikA.itx
% itxtitle              : sadAshivapramANikA (puShpA shrIvatsena virachitA)
% engtitle              : sadAshivapramANikA
% Category              : shiva, puShpAshrIvatsan
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : svara
% Author                : Pushpa Srivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan nvvathsan at gmail.com
% Proofread by          : N V Vathsan nvvathsan at gmail.com
% Translated by         
% Source                : Stotra Pushapavali 2017
% Indexextra            : (Video, Collection)
% Latest update         : March 6, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP