% Text title : Sadashivaproktam Shivalingadanavidhyopadesham % File name : sadAshivaproktaMshivalingadAnavidhyopadesham.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 29 शिवगौरीसंवादे काशीप्रभावकथनम् । 691-713॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sadashivaproktam Shivalingadanavidhyopadesham ..}## \itxtitle{.. सदाशिवप्रोक्तं शिवलिङ्गदानविध्योपदेशम् ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) (शिवपार्वतीसंवदे) पार्वती उवाच देव देव महादेव लिङ्गदानविधिं वद । लिङ्गदानफलं चापि वद मह्यं कृपानिधे ॥ 691॥ श्रीसदाशिवः (उवाच) काश्मीरकाञ्चनादीनि लिङ्गानि विविधान्यपि । देयान्यनन्तयत्नेन मत्प्रीत्यर्थं मुमुक्षुभिः ॥ 692॥ शैवेभ्य एव देयानि सर्वदानानि सर्वदा । ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ॥ 693॥ अत्यल्पमपि दत्तं यद्यस्मिन्नक्षय्यमम्बिके । तादृशः शैव एवातो दानं शैवाय दीयते ॥ 694॥ शिवरात्रौ सोमवारे ग्रहणे चन्द्रसूर्ययोः । सङ्क्रान्तिष्वपि कर्तव्यं लिङ्गदानं मुमुक्षुभिः ॥ 698॥ उपोष्य पूर्वदिवसे शैवान्सम्पूज्य सादरम् । प्रार्थनीयास्तदा शैवा लिङ्गदानार्थमादरात् ॥ 696॥ ततो लिङ्गामि देयानि क्षीराज्यैर्विधिपूर्वकम् । अभिषिच्यार्चनीयानि बिल्वपत्रादिभिः शिवे ॥ 697॥ सौवर्णे राजते वापि ताम्रे वा भाजने नवे । नववस्त्रसमास्तीर्णे शिवलिङ्गं निवेदयेत् ॥ 698॥ ततः पुनः प्रयत्नेन भस्मबिल्वदलादिभिः । सम्पूज्य क्षीरपक्वान्नैर्नैवेद्यानि समर्पयेत् ॥ 699॥ रात्रौ जागरणं कार्यं भक्तिश्रद्धापुरःसरम् । कथा मदीया श्रोतव्या मूर्तिध्यानपुरःसरम् ॥ 700॥ प्रदक्षिणापि कर्तव्या सपुष्पाञ्जलि शङ्करि । नैवेद्यं देयममलं मह्यं यामचतुष्टये ॥ 701॥ ततः प्रातः समुत्थाय कृत्वा स्नानादिकं ततः । शैवानां पूजनं कार्यं मधुपर्कपुरःसरम् ॥ 702॥ ततः सुवर्णसहितं वस्त्रयुग्मसमन्वितम् । ग्राह्यं सपात्रं हस्तेन शिवलिङ्गं मदात्मकम् ॥ 703॥ ततः परमयं मन्त्रो मन्मूर्तिध्यानपूर्वकम् । देशकालादि सङ्कीर्त्य पठनीयो मनीषिभिः ॥ 704॥ शिवलिङ्गे शिवाकारे भुवनानि चतुर्दश । तस्मादस्य प्रदानेन प्रीयतां भगवाञ्छिवः ॥ 705॥ इति मन्त्रं समुच्चार्य शिवलिङ्गं मदात्मकम् । मद्भक्ताय प्रदातव्यं जलदानपुरःसरम् ॥ 706॥ देवस्य त्वेति राजात्वेत्येति मन्त्रास्ततःपरम् । प्रतिगृहीत्वा(प्रतिगृह्य प्र)यत्नेन पठनीया यथाक्रमम् ॥ 707॥ दक्षिणा तावती देया तृप्तिर्भवति यावता । सुवर्णानां सहस्रं वा यद्वा देया स्वशक्तितः ॥ 708॥ दशदानानि कार्याणि ततः शक्त्यनुसारतः । ततः कार्यं कृतं कर्म शिवे सर्वं मदर्पणम् ॥ 709॥ एवं यः कुरुते भक्त्या लिङ्गदानं यथाविधि । स महापापसङ्घेभ्यः सद्य एव प्रमुच्यते ॥ 710॥ यं यमर्थं समुद्दिश्य लिङ्गदानं करोति यः । स तं तमर्थमाप्नोति मत्प्रसादान्मनोरमे ॥ 711॥ लिङ्गदानसमं दानं नास्ति कुत्रापि शैलजे । लिङ्गदानं महादानं सर्वदानोत्तमोत्तमम् ॥ 712॥ लिङ्गदानं महादानं मदनुग्रहकारणम् । यः करोति विधानेन स ममातिप्रियः शिवे ॥ 713॥ ॥ इति शिवरहस्यान्तर्गते शिवपार्वतीसंवदे सदाशिवप्रोक्तं शिवलिङ्गदानविध्योपदेशं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 29 शिवगौरीसंवादे काशीप्रभावकथनम् । 691\-713॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 29 शिवगौरीसंवादे काशीप्रभावकथनम् . 691-713.. Notes: Śiva ##shiva## tells Pārvatī ##pArvatI## about the Śivaliṅgadānavidhi ##shivali~NgadAnavidhi## and that such Śivaliṅga ##shivali~Nga## may be composed of various materials like Kāśmīra ##kAshmIra##, Kāñcana ##kA~nchana## etc. He mentions that the procedure can be conducted especially during Śivaṛatri ##शिवरात्रि##, Somavāra ##सोमवार##, Sūrya Grahaṇa ##सूर्य ग्रहण##, Candra ग्रहण ##चन्द्र ग्रहण## and Saṅkrānti ##sa~NkrAnti##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}