शान्ति स्तोत्रम्

शान्ति स्तोत्रम्

नश्यन्तु प्रेतकूष्माण्डा नश्यन्तु दूषका नराः । साधकानां शिवाः सन्तु स्वाम्नायपरिपालनम् ॥ १॥ नन्दन्तु मातरः सर्वा जयन्तु योगिनीगणाः । जयन्तु सिद्धा डाकिन्यो जयन्तु गुरूशक्तयः ॥ २॥ नन्दन्तु ह्यणिमाद्याश्च नन्दन्तु गुह्यकादयः । नन्दन्तु भैरवाः सर्वे सिद्धविद्याधरादयः ॥ ३॥ ये चाम्नायविशुद्धाश्च मन्त्रिणः शुद्धबुद्धयः । सर्वदा नन्दयानन्दं नन्दन्तु कुलपालकाः ॥ ४॥ इन्द्राद्यास्तर्पिताः सन्तु तृप्यन्तु वास्तुदेवताः । चन्द्रसूर्यादयो देवास्तृप्यन्तु गुरूभक्तितः ॥ ५॥ नक्षत्राणि ग्रहा योगाः करणाद्यास्तथापरे । ते सर्वे सुखिनो यान्तु मासाश्च तिथयस्तथा ॥ ६॥ तृप्यन्तु पितरः सर्वे ऋतवो संवत्सरादयः । खेचरा भूचराश्चैव तृप्यन्तु मम भक्तितः ॥ ७॥ अन्तरिक्षचरा घोरा ये चान्ये देवयोनयः । सर्वे तु सुखिनो यान्तु सर्वा नद्यश्च पक्षिणः ॥ ८॥ पर्वताः सुखिनः सन्तु तथा तत्कन्दरा गुहाः । ऋषयो ब्राह्मणाः सर्वे शान्तिं कुर्वन्तु मे सदा ॥ ९॥ तीर्थानि पशवो गावो याश्चान्याः पुण्यभूमयः । वृद्धाः पतिव्रता नार्यः शिवं कुर्वन्तु मे सदा ॥ १०॥ शिवं सर्वत्र मे चास्तु पुत्रदारधनादिषु । राजानः सुखिनः सन्तु क्षेममार्गे तु मे सदा ॥ ११॥ शुभा मे दिवसा यान्तु शिवास्तिष्ठन्तु मे शिवाः । द्वेष्टारः साधकानां च सदैवाम्नायदूषकाः ॥ १२॥ डाकिनीनां मुखे यान्तु तृप्तातृप्ताश्च तेषु ताः । शत्रवो नाशमायान्तु मम निन्दाकराः सदा ॥ १३॥ ये निन्दका ते विपदं प्रयान्तु ये साधकास्ते प्रभवन्तु सिद्धाः । ये सर्ववीराः करुणावलोकात्पुनः पुरात्मन्मम सन्निधत्स्व ॥ १४॥ इति श्रीरुद्रयामले शान्तिस्तोत्रं सम्पूर्णम् । From Mantra Maharnava part - 4 Encoded by Gopal Upadhyay gopal.j.upadhyay at gmail.com Proofread by Gopal Upadhyay, PSA Easwaran
% Text title            : shAntistotram
% File name             : shAntistotram.itx
% itxtitle              : shAntistotram (rudrayAmalAntargatam nashyantu pretakUShmANDA)
% engtitle              : ShAnti Stotram
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Proofread by          : Gopal Upadhyay, PSA Easwaran
% Source                : Mantra Maharnava 1924 part -4 baTukabhairava section
% Indexextra            : (Scan)
% Latest update         : October 9, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org