% Text title : sadAshivendrastutiH % File name : sadAshivendrastutiH.itx % Category : shiva, nRisiMhabhAratIsvAmi % Location : doc\_shiva % Author : nRisiMhabhAratIsvAmibhirvirachitA % Proofread by : PSA Easwaran % Description-comments : Brihatstotraratnakara 1, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 211 % Latest update : January 19, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. sadAshivendrastutiH ..}## \itxtitle{.. sadAshivendrastutiH ..}##\endtitles ## श्रीगणेशाय नमः । परतत्त्वलीनमनसे प्रणमद्भवबन्धमोचनायाशु । प्रकटितपरतत्त्वाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 1॥ परमशिवेन्द्रकराम्बुजसम्भूताय प्रणम्रवरदाय । पदधूतपङ्कजाय प्रणतिं0॥ 2॥ विजननदीकुञ्जगृहे मञ्जुलपुलिनैकमञ्जुतरतल्पे । शयनं कुर्वाणाय प्रणतिं- ॥ 3॥ कामाहिद्विजपतये शमदममुखदिव्यरत्नवारिधये । शमनाय मोहविततेः प्रणर्ति0॥ 4॥ नमदात्मबोधदात्रे रमते परमात्मतत्त्वसौधाग्रे । समबुद्धयेऽश्महेम्नोः प्रणतिं0॥ 5॥ गिलिताविद्याहालाहलहतपुर्यष्टकाय बोधेन । मोहान्धकाररवये प्रणतिं0॥ 6॥ शममुखषट्कमुमुक्षाविवेकवैराग्यदाननिरताय । तरसा नतजनततये प्रणतिं0॥ 7॥ सिद्धान्तकल्पवल्लीमुखकृतिकर्त्रे कपालिभक्तिकृते । करतलमुक्तिफलाय प्रणतिं0॥ 8॥ तृणपङ्कलिप्तवपुषे तृणतोऽप्यधरं जगद्विलोकयते । वनमध्यविहरणाय प्रणतिं0॥ 9॥ निगृहीतहृदयहरये प्रगृहीतात्मस्वरूपरत्नाय । प्रणताब्धिपूर्णशशिने प्रणतिं0॥ 10॥ अज्ञानतिमिररवये प्रज्ञानाम्भोधिपूर्णचन्द्राय । प्रणताघविपिनशुचये प्रणतिं0॥ 11॥ मतिमलमोचनदक्षप्रत्यग्ब्रह्मैक्यदाननिरताय । स्मृतिमात्रतुष्टमनसे प्रणतिं0॥ 12॥ निजगुरुपरम शिवेन्द्रश्लाघितविज्ञानकाष्ठाय । निजतत्त्वनिश्चलहृदे प्रणतिं0॥ 13॥ प्रविलाप्य जगदशेषं परिशिष्टखण्डवस्तुनिरताय । आस्यप्राप्तान्नभुजे प्रणर्ति0॥ 14॥ उपधानीकृतबाहुः परिरब्धविरक्तिरामो यः । वसनीकृतखायास्मै प्रणतिं0॥ 15॥ सकलागमान्तसारप्रकटनदक्षाय नम्रपक्षाय । सच्चित्सुखरूपाय प्रणतिम् ॥ 36॥ द्राक्षाशिक्षणचतुरव्याहाराय प्रभूतकरुणाय । वीक्षापावितजगते प्रणतिं0॥ 17॥ योऽनुत्पन्नविकारो बाहौ म्लेच्छेन छिन्नपतितेऽपि । अविदितममतायास्मै प्रणतिं0॥ 18॥ न्यपतन्सुमानि मूर्धनि येनोच्चरितेषु नामसूग्रस्य । तस्मै सिद्धवराय प्रणतिं0॥ 19॥ यः पापिनोऽपि लोकान् तरसा प्रकरोति पुण्यनिष्ठाग्र्यान् । करुणाम्बुराशयेऽस्मै प्रणतिं0॥ 20॥ सिद्धेश्वराय बुद्धेः शुद्धिप्रदपादपद्मनमनाय । बद्वा प्रमोचकाय प्रणतिं0॥ 21॥ हृद्याय लोकविततेः पद्यावलिदाय जन्ममूकेभ्यः । प्रणतेभ्यः पदयुगले प्रणतिं0॥ 22॥ जिह्वोपस्थरतानप्याह्वोच्चारेण जातु नैजस्य । कुर्वाणाय विरक्तान्प्रणतिं0॥ 23॥ कमनीयकवनकर्त्रे शमनीयभयापहारचतुराय । तपनीयसदृशवपुषे प्रणतिं0॥ 24॥ तारकविद्यादात्रे तारकपतिगर्ववारकास्याय । तारजपप्रवणाय प्रणतिं0॥ 25॥ मूकोऽपि यत्कृपा चेल्लोकोत्तरकीर्तिराशु जायेत । अद्भुतचरितायास्मै प्रणतिं0॥ 26॥ दुर्जनदूरायतरां सज्जनसुलभाय हस्तपात्राय । तरुतलकेतिनाय ग्रणतिं0॥ 27॥ भवसिन्धुधारयित्रे भवभक्ताय प्रणम्रवश्याय । भवबन्धविरहिताय प्रणतिं0॥ 28॥ त्रिविधस्यापि त्यागं वपुषः कर्तुं स्थलत्रये य इव । अकरोत्समाधिमस्मै प्रणतिं0॥ 29॥ कामिनमपि जितहृदयं क्रूरं शान्तं जडं सुधियम् । कुरुते यत्करुणाऽस्मै प्रणतिं0॥ 30॥ वेदस्मृतिस्थविद्वल्लक्षणलक्ष्येषु सन्दिहानानाम् । निश्चयकृते विहर्त्रे प्रणतिं0॥ 31॥ बालारुणनिभवपुषे लीलानिर्धूतकामगर्वाय । लोलाय चितिपरस्यां प्रणति0॥ 32॥ शरणीकृताब सुगुणइणीकृतरक्तपङ्कजाताय । धरणीसदृक्क्षमाय प्रणति0॥ 33॥ प्रणताय यतिवरेण्यैर्गणनाथेनाप्यसाध्यविघ्नहृते । गुणदासीकृतजगते प्रणति0॥ 34॥ सहमानाय सहस्राण्यप्यपराधान्प्रणम्रजनरचितान् । सहसैव मोक्षदात्रे प्रणतिं0॥ 35॥ धृतदेहाय नतावलितूणप्रज्ञाप्रदानवाञ्छातः । श्रदिक्षिणवक्त्राय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ 36॥ तापत्रयार्तहृदयस्तापत्रयहारदक्षनमनमहम् । गुरुवरबोधितमहिमन् शरणं यास्ये तवाङ्घ्रिकमलयुगम् ॥ 37॥ सदाऽऽत्मनि विलीनहृत्सकलवेदशास्त्रार्थवित् सरित्तटविहारकृत् सकललोकहृतापहृत् । सदाशिवपदाम्बुजप्रणतलोकलभ्य ग्रभो सदाशिवयतीट् सदा मयि कृपामपारां कुरु ॥ 38॥ पुरा यवनकर्तनस्रवदमन्दरक्तोऽपि यः पुनः पदसरोरुहप्रणतमेनमेनोविधिम् । कृपापरवशः पदं पतनवर्जितं प्राप यत्\- सदाशिवयतीट् स मय्यनवधिं कृपां सिञ्चतु ॥ 39॥ हृषीकहृतचेतसि प्रहृतदेहके रोगकै\- रनेकवृजिनालये शमदमादिदिगन्धोज्झिते । तवाङ्घ्रिपतिते यतौ यतिपते महायोगिराट् सदाशिव कृपां मयि प्रकुरु हेतुशून्यां द्रुतम् ॥ 40॥ न चाहमतिचातुरीरचितशब्दसङ्घैः स्तुतिं विधातुमपि च क्षमो न च जपादिकेऽप्यस्ति मे । बलं बलवतां वर प्रकुरु हेतुशून्यां विभो सदाशिव कृपां मयि प्रवर योगिनां सत्वरम् ॥ 41॥ शब्दार्थविज्ञानयुता हि लोके वसन्ति लोका बहवः प्रकामम् । निष्ठायुता न श्रुतदृष्टपूर्वा विना भवन्तं यतिराज नूनम् ॥ 42॥ स्तोकार्चनप्रीतहृदम्बुजाय पादाब्जचूडापररूपधर्त्रे । शोकापहर्त्रे तरसा नतानां पाकाय पुण्यस्य नमो यतीश ॥ 43॥ नाहं हृषीकाणि विजेतुमीशो नाहं सपर्याभजनादि कर्तुम् । निसर्गया त्वं दययैव पाहि सदाशिवेमं करुणापयोधे ॥ 44॥ कृतयाऽनयानतावलिकोटिगतेनातिमन्दबोधेन । मुदमेहि नित्यतृप्तप्रवर स्तुत्या सदाशिवायाशु ॥ 45॥ इति श्रीजगद्रुरुशृङ्गगिरिश्रीसच्चिदानन्दशिवाभिनव\- नृसिंहभारतीस्वामिभिर्विरचिता सदाशिवमहेन्द्रस्तुतिः समाप्ता ॥ ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}