% Text title : Sadashivastotram 3 from kRRiShNayAmala % File name : sadAshivastotramkRRiShNayAmala.itx % Category : shiva % Location : doc\_shiva % Proofread by : Tanvir Chowdhury % Description/comments : Krishna Yamala Tantra Parishishta 1 % Latest update : January 28, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sadashivastotram ..}## \itxtitle{.. sadAshivastotram ..}##\endtitles ## ब्राह्मणी उवाच \- ततः किं तैः कृतं देवैर्ब्रह्मविष्णुशिवादिभिः । तन्मे कथय तत्त्वज्ञः श्रौतुं कौतूहलं मम ॥ 1॥ ब्राह्मण उवाच \- शृणु तुभ्यं महाभागे कथयिष्यामि तत्त्वतः । महाविष्णुवचः श्रुत्वा यच्चक्रुर्जगदीश्वराः ॥ 2॥ ब्रह्माद्या ऊचुः \- भगवन् सर्वभूतात्मन् कोटिब्रह्माण्डविग्रह । त्वयोद्दिष्टो ह्ययं पन्था दुर्दर्शो दुर्गमो हि नः ॥ 3॥ पथिप्रज्ञो यदा कश्चिदग्रगामी भवेद्विभो । तदा वा शक्यते गन्तुं श्रीमद्वृन्दावनं वनम् ॥ 4॥ चक्षर्नस्तादृशं भूयाद्यथा द्रक्ष्याम तां पुरीम् । इत्थं श्रुत्वा वचस्तेषां जहास पुरुषोत्तमः ॥ 5॥ हसतस्तस्य वदनोदको नीलघनच्छविः । अष्टबाहुः पीतवासा नीलेन्दीवरलोचनः ॥ 6॥ वनमालाधरः कण्ठे कोटिकन्दर्पमोहनः । विनिर्गत्य स तानाह ब्रह्मविष्णुमहेश्वरान् ॥ 7॥ गच्छध्वं भो मया सार्द्धं दर्शयिष्यामि तां पुरीम् । महाविष्णोः प्रसादेन यूयं वै दिव्यचक्षुषः ॥ 8॥ भूत्वा द्रक्ष्यथ तद्राज्यं वृन्दावनवनं महत् । अहं पुरःसरो भूत्वा यास्यामि तु सहायताम् ॥ 9॥ ततः सर्वे तेन साकं गच्छन्तस्त्रिदशेश्वराः । दुर्गालोकं च ददृशुः सर्वभूतमनोहरम् ॥ 10॥ तद्गत्वा भुवनं देव्याः कल्पवृक्षोपशोभितम् । पारिजातवनामोदमधुमत्तमधुव्रतम् ॥ 11॥ नानामृगगणाकीर्णं सिंहशार्दूलगर्जितम् । ब्रह्मविष्णुमहेशाद्यैरपरैः परिसेवितम् ॥ 12॥ तन्मध्ये रत्नरचितं दिव्यं सिंहासनोत्तमम् । तस्य मध्ये महाचक्रं कोटिसूर्यसमप्रभम् ॥ 13॥ साष्टवक्त्रं सत्रिवृत्तं षोडशाष्टदलान्वितम् । शक्रकोणयुतं श्रीमद् द्विर्दशारसमन्वितम् ॥ 14॥ साष्टकोणं सत्रिकोणं बिन्दुयुक्तं मनोहरम् । स(श)र्वप्रभृतिसंयुक्तं भैरवीभैरवावृतम् ॥ 15॥ तन्मध्ये च महादेवीं कोटिसूर्य समप्रभाम् । चतुर्भुजां त्रिनेत्रां च पञ्चबाणधनुर्धराम् ॥ 16॥ पाशाङ्कुशधरां देवीं रक्ताभरणभूषिताम् । रक्तवस्त्रपरीधानां पीनोन्नतपयोधराम् ॥ 17॥ नवयौवनसम्पन्नां परमानन्दरूपिणीम् । प्रणेमु दण्डवत् तां च श्रीमत्त्रिपुरसुन्दरीम् ॥ 18॥ ततस्तान् प्रणतान् प्राह देवी त्रिभुवनेश्वरी । तत्सिध्यतु देवेन्द्रा यदर्थं गन्तुमिच्छथ ॥ 19॥ एवं देव्याशिषं देवा गृहीत्वा गन्तुमुद्यताः । ततस्तां त्रिजगद्धात्रीं नमस्कृत्य पुरःसरः ॥ 20॥ प्रतिमूर्तिर्महाविष्णोराह तान् मेघनिस्वनः । आगच्छध्वं महाभागा नात्र कार्या विचारणा ॥ 21॥ ततस्तद्वचनं श्रुत्वा ब्रह्माद्यास्त्रिदशेश्वराः । निर्गत्य देव्या पुरतः शिवलोकपथं गताः ॥ 22॥ तत्र ज्योतिर्मयं लिङ्गं ददर्श परमाद्भुतम् । सर्वव्यापि जगद्रूपं सच्चिदानन्दविग्रहम् ॥ 23॥ महायोनियोगपीठमारूढं परमं पदम् । नानाकार निर्विकारं निराकारं निरञ्जनम् ॥ 24॥ निश्चलं निर्मलं शान्तं नितान्तं तद् गुणागुणम् । ओङ्कारात्मकमाकारमशेषगुणरूपकम् ॥ 25॥ दृष्ट्वा तदद्भुतं ते च महाविष्णुतनुश्च सः । प्रणिपत्य महादेवं तुष्टुवुस्वं सदाशिवम् ॥ 26॥ ब्रह्माद्या ऊचुः \- OM जय देव निरञ्जन निर्विकार जय तेजोमयतनु दुर्निवार । जय लिङ्गरूप जय योनिरूप जय जय तिरस्कृतसर्वरूप ॥ 27॥ जय शङ्कर सर्वदशाग्रमते जय किङ्करवत्सल सिद्धिगते । जय कान्तिविडम्बितचन्द्ररुचे रुचिरां वरप्रद सर्वशुभे ॥ 28॥ जय वेदागोचरचारुचरित्र भवसागरतारणवाहित्र । ज्ञानानन्दपरमपदकारण नित्यानन्ददुःखनिवारज ॥ 29॥ जय शुद्धसत्त्वमयनिर्मलनिश्चल निर्गुणनित्यनिरामयनिष्कल । जय ब्रह्मविष्णुशिवजुष्टपाद जय नामनिराकृतदेववाद ॥ 30॥ जय जय मङ्गलदायकनायक निजभक्तोत्कटतापविनाशक । जय निर्जय जयद जगन्मय सदयहृदय दक्ष मखक्षय ॥ 31॥ लोकातीतसकलरससागर गङ्गाधर जय रजनीनागर । सर्वभूतहितकारणतारण जय परमेश निखिलजनपावन ॥ 32॥ जय बहुरूप निरूप निरञ्जन शूलहस्त पशुपाशविनाशन । जय जय परम परापरवन्दित वामदेव सकलजनरञ्जित ॥ 33॥ उत्पत्तिस्थितिविनाशहेतो परमेशान परमवृषकेतो । जय निष्काङ्क्ष निरामय निर्भय जय दुर्जय जय विजय जगत्त्रय ॥ 34॥ जय चन्द्रचूड विमद विमत्सर गौरीवदनसरोरुहमधुकर । सर्वदेवहृदयान्तनिवास भूतिविभूषणकृत्तिवास । जय राधेश्वर सकलाराधित जय विश्वेश्वर विश्वविबोधित ॥ 35॥ हे विश्वनाथ सकलेश्वर लिङ्गरूप सर्वान्तरस्थ परमेश परावरेश । भूताधिनाथ भुवनानि बिभर्षि पासि त्वं कृपामयजनान् परिपाह्यनाथान् ॥ 36॥ हे चन्द्रचूड पुरुषेश्वर शङ्कराद्य गौरीपते सकलनिष्कलशूलपाणे । वेदाद्यगोचरसुगोचरभक्तिभाजां शन्नः कुरु श्रवणमङ्गलमङ्गलेश ॥ 37॥ सर्वज्ञ सर्वभूतेश सर्वभूतेश्वरेश्वरः । सर्वभूतात्मन् सर्वसिद्धीश विश्वेश्वर नमोऽस्तु ते ॥ 38॥ त्वं ब्रह्म परमं सूक्ष्म कृष्णस्त्वं पुरुषः परः । प्रकृतिस्त्वं परा सूक्ष्मा प्रधानपुरुषेश्वराः ॥ 39॥ महाविष्णुस्तु विष्णुस्त्वं ब्रह्मेशानपुरन्दराः । देवाः सर्वे जगन्नाथ त्वमेव सर्वदृक् शिवः ॥ 40॥ त्वं भूमिस्त्वं जलं वह्निर्वायुराकाशमेव च । त्वमेव सर्वभूतानि स्थावराणि चराणि च ॥ 41॥ भूतं भवद् भविष्यच्च त्वमेव परमेश्वरः । प्रसीद देवदेवेश परात्पर नमोऽस्तु ते ॥ 42॥ श्रीनारद उवाच \- य इमं पठते स्त्रोत्रं ब्रह्मादिमुखनिर्गतम् । आयुर्विद्या यशो लक्ष्मीर्मुक्तिस्तस्य करस्थिता ॥ 43॥ ॥ इति श्रीकृष्णजा(या)मले महाशिवदर्शनं सदाशिवस्तोत्रं नाम पञ्चमोऽध्यायः ॥ 5॥ परिशिष्ट 1 ## Proofread by Tanvir Chowdhury \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}