% Text title : Shantivilasah by Neelakantha Dikshita % File name : shAntivilAsaH.itx % Category : shiva, nIlakaNThadIkShita % Location : doc\_shiva % Author : Nilakantha Dikshitar % Latest update : March 13, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. ShAntivilasah ..}## \itxtitle{.. shAntivilAsaH ..}##\endtitles ## || श्रीः ॥ वंशे कस्मिन्नजनिषि कयोः पुत्नतामग्रहीषं कत्यौषं तदपि कतिधा तच्च सद्भयः कतिभ्यः । किं नाद्राक्षं व्यसनमपि वा किं सुखं नान्वभूवं नोपारंसीत्तदपि हृदयं कीदृशो मे विपाकः ॥ 1॥ पादौ मे स्तः परमचतुरौ कीकटानेव गन्तुं वागप्यास्ते निभृतमनृतान्येव वक्तुं वचांसि । मीमांसन्ते मम च मतयो दोषदृष्टौ परेषां पाङ्गुर्मूकः पशुरपि भवाम्यात्मनीने तु कृत्ये ॥ 2॥ यामाराद्धुं न गणितमिदं जीवितं वा धनं वा यस्याः प्रीतिर्मनसि कलिता ज्यायसी मोक्षतोऽपि । सैवेदानीं वयसि चलिते सम्प्रहीणे च वित्ते तूलायापि त्रिपुरहर मां मन्यते नैव भार्या ॥ 3॥ कृत्वा पापान्यपि खलु मया पोषिताः शैशवे ये निद्राहारावपि विजहता शिक्षिता ये कलासु । प्रादुर्भूताः स्वयमिव हि ते प्राक्तनादृष्टलब्ध\- प्रज्ञोन्मेषा इव च तनया न स्मरन्त्यात्मनोऽपि ॥ 4॥ दाराः पुत्राः परमसुहृदो बान्धवाः किङ्करा वा स्वप्नावस्थास्वपि च विरहं ये मया ने क्षमन्ते । अत्यासन्ने तपनतनयस्याज्ञया दूतवर्गे तेष्वेकोऽपि स्मरहर न मे गन्तुमन्वस्ति जन्तुः ॥ 5॥ राज्ञो भृत्या यदि परिचिता देशिकस्यैष लाभो राजद्वारे यदि खलु गतं नैमिशे तत्प्रविष्टम् । राजा दृष्टोऽथ च यदि परं ब्रह्म साक्षात्कृतं त\- त्यक्तो देहो यदि नृपकुले मादृशां सोऽपवर्गः ॥ 6॥ यत्तीर्थानामटनमथ यत्पूजनं देवताना\- मिष्टापूर्तव्यसनमपि यद्यच्च दाक्ष्यं कलासु । अर्थप्राप्त्यौपयिकमखिलं जायते मादृशां त\- त्ते चाप्यर्था धरणिशरणा भूमिभृत्सात्कृता वा ॥ 7॥ आ कौमाराद्गुरुचरणशुश्रूषया ब्रह्मविद्या\- स्वास्थायास्थामहह महतीमर्जितं कौशलं यत् । निद्राहेतोनिशि निशि कथाः शृण्वतां पार्थिवानां कालक्षेपउपयिकमिदमप्याः कथं पर्यणंसीत् ॥ 8॥ छाया तोयं वसनमशनं वाहनं दीपिका वा केतुं यस्मिन्किल न सुलभं किञ्चिदप्येषु मर्त्यैः । तस्मिन्दूरे पथि तनुभृतां सर्वथैवाभिगम्ये प्रस्थानार्हं कमपि तु विधिं घस्मरा न स्मरामः ॥ 9॥ आकर्ण्यन्ते तपनतनयग्रामसंलापघोषा मन्दं मन्दं हसति निहितः कालपाशोऽपि कण्ठे । आपृच्छ्यन्ते कृतजिगमिषासम्भ्रमाः प्राणवाता नैवेदानीमपि विषयवैमुख्यमभ्येति चेतः ॥ 10॥ चक्षुष्यन्धे चलति दशने श्मश्रुणि श्वेतमाने सीदत्यङ्गे मनसि कलुषे कम्पमाने कराग्रे । दूतैरेतैर्दिनकरभुवः शश्वदुद्बोध्यमाना\- स्वातुं देहं तदपि भिषजामेव सान्त्वं वदामः ॥ 11॥ शान्तो वह्निर्जठरपिठरे संस्थिता कामवार्ता धावं धावं दिशि दिशि शनैरिन्द्रियाश्वा निपेतुः । एवं दैवादुपरममगादेष मे वैरिवर्ग\- श्चेतस्त्वेकं न वशमयते किं करोमि क्व यामि ॥ 12॥ नानोपायैर्दिशि दिशि धनान्यर्जयित्वा व्ययित्वा सम्यक्सम्पादितमिदमहो स्थौल्यमेकं शरीरे । श्रुत्वा श्रुत्वा बहुजनमुखादायुषैतावतापि प्राप्तं दर्शावधितिमिरवद्गाढमज्ञानमेकम् ॥ 13॥ केक्षन्ते मां क्वचन शयितं किङ्करा दण्डपाणे\- रीक्षन्तां वा तदपि मयि किं कुर्युरुद्दामवृत्ते । कुर्युः किञ्चित्प्रसभमपि वा घातयिष्यामि राज्ञे\- .अत्यन्तर्धैर्यं परमिह वहन्नन्तकं न स्मरामि ॥ 14॥ वेदा वा स्युर्वितथवचना विस्मरेदीश्वरो वा धर्माधर्मस्थितिविरचनामन्तको वा मृषा स्यात् । नित्यो वा स्यामहमिति बहूनुल्लिखन्तः समाधी\- न्मेदोवृद्धया मुदितमनसः सर्वतो निर्वृताः स्मः ॥ 15॥ यामे यामे गलति वपुषः स्रंसते सन्धिबन्धः श्वासे श्वासेऽपि च विचलति क्षीयते दीर्घमायुः । भुक्ते भुक्तेऽपि च सुखलवे लुप्यते पुण्यराशिः कृत्ये कृत्ये निरवधि पुनर्वर्धते पातकं नः ॥ 16॥ गन्तव्योऽध्वा सकलदुरवस्थानसम्पातभूमि\- र्गत्वा दृश्यस्त्रिभुवनजनायुष्कलान्तः कृतान्तः । दृष्ट्वा लभ्या निरयजनिता यातना नैकभेदा विस्मृत्येदं निखिलमपि तु व्यर्थमायुर्नयामः ॥ 17॥ काले काले न किमुपनतं भुञ्जते भोज्यजातं गृह्णन्त्यम्भो न किमथ न किं संविशन्ति क्षपासु । पुष्णन्ति स्वान्न किमु पृथुकान्स्त्रीषु किं नो रमन्ते कृत्याकृत्यव्यपगतधियां कस्तिरश्चां च भेदः ॥ 18॥ कृच्छ्राल्लब्धं धनमपि शतांशाधिकप्राप्तिलोभा\- त्पत्रे किञ्चिल्लिखितमुपलभ्यैव सर्वं त्यजामः । शास्त्रैः सिद्धे बहुशतगुणाधिक्यलाभे परत्र व्यर्थाशङ्काकलुषमनसो नोत्सृजामोऽर्थलेशम् ॥ 19॥ जीर्णे रुग्णे विकलकरणे शत्रुभिर्वा गृहीते स्वस्मिन्कोऽर्थो भवति सुखदः कश्च कामप्रसङ्गः । मा भूदेतत्सकलमथवा स्वायुषः किं प्रमाणं निश्चित्यैवं दुरितनिचयश्चीयते निर्विशङ्कैः ॥ 20॥ आयान्त्यग्रे ननु तनुभवा उत्तमर्णा इवेमे शय्यालग्नाः फणभृत इवाभान्ति दारा इदानीम् । कारागेहप्रतिममधुना मन्दिरं दृश्यते मे तत्र स्थातुं प्रसजति मनो न क्षणं न क्षणार्धम् ॥ 31॥ जातं जातं गतमपि गतं बाल्यतो लौल्यतो वा नेतःस्थेयं क्षणमपि गृहे मुञ्चतः को मुहूर्तः । इत्यत्यन्तव्यवसितधियो निःसरन्तोऽपि गेहा\- दावर्तन्ते झटिति रुदतां सान्त्वहेतोः शिशूनाम् ॥ 22॥ नैव ब्रूमो वयमतिथयोऽभ्यागता बन्धुवर्गा दीनानाथाः सुहृद इति ये तेषु कार्या दयेति । यं त्वं पोष्यं मनसि कुरुषे नित्यमात्मानमेकं जन्मन्यस्मिन्निव बिभृहि तं सर्वदेत्युल्लपामः ॥ 23॥ को नु व्यासः क इव स मनुः को न्वसौ याज्ञवल्क्यो यैरुद्धुष्टं हितमसकृदस्मासु पित्रेव पुत्रे । पश्यामस्तान्निरुपधिकृपासागराँल्लोकबन्धू\- न्पश्यामोऽस्मान्निरवधितमःक्ष्माधरान्ब्रह्मबन्धून् ॥ 24॥ यत्तामिस्र नरककुहरे यद्बहिश्चक्रवाला\- द्यत्पाताले यदपि धरणौ वार्षिकीषु क्षपासु । रूढं गाढं तम इति समस्तं च तच्चिन्त्यमानं नास्माकान्तःकरणतमसो दासभावेऽपि योग्यम् ॥ 25॥ सर्वानर्थप्रथमकरणे सर्वभावैर्जिहास्ये देहे मोहो यदि परिणतः पोषणीयो मयेति । आस्तामेवं वपुरिदमिवागामि चास्माकमेवे\- त्येषाप्यास्तां मतिरिति परं धर्मशास्त्रेषु घोषः ॥ 26॥ कामी कामव्रणपरिगतः कामिनीरेव हित्वा भुङ्क्ते पश्चादपगतभयं कामिनीनां सहस्रम् । इत्थङ्कारं विषयसुखभोगैकतानैर्नरैर\- प्यस्मिन्देहे कतिपयदिनान्येष भोगो विवर्ज्यः ॥ 27॥ न्याय्यादर्थादपि किमधिकं लभ्यमुन्मार्गवृत्त्या वैधादन्नादपि किमधिकं पर्युदस्तेषु भोज्यम् । भार्याभोगादपि भवति कः पण्यकान्तासु भोगः प्रायो नेति श्रुतिविषयता विश्वमाधुर्यहेतुः ॥ 28॥ आस्तिक्यं चेद्धनमखिलमप्यर्थिसात्कर्तुमर्हं नास्तिक्यं चेत्तदपि सुतरां भोगहेतोरपास्यम् । अस्पृष्ट्वापि स्वयमतिरहः स्थाप्यते यत्तदन्त\- स्तस्मिन्हेतुः क इति निभृतं तर्कयामो न विद्मः ॥ 29॥ श्वानः पुच्छाञ्चलकुटिलतां सूकराः कुक्षिपोषं कीशा दन्तप्रकटनविधि गर्दभा रूक्षघोषम् ॥ मा वक्षःश्वयथुमपि च स्त्रीषु दृष्ट्वा रमन्ते तत्सौन्दर्यं किमिति फलितं तत्तदज्ञानतोऽन्यत् ॥ 30॥ रन्तुं प्राप्तो दशति दशनैराननं चेत्प्रियाया भोक्तुं प्राप्तः किमिति न दशेदग्रहस्तं प्रदातुः । इत्थं व्यक्ते हृदयजनुषः पामरोन्मादकत्वे हातुं सद्यः प्रभवति न कोऽप्यन्ततो लज्जितुं वा ॥ 31॥ दाराः पुत्राः शयनमशनं भूषणाच्छादने वा यच्चेदृक्षं पुमभिलषितं तेषु माशब्दिकः कः । किं त्वेतेषां भवति नियमः सेवने कोऽपि कोऽपि द्वेषस्तस्मिन्नपि यदि भवेत्तत्र वक्ता कृतान्तः ॥ 32॥ वेदाभ्यासव्यसनरसिकैः स्थीयते तावता किं सूक्ष्मा बुद्धिः श्रुतमिव विशत्यश्रुतं तावता किम् । जल्पारम्भे जयति नियतं वादिनस्तावता किं निर्वेदार्तं न यदि हृदयं शान्तिमभ्येति पुंसः ॥ 33॥ यस्त्वत्यन्तव्यवसितमतिः सञ्जिघृक्षेत धर्मं खट्वाङ्गादारव न किमलं तस्य यामार्धमायुः । दुष्पाण्डित्यादपहृतमतिर्यः पुनः संशयात्मा कस्मै तस्य प्रभवतु वृथा काकवद्दीर्घमायुः ॥ 34॥ अर्था न स्युर्यदि विजहिमो धर्ममर्थैकसाध्यं कायक्लेशैः कतिकतिविधः साधनीयो न धर्मः । कायः श्रान्तो यदि भवति कस्तावता धर्मलोप\- श्चित्तं दत्त्वा सकृदपि शिवे चिन्तितं साधयामः ॥ 35॥ स्वेनैवोक्तं निगमवचसा बोधनीयास्तु जीवा जीवैरेवेत्यपि च मुनिभिः कारितं धर्मशास्त्रम् । उत्पश्यन्तु स्वयमिति भवो दारुणश्चाल्यतेऽसा\- वद्यापि स्मो यदि खलु जडाः किं विधत्तां शिवोऽपि ॥ 36॥ येनाचान्ताः सलिलनिधयो येन सृष्टा प्रतिद्यौः शस्त्राण्यस्त्राण्यपि कबलितान्येकया यस्य यष्ट्या । कस्तादृक्षः प्रभवतु जनो देवभूदेववर्गे कालः कीटानिव कवलयामास तानप्ययत्नम् ॥ 37॥ कायस्थैर्य करणपटुतां बन्धुसम्पत्तिमर्थं चातुर्यं वा किमिव हि बलं बिभ्रतो निर्भराः स्मः । अन्त्यः श्वासः किमयमथवोपान्त्य इत्यामृशन्तो विस्मृत्येशं निमिषमपि किं वर्तितुं पारयामः ॥ 38॥ अभ्यस्यादौ श्रुतिमथ गृहं प्राप्य लब्ध्वा महार्था\- निष्ट्वा यज्ञैर्जनिततनयः प्रव्रजेदायुषोऽन्ते । इत्याचष्टे य इह स मनुर्याज्ञवल्क्योऽपि वा मे तावत्कालं प्रतिभवति चेदायुषस्तत्प्रमाणम् ॥ 39॥ अन्नं धान्यं वसु वसुमतीत्युत्तरेणोत्तरेण व्याकृष्यन्ते परमकृपणाः पामरा यद्वदित्थम् । भूमिः खं द्यौर्द्रुहिणगृहमित्युत्तरेणोत्तरेण व्यामुह्यन्ते विमलमतयोऽप्यस्थिरेणैव धाम्ना ॥ 40॥ प्रायश्चित्तं सकृदुपनते वा प्रमादात्कृते वा भूयो भूयोऽप्यवहिततरैः साधिते कः समाधिः । कारुण्याब्धिर्यदि पुरहरः सत्सु कामं दयेत भ्रष्टे मादृश्यपि स दयते चेत्क्षतो धर्मसेतुः ॥ 41॥ साध्या शम्भोः कथमपि दयेत्यप्यसाध्योपदेशः कोपं तस्य प्रथममपनुद्यैव साध्यः प्रसादः । कोपो वर्णाश्रमनियमिताचारनिर्लङ्घनोत्थः शान्तिं नेयः स कथमधुनाप्यव्यवस्थाप्रवृत्तैः ॥ 42॥ इष्टापूर्तैर्निगमपठनैः कृच्छूचान्द्रायणाद्यैः स्वामिन्नन्यैरपि तव मनः काममावर्जयेम । मध्ये मध्ये यदि न निपतेत्कर्मणा चोदितानां ज्ञानं श्रद्धेत्युभयमपि नो जातिवैर्यर्गलेव ॥ 43॥ निर्मर्यादः परमचपलो निःसमाज्ञानराशि\- र्मादृक्षोऽन्यः क इति भुवने मार्गणीयं त्वयैव । ईदृक्षेऽपि क्वचिदिह दयेयेति कौतूहलं चे\- त्स्वामिन्विश्वेश्वर तव भवं निस्तरेयं तदाहम् ॥ 44॥ पश्चात्तप्ताः कथमपि विधेः किङ्करीभूय कुर्मः सेवां शम्भोरिति च नियमं वापि सङ्कल्पयामः । आयुः किं मे किमिव करणं दुस्तरे सङ्कटेऽस्मि\- न्स्वामिन्गौरीरमण शरणं नस्त्वमेव त्वमेव ॥ 45॥ सम्यङ्युक्तास्त्रिभिरपि मलैश्चिद्विकासैकरूपा\- स्त्वन्निध्यानप्रवणमनसः सूरयस्त्वत्पुरे ये । तेषां सन्दर्शयितुमपरिज्ञातपूर्वं कदाचि\- ज्जन्तुं मुग्धं शिव नयसि किं विश्वपारं पुरं माम् ॥ 46॥ दिष्ट्या लब्धं द्विजवरकुले जन्म तत्रापि दिष्ट्या धर्माधर्मस्थितिरवगतैव प्रसादाद्गुरूणाम् । जन्मन्यस्मिन्नपि यदि न मे सम्भवेदास्तिकत्वं निस्तारः किं निरयभवनात्सर्वमोक्षेऽपि लभ्यः ॥ 47॥ भव्ये देहे पटुषु करणेष्वालये श्रीसमृद्धे कौमारान्ते वयसि कथमप्यप्रवृत्ते च दुःखे । प्रत्यक्पुष्पीप्रसवविधया यस्य पुंसो निसर्गा\- त्प्रत्यग्वक्त्रं भवति हृदयं कस्ततोऽप्यस्ति धन्यः ॥ 48॥ नाहं याचे पदमुडुपतेर्नाधिकारं मघोनो नापि ब्राह्मीं भुवनगुरुतां का कथान्यप्रपञ्चे । अन्यस्यान्यः श्रियमभिलषन्नस्तु कस्तस्य लोको मह्यं शम्भो दिश मसृणितं मामकानन्दमेव ॥ 49॥ आ गर्भादा कुलपरिवृढादा चतुर्वक्त्रतोऽपि त्वत्पादाब्जप्रपदनपरान्वेत्सि नश्चन्द्रमौले । मायायाश्च प्रपदनपरेष्वप्रवृत्तिं त्वमात्थ स्वामिन्नेवं सति यदुचितं तत्र देवः प्रमाणम् ॥ 50॥ दण्डं धत्ते सकलजगतां दक्षिणो यः कृतान्तो नामाप्यस्य प्रतिभयतनोर्नोपगृह्णीमहीति । प्राप्ताः स्मम्तं निगमवचसामुत्तरो यः कृतान्तो यद्वा तद्वा भवतु न पुनस्तस्य पश्येम वक्त्रम् ॥ 51॥ इति श्रीनीलकण्ठदीक्षितविरचितं शान्तिविलासः सम्पूर्णः ॥ ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}