% Text title : shAntistotram % File name : shAntistotram.itx % Category : shiva % Location : doc\_shiva % Transliterated by : Gopal Upadhyay gopal.j.upadhyay at gmail.com % Proofread by : Gopal Upadhyay, PSA Easwaran % Source : Mantra Maharnava 1924 part -4 baTukabhairava section % Latest update : October 9, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shanti Stotram ..}## \itxtitle{.. shAnti stotram ..}##\endtitles ## nashyantu pretakUShmANDA nashyantu dUShakA narAH | sAdhakAnAM shivAH santu svAmnAyaparipAlanam || 1|| nandantu mAtaraH sarvA jayantu yoginIgaNAH | jayantu siddhA DAkinyo jayantu gurUshaktayaH || 2|| nandantu hyaNimAdyAshcha nandantu guhyakAdayaH | nandantu bhairavAH sarve siddhavidyAdharAdayaH || 3|| ye chAmnAyavishuddhAshcha mantriNaH shuddhabuddhayaH | sarvadA nandayAnandaM nandantu kulapAlakAH || 4|| indrAdyAstarpitAH santu tR^ipyantu vAstudevatAH | chandrasUryAdayo devAstR^ipyantu gurUbhaktitaH || 5|| nakShatrANi grahA yogAH karaNAdyAstathApare | te sarve sukhino yAntu mAsAshcha tithayastathA || 6|| tR^ipyantu pitaraH sarve R^itavo saMvatsarAdayaH | khecharA bhUcharAshchaiva tR^ipyantu mama bhaktitaH || 7|| antarikShacharA ghorA ye chAnye devayonayaH | sarve tu sukhino yAntu sarvA nadyashcha pakShiNaH || 8|| parvatAH sukhinaH santu tathA tatkandarA guhAH | R^iShayo brAhmaNAH sarve shAntiM kurvantu me sadA || 9|| tIrthAni pashavo gAvo yAshchAnyAH puNyabhUmayaH | vR^iddhAH pativratA nAryaH shivaM kurvantu me sadA || 10|| shivaM sarvatra me chAstu putradAradhanAdiShu | rAjAnaH sukhinaH santu kShemamArge tu me sadA || 11|| shubhA me divasA yAntu shivAstiShThantu me shivAH | dveShTAraH sAdhakAnAM cha sadaivAmnAyadUShakAH || 12|| DAkinInAM mukhe yAntu tR^iptAtR^iptAshcha teShu tAH | shatravo nAshamAyAntu mama nindAkarAH sadA || 13|| ye nindakA te vipadaM prayAntu ye sAdhakAste prabhavantu siddhAH | ye sarvavIrAH karuNAvalokAtpunaH purAtmanmama sannidhatsva || 14|| iti shrIrudrayAmale shAntistotraM sampUrNam | ## From Mantra Maharnava part - 4 Encoded by Gopal Upadhyay gopal.j.upadhyay at gmail.com Proofread by Gopal Upadhyay, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}