% Text title : Shankara Narayana Sahasranama Stotram % File name : shaMkaranArAyaNasahasranAmastotram.itx % Category : shiva, vishhnu, sahasranAma % Location : doc\_shiva % Transliterated by : Vani V vanirvs at gmail.com % Proofread by : Vani V vanirvs at gmail.com % Description/comments : स्कान्दपुराणे सह्याद्रिखण्डे सनत्कुमारसंहितायां ब्रह्मनारदसंवादे % Latest update : August 28, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Shankaranarayana Sahasranama StotraM ..}## \itxtitle{.. श्रीशङ्करनारायणसहस्रनामस्तोत्रम् ..}##\endtitles ## श्रीगणाधिपतये नमः । श्रीसरस्वत्यै नमः । श्रीशङ्करनारायणाय नमः ॥ पूर्व पीठिका \- श्री सूत उवाच \- अथातः संप्रवक्ष्यामि श्रुणुत श्रद्धया द्विजाः । अत्यद्भुतमिदं स्तोत्रं रहस्यं सर्वकामदम् ॥ 1॥ शङ्करः श्रीशयोर्दिव्यनामसाहस्रमुत्तमम् । सर्वविद्याप्रदं पुण्यं चतुर्वर्गफलप्रदम् ॥ 2॥ शिवकेशवयोरैक्यमिच्छते क्रोडयोगिने । नारदः प्रोक्तवान् पूर्वं समन्त्रं सरहस्यकम् ॥ 3॥ देवर्षिरेकदाभ्यागात्क्रीडाश्रममनुत्तमम् । पुण्यं शुक्तिमतीतीरे दिव्याश्रमसमाकुले ॥ 4॥ क्रोडः क्रोडीकृततपः सम्पूज्य विधिवन्मुनिम् । सुखोपविष्टमुदितमिदं वचनमब्रवीत् ॥ 5॥ क्रोडऋषिरुवाच \- धन्योऽस्मि कृतकृत्योऽस्मि भवदागमनेन हि । जीवितं सफलं मेद्य तपश्च सफलं श्रुतम् ॥ 6॥ भगवन् ब्रूहि सर्वज्ञ यदा हरिहरा उभौ । एकाकारेण भवतः साक्षात् क्षेत्रं महामुने ॥ 7॥ अभेदविद्यादानेन कृपयानुगृहाण माम् । इति संप्रार्थितस्तेन नारदः प्राहतं मुनिम् ॥ 8॥ कस्यापि न मया प्रोक्तं तथाप्युपदिशामि ते । सर्वलोकहितार्थाय सद्यः प्रत्ययकारकम् ॥ 9॥ गोपनीयं प्रयत्नेन न देयं यस्यकस्यचित् । विचार्य भक्तियुक्ताय शिष्याय हितकारिणे ॥ 10॥ यथोक्तकारिणा देयं नित्यं श्रद्धानुशालिने । क्षिप्रसिद्धिकरं पुण्यं सर्वरोगैकभेषजम् ॥ 11॥ स्कन्दाय कथितं पूर्वं कैलासे त्रिपुरारिणा । सनत्कुमारेण तथा प्राप्तं तस्मान् महामुने ॥ 12॥ सम्मेळितं महामन्त्रं द्वादशाक्षरविद्यया । नाम्नां सहस्रं परमं शिवविष्णोर्महात्मनोः ॥ 13॥ तदहं ते प्रवक्ष्यामि लोकानां हितकाम्यया । सर्वाभीष्टप्रदं दिव्यमभेदं ज्ञानदं मुने ॥ 14॥ शिवकेशवयोः साक्षादेकाकारप्रदर्शनम् । दिव्यं नामसहस्रं तु चादौ श्रुणु महामुने ॥ 15॥ ऋषिर्ब्रह्मा च भगवान् छन्दोनुष्टुप् प्रकीर्तितम् । वामभागाङ्कितश्रीश शङ्करो देवता स्वयम् ॥ 16॥ विनियोगश्च धर्मार्थकाममोक्षफलोदये । मूलमन्त्रपदैर्न्यासं कृत्वा देवं विचिन्तयेत् ॥ 17॥ OM अस्य श्रीशङ्करनारायण सहस्रनामस्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः । अनुष्टुप्छन्दः । श्रीशङ्करनारायणो देवता । श्रीशङ्करनारायण प्रीत्यर्थे सहस्रनामस्तोत्र पारायणे विनियोगः । ह्रामित्यादि षडङ्गन्यासः ॥ ध्यानम् \- ध्यायेन्माणिक्यपीठे सकलसुरगणैः सेव्यमानं समन्तात् बिभ्राणं पाणिपद्मैः पशुधरवरं मध्यराजत्कराब्जम् । व्याघ्रःश्रीकृत्ति पीताम्बरधरवहिराट् कौस्तुभाकल्पमीशं गौरीलक्ष्मीसमेतं स्पटिकमरकतोद्भासिताङ्गं शुभाङ्गम् ॥ ब्रह्मोवाच \- OM शङ्करः श्रीधरः श्रीदः श्रीकरः श्रीदबान्धवः । श्रीवत्सकौस्तुभधरः श्रीनाथाङ्गपरिष्कृतः ॥ 1॥ श्रीसदोपास्यपादाब्जः श्रीनिधिः श्रीविभावनः । श्रीकण्ठः शाश्वतः शान्तः शार्ङ्गी शर्वःशुभोदयः ॥ 2॥ शशाङ्कशेखरः श्यामः शूली शङ्खधरः शिवः । शुचिः शुचिकरः श्रीमान् शरणागतपालकः ॥ 3॥ शिपिविष्टः शिवनुतः शेषशायी शुभङ्करः । शिवेतरघ्नः शान्तात्मा शान्तिदः शक्तिभृत्पिता ॥ 4॥ श्रुतिगम्यश्यतधृतिः शतानन्दः श्रुतिस्थितिः । शम्बरारिपिता शूरः शासिताशेषपातकः ॥ 5॥ शबरः शिवदः शिष्टः शिष्टेष्टः शिष्टरक्षकः । शरण्यः शरजन्मात्मा शशाङ्कर्न्यर्ककोटिभः ॥ 6॥ शर्वरीशधरः शौरिः शिशिरः श्रोत्रियप्रियः । शम्भुः शक्रार्तिहरणः शैलावासः शुचिस्मितः ॥ 7॥ शिवारम्भः शिवतमः शरभः शैशवाकृतिः । शरद्घनसमच्छायः शिशुपालशिरोहरः ॥ 8॥ षडक्षरात्मा पट्कोणः सुदर्शनकराम्बुजः । षड्भावधर्मरहितः पड्गुणैश्वर्यसंयुतः ॥ 9॥ षडङ्गरूपी पट्कोशः षट्त्रिंशः षण्मुखाश्रयः । षोडशस्त्रीप्रियः पड्जप्रमुखः स्वररञ्जितः ॥ 10॥ पड्विंशकः षडाधारनिलयः पट्कलात्मकः । सर्वज्ञः सर्वगः साक्षी सर्वपूज्यः सुरेश्वरः ॥ 11॥ सर्वगः सर्वभृत्सर्वः सर्वेशः सर्वशक्तिमान् । सर्वाधारः सर्वसारः सर्वात्मा सर्वभावनः ॥ 12॥ सर्वावासः सर्वशास्ता सर्वदृक्सर्वतोमुखः । सर्वजित् सर्वतोभद्रः सर्वार्थः सर्वदुःखहा ॥ 13॥ सर्वानन्दस्सर्वरूपः सारङ्गः सर्वकारणः । सर्वातिशायी सूत्रात्मा सूत्रकृत् सद्गुणःसुखी ॥ 14॥ सूक्ष्मः सौदामिनीकान्तः सिन्धुशायी सनातनः । सङ्कर्षणः सुरसखः स्वर्णदीजनकः स्वराट् ॥ 15॥ सेव्यसेवितपादाब्जः सत्यगोप्ता सदात्मकः । सम्पत्प्रदः समः सत्यसङ्कल्पः सत्यकामहा ॥ 16॥ सत्यसन्धः सत्यरूपी सत्यवेद्यस्सदागतिः । स्थाणुः सत्येश्वरः स्थूलः स्थविष्ठः सुभगः स्थिरः ॥ 17॥ समुद्रः सम्मतः स्वामी सर्वपातकभञ्जनः । स्मृताघहारी सौभाग्यदायकः सदसत्पतिः ॥ 18॥ स्वर्णाध्यक्षः स्वर्णभूषः स्वाहाकारः सुधाकरः । सन्ध्यारुणजटाजूटः संसारार्णवतारकः ॥ 19॥ स्तुत्यः सभापतिः स्वस्थः सुधांशुरविलोचनः । सरसीरुहमध्यस्थः सुन्दरः सुन्दरीश्वरः ॥ 20॥ सुधाकुम्भधरस्सोमः सर्वव्यापी सदाशिवः । सर्ववेदान्तसंवेद्यः सुशीलः साधुकीर्तिदः ॥ 21॥ सुदर्शनः सुखकरः सुमनाः सूर्यतापनः । साम्बस्सोमधरः सौम्यः सम्भाव्यः स्वस्तिकृत् स्वरः ॥ 22॥ सहस्रशीर्षा सुमुखः सहस्राक्षः सहस्रपात् । स्वभक्तजनकल्याणः सर्वलोकेश्वरेश्वरः ॥ 23॥ सुवर्णः सूर्यबिम्बस्थः सत्यः संवत्सरात्मकः । सर्वास्त्रधारी सङ्ग्रामविजयी सर्वशास्त्रवित् ॥ 24॥ सहस्रबाहुः सरसः सर्वसत्वावलम्बनः । स्वभूः सीतापतिः सूरिः सर्वशास्त्रार्थकोविदः ॥ 25॥ स्वभावोदारचरितः सच्चिदानन्दविग्रहः । सरीसृपेन्द्रकटकः सुरेन्द्रात्मजसारथिः ॥ 26॥ सर्वंसहः सर्वधामा सनकादिमुनीडितः । स्मरारिः स्मेरवदनः सृष्टिस्थित्यन्तकारणः ॥ 27॥ सैरन्ध्रीपूजितपदः सामगानाधिकप्रियः । सिन्धुरेन्द्राजिनधरः सीरपाणिः समीरणः ॥ 28॥ सद्गतिः सङ्गरहितः साधुकृत् सत्पतीश्वरः । हंसो हरिःहयारूढो हृषीकेशो हविष्पतिः ॥ 29॥ हिरण्यगर्भभूर्होता हविर्भोक्ता हिरण्मयः । हरिकेशो हरोहारी हव्यवाहो हरीश्वरः ॥ 30॥ हर्यक्षरूपी हितकृत् हयग्रीवो हतान्तकः । हरित्पालो हिरण्याक्षरिपुर्हरिहरात्मकः ॥ 31॥ हस्तीन्द्रवरदो हंसवाहनो हरिणाङ्कधृक् । हेमांशुको हेममाली हेमाङ्गो हेमकुण्डलः ॥ 32॥ हालाहलाङ्कितगळो हली हानिविवर्जितः । ळपञ्चलक्षभूतेशो ळाप्तेजोवायुखेश्वरः ॥ 33॥ क्षमाभृत् क्षपणः क्षेमः क्षेत्रज्ञः क्षेत्रनायकः । क्षौमाम्बरः क्षौद्रवाक्च क्षाळिताघः क्षितीश्वरः ॥ 34॥ क्षेमङ्करः क्ष्वेळहरः क्षीराम्बुनिधिकेतनः । अनन्तलक्षणोनन्तोस् नीशोस् नीहोस् व्ययोपरः ॥ 35॥ अतीन्द्रियो भयोस्चिन्त्योस्चलोद्भुत पराक्रमः । अणिमादिगुणाधारोस्ग्रगण्योस्चिन्त्यशक्तिमान् ॥ 36॥ अभिरामोस्नवद्याङ्गोस्निर्देश्योस्मृतविग्रहः । अजोद्रितनयानाथोस्प्रमेयोस्मित विक्रमः ॥ 37॥ अशेषदेवतानाथो घोरोस्विद्याधिनाशनः । अप्रतर्क्योपरिच्छेद्योजातः शत्रुरनामयः ॥ 38॥ अनादिमध्यनिधनोस्नङ्गशत्रुरधोक्षजः । अकल्मषोभिरूपोभिरामोस्नर्घ्य गुणोस्च्युतः ॥ 39॥ अकारादिक्षकारान्तमातृकावीतविग्रहः । आनन्दरूप आनन्द आनन्दघन आश्रयः ॥ 40॥ आराध्य आयतापाङ्ग आपन्नार्तिविनाशनः । इन्द्रादिदेवताधीश इष्टापूर्तिफलप्रदः ॥ 41॥ इतिहासपुराणज्ञ इच्छाशक्तिपरायणः । इळापतिरिळानाथ इन्दिराजानिरिन्दुभाः ॥ 42॥ इन्दीवरदळश्याम इद्धतेजा इभाननः । ईश ईश्वर ईशान ईतिभीतिनिवारणः ॥ 43॥ ईक्षाकृतजगत्सृष्टिरीड्य ईहाविवर्जितः । उत्कृष्टशक्तिरुत्कृष्ट उदिताम्बरमार्गणः ॥ 44॥ उपेन्द्र उरगाकल्प उत्पत्तिस्थितिनाशकृत् । उमापतिरादाराङ्ग उष्ण उत्पत्तिवर्जितः ॥ 45॥ उष्णांशुरुज्वलगुण उन्नतांस उरुक्रमः । उपप्लवभिदुद्गीथ उमाप्रिय उदद्रवः ॥ 46॥ उत्साहशक्तिरुद्दामकीर्तिरुद्धृतभूधरः । ऊर्ध्वरेता ऊर्ध्वपदः ऊर्वीकृतचराचरः ॥ 47॥ ऋद्धिकर्ता ऋतुकरो ऋणत्रयविमोचनः । ऋग्यजुःसामवेदात्मा ऋजुमार्गप्रदर्शनः ॥ 48॥ एक एकान्तनिलय एजिताशेषपातकः । एणाङ्कचूड एकात्मा एधनीयस्सुखाकरः ॥ 49॥ ऐङ्कार ऐश्वर्यकर ऐहिकामुष्मिकप्रदः । ओङ्कारमूर्तिरोङ्कार ओङ्कारार्थप्रकाशकः ॥ 50॥ औदार्यनिधिरौन्नत्यप्रद औषधनायकः । अम्बिकापतिरम्भोजदृगम्बुजसमद्युतिः ॥ 51॥ अञ्जनासुतसेनव्याङ्घ्रिरन्धकष्नोङ्गदाश्रयः । अम्बरात्माङ्गनार्था0गो अम्बरीषवरप्रदः ॥ 52॥ अस्थिमालोक्षयनिधिरष्टैश्वर्यप्रदोक्षरः । अष्टाङ्गयोगसाध्योष्टमूर्तिरष्टवसुस्तुतः ॥ 53॥ कपर्दी कौस्तुभधरः कालकालः कलानिधिः । कर्पूरधवळः कृष्णः कपाली कंसमर्दनः ॥ 54॥ कैलासवासी कमठः कृत्तिवासः कृपानिधिः । कामेशः केशवः कुल्यः कैवल्यफलदायकः ॥ 55॥ कुबेरबन्धुः कौन्तेयसारथिः कनकार्चितः । कैटभारिः क्रतुध्वंसी क्रतुभुक्क्रतुपालकः ॥ 56॥ कल्पहारहितः कर्ता कर्मबन्धहरः कृतिः । कोदण्डपाणिः कवची कुण्डलीकळभूषणः ॥ 57॥ किरातविग्रहः कल्की किङ्किणीजालभूषणः । कौशेयवसनः क्रान्तः कुशलः कीर्तिवर्धनः ॥ 58॥ कृशानुरेताः काळीयभञ्जनः क्षेशनाशनः । कदम्बवासी कल्याणदायी कमललोचनः ॥ 59॥ कुप्यः कुक्षिस्थभुवनः क्रान्ताशेषचराचरः । कोटिवैश्रवणश्रीदः कोटिमन्मथसुन्दरः ॥ 60॥ कोटीन्दुजगदानन्दी कोटिब्रह्माण्डपालकः । कोटिसूर्यप्रतीकाशः कोटियज्ञ समाह्वयुः ॥ 61॥ कोटिब्रह्मसृगैश्वर्यः कोटिशक्तिपरीवृतः । खण्डेन्दुशेखरः खण्डी खट्वाङ्गी खगवाहनः ॥ 62॥ ख्यातितः ख्यातिमान् खस्थः खेचरः खेचरेडितः । खरारिः खण्डपरशुः खण्डेन्दुनिटिलोज्वलः ॥ 63॥ खण्डितप्रणताघौघः खेदहृत् खेटकायुधः । गङ्गाधरो गिरिधरो गिरिध्वनी गदाधरः ॥ 64॥ गङ्गाप्रबोधो गोविन्दो गौरीशो गरुडध्वजः । गिरीशो गोपतिर्गोप्ता गोमान्तो गोक्षिगौरवः ॥ 65॥ गोवर्धनधरो गोप्यो गिरिबन्धुर्गुहाश्रयः । गम्भीरो गगनाकारो गद्यपद्यपरिष्कृतः ॥ 66॥ गरीयान् ग्रामणिर्गण्यो गोपालो गोधनप्रदः । गुरुर्गानप्रियो गोष्ठी गुणातीतो गुणाग्रणिः ॥ 67॥ गायत्रीवल्लभो गेयो गन्धर्वकुलवन्दितः । ग्रहपीडाहरो गोधो गतिभ्रष्टगतिपदः ॥ 68॥ घनाघनो घनश्यामो घण्टाकर्णवरप्रदः । घण्टाविभूषणो घोरो घस्मरो घसृणान्तकः ॥ 69॥ घृणीर्घृणानिधिर्घोषो घातिताखिलपातकः । घूर्णिताशेषभुवनो घटकेशो घृतप्रियः ॥ 70॥ ङान्तसारस्वरमयो ङान्तसामार्थतत्ववित् । चन्द्रपीडश्चन्द्रपाणिः चन्द्रकान्तश्चतुर्भुजः ॥ 71॥ चराचरपिता चण्डश्चण्डीशश्चण्डविक्रमः । चिद्रूपश्चेतनाधीशश्चिन्तितार्थप्रदायकः ॥ 72॥ चिरन्तनश्चिराराध्यश्चित्रवेषश्चिदम्बरः । चिद्घनश्चिन्मयश्चित्रः चिदानन्दश्चिदम्बुधिः ॥ 73॥ चन्द्रायुधश्चन्द्रमुखश्चन्द्रिकाधवळस्मितः । चित्रभानुश्चित्ररूपः चित्रवीर्यश्चराचरः ॥ 74॥ चित्रकर्माश्चित्रगतिः चन्द्रश्चाणूरमर्दनः । चतुरः चतुरास्येड्यः चतुर्वर्गफलप्रदः ॥ 75॥ चार्वङ्गश्चर्वणपरश्चारुचन्दनचर्चितः । चामीकरगृहान्तस्थश्चामरानिलसेवितः ॥ 76॥ चिन्तामणिश्छिन्नतपश्चूर्णितापन्महाचलः । छन्दोमयः छिन्नपाशः छन्दोगश्छिन्नसंशयः ॥ 77॥ छेदितासुरशस्त्रास्त्रः छेदिताखिलपातकः । छादितात्मप्रभावश्च छत्रीकृतफणीश्वरः ॥ 78॥ जगद्धर्ता जगद्भर्ता जगज्ज्येष्ठो जनार्दनः । जगत्प्राणो जगद्भाव्यो जगज्योतिर्जगन्मयः ॥ 79॥ जगद्भन्धुर्जगत्साक्षी जगदादिर्जगत्पतिः । जन्हुजालङ्कृतजटो जाह्नवीजनको जयः ॥ 80॥ जैत्रो जलन्धरहरो जरामृत्यु निवारणः । जानकीवल्लभो जेता जितक्रोधो जितेन्द्रियः ॥ 81॥ जितात्मा जितपञ्चेषुर्जितासुर्जीवितेश्वरः । जाड्यहारी जन्महरो ज्योतिर्मूर्तिर्जलेश्वरः ॥ 82॥ झल्लरीवाद्यमुदितो झषकेतनदर्पहा । ज्ञानगम्यो ज्ञानपालो ज्ञानात्मा ज्ञानसागरः ॥ 83॥ ज्ञातृज्ञानश्लेयरूपो ज्ञानदो ज्ञानदीपकः । टङ्काक्षसूत्रहस्ताब्जष्टङ्कीकृतरसातलः ॥ 84॥ ठकारयुक्तमन्त्रेड्यष्टान्तमन्त्रप्रसादकः । डमरुव्यसहस्ताग्रो डिम्बिकासुरनाशनः ॥ 85॥ डाकिनीगणसंवीतो डोलाखेलनलालसः । डिण्डीरपुञ्जधवळो डिण्डिमध्वनिसेवितः ॥ 86॥ ढक्कानिनादसंप्रीतो डुण्ढिविघ्नेशपूजितः । णपञ्चलक्षसंप्रीतो णान्तव्याकरणार्थवित् ॥ 87॥ त्रिगुणात्मा त्रिकालज्ञस्त्रिपुरारिविक्रमः । त्रिलोचनस्तीर्थपादास्त्रिलोकेशस्त्रयीमयः ॥ 88॥ त्रयीवेद्यस्त्रयीश्वासस्त्रिशूली तार्क्ष्यकेतनः । तेजोमण्डलदुर्धर्षस्तापत्रयनिवारणः ॥ 89॥ स्तुत्यः स्तोत्रप्रियस्तुष्टस्तपस्तोमफलप्रदः । तपनस्तापसस्तापहारी तापसवल्लभः ॥ 90॥ तारकस्ताटङ्कारातिस्तारकब्रह्ममन्त्रवित् । थबीजमन्त्रसन्तुष्टस्थवर्णप्रतिपादकः ॥ 91॥ दुर्वासा दौपदीवन्द्यो दुःखाब्दि बडबानलः । दैत्यारिर्दक्षिणामूर्तिर्दुग्धाम्भोनिधिसंश्रयः ॥ 92॥ दारिद्र्यवनदावाग्निर्दत्तात्रेयो दुरासदः । देवदेवो दृढप्रज्ञोदान्तो दुर्लभदर्शनः ॥ 93॥ दामोदरो दानशीलो दयाळुर्दीनवत्सलः । दक्षो दक्षाध्वरध्वंसी दुःशासनकुलान्तकः ॥ 94॥ दुरन्तमहिमा दूरो दुष्पारो दुष्ट्रधर्षणः । दुर्ज्ञेयो दुर्जयो दीर्घबाहुर्दुष्टनिबर्हणः ॥ 95॥ दिगीशो दितिसम्पूज्यो दिग्वासा दिविषस्पतिः । दशकण्ठासुरश्रेणिपूजिताङ्घ्रिसरोरुहः ॥ 96॥ दण्डकारण्यसञ्चारी दण्डपाणिसमर्चितः । दण्डितासुरदोर्दण्डो दशश्चन्दननन्दनः ॥ 97॥ दहराकाशमध्यस्थो देहकृद्भयनाशनः । दरहासो दयामूर्तिर्दिव्यकीर्तिर्दिवस्पतिः ॥ 98॥ ध्यानगम्यो ध्येयमूर्तिर्ध्यानातीतो धुरन्धरः । धन्वी धर्मो धनाध्यक्षो ध्यातृपापनिषूदनः ॥ 99॥ धृष्टिर्धृतिप्रदो धाता धार्मिको धर्मपालकः । धूर्जटिर्धेनुकरिपुर्धत्तूरकुसुमप्रियः ॥ 100॥ धूष्पतिर्धूतपापौघो धनदो धन्यसेवितः । नटेशो नाट्यकुशलो नीलकण्ठो निरामयः ॥ 101॥ नित्यदो नित्यसन्तुष्टो नित्यानन्दो निराश्रयः । निर्विकारो निराधारो निष्प्रपञ्चो निरुत्तरः ॥ 102॥ निरञ्जनो निर्विकल्पो निर्लेपो निरुपद्रवः । नरो नियन्त्रकल्याणो नरसिंहो नरेष्टदः ॥ 103॥ नारायणो नराधीशो निवृत्तात्मानिगूढगः । नन्दीशो नन्दतनयो नाकेशो नरकान्तकः ॥ 104॥ पिनाकी पङ्कजकरः पूर्णः पूर्णार्थकारकः । पुराणपुरुषः पुण्यः पटुः पशुपतिः परः ॥ 105॥ प्रियंवदः प्रियकरः प्रणवः प्रणवार्थकः । परमात्मा परब्रह्मा परञ्ज्योतिः परन्तपः ॥ 106॥ परार्थः परमार्थज्ञः परतत्त्वावबोधकः । परानन्दः पराव्यक्तः परन्धामा परोदयः ॥ 107॥ पद्मार्चितः पद्मनाभः पद्मेशः पद्मबान्धवः । परेशः पार्थवरदः पशुपाशविमोचकः ॥ 108॥ पार्वतीशः पीतवासाः पुरन्दरसुरार्चितः । पुण्डरीकाजिनधरः पुण्डरीकदळेक्षणः ॥ 109॥ पुण्डरीकपुराध्यक्षः पुण्डरीकसमप्रभः । पुण्यशीलः पुण्यकीर्तिः पुण्यगम्यः पुरान्तकः ॥ 110॥ पूतनाजीवितहरः पूतनामा पुरातनः । फणिभूषः फणिपतिः फणिकुण्डलमण्डितः ॥ 111॥ फणीन्द्रशायी फालाक्षः फलभुक् फलदायकः । ब्रह्माङ्गहा बलिध्वंसी ब्रह्मविद् ब्रह्मवित्तमः ॥ 112॥ ब्रह्मज्योतिर्ब्रह्मकृतिः ब्रह्मण्यो ब्रह्मवन्दितः । ब्रह्मेन्द्रवरदो ब्रह्मपारगो ब्रह्मवत्सलः ॥ 113॥ ब्रह्माण्डविग्रहो ब्रह्म बृहत्तेजो बृहत्तपः । बहुशक्तिर्बालरूपो बलोन्माथिर्बलोत्कटः ॥ 114॥ बन्धुरो बाणवरदो बुध्यो बोधात्मको बुधः । भगो भूतपतिर्भीमो भीष्ममुक्तिप्रदो भवः ॥ 115॥ भाग्यदो भगवान् भोगी भवो भीतभयापहः । भगनेत्रहरो भद्रो भस्मोद्धूळितविग्रहः ॥ 116॥ भस्मशायी भवानीशो भूतात्मा भूतनायकः । भार्गवो भार्गवगुरुः भुक्तिमुक्तिफलप्रदः ॥ 117॥ भवप्रियो भवद्वेषी भोक्ता भुवनपालकः । महेश्वरो महायोगी महावीरो महामनाः ॥ 118॥ महाकर्मा महाकीर्तिर्महौजा महिमोद्धतः । महौषधिर्महीभर्ता महोदारो महामतिः ॥ 119॥ महानन्दो महापुण्यो महाभाग्यो महागुणः । महारथो महाधन्वी महाविद्यो महोदयः ॥ 120॥ 120॥ महापातकविध्वंसी महोरगवरप्रदः । महालिङ्गो महाशृङ्गो महामोहप्रभञ्जनः ॥ 121॥ महाप्रभावो महिमान् मणिमाणिक्यभूषणः । मृत्युञ्जयो मधुध्वंसी मायेशो माधवो मुनिः ॥ 122॥ मोहहर्ता मोक्षदाता मुकुन्दो मदनान्तकः । मुरारिर्मङ्गलकरो मङ्गलेशो मनोहरः ॥ 123॥ मार्ताण्डमण्डलान्तस्थो मार्कण्डेयशरण्यदः । मन्युमान् मन्युफलदो मन्युर्मन्युपतिर्महान् ॥ 124॥ यशस्वी यज्ञवाराहो यज्ञाङ्गो यज्ञसारथिः । यजमानो यज्ञपालो यज्ञो यज्ञफलप्रदः ॥ 125॥ यन्त्रिताफौघसञ्चारो यमभीतिहरो यमि । योगीयोगजनानन्दू योगीशो योगदर्शकः ॥ 126॥ यतात्मा यादवपतिः यक्षो यक्षसखो युवा । रामार्चितो रमानाथो रुद्रो रुद्रविमोहनः ॥ 127॥ राज्यप्रदो रामभद्रो रम्यो रामो रणाग्रणिः । राजराजार्चितपदो रावणारी रणोद्धतः ॥ 128॥ रथाङ्गपाणी रुचिरो रत्नग्रैवेयकाङ्गदः । रत्नसिंहासनासीनो रजताद्रिनिकेतनः ॥ 129॥ रत्नाकरो राजहंसो रोचिष्णू रोगभेषजः । राकेन्दुवदनो रौद्रो रूपो रौरवतारकः ॥ 130॥ लोकबन्धुर्लोकसाक्षी लोकनाथो लयातिगः । लक्ष्यो लक्षपतिर्लक्ष्मीः लक्ष्मणो लक्ष्मणाग्रजः ॥ 131॥ लावण्यजलधिर्लोलकुण्डलो ललिताकृतिः । ललाटोद्भूतदहनो लाभो लङ्केशपालकः ॥ 132॥ विश्वामरेश्वरो विद्वान् वरदो वासवानुजः । वामदेवो वासुदेवो वन्द्यो विष्णुर्वृषाकपिः ॥ 133॥ वैकुण्ठवासी विश्वात्मा विश्वभृद्विश्वभावनः । विश्वनाथो विश्वधामा विश्वसृग्विश्वपालकः ॥ 134॥ विश्वमूर्तिर्विश्वरूपो विश्वदीप्तिर्विचक्षणः । विरूपाक्षो विशालाक्षो वृषाङ्को वृषभान्तकः ॥ 135॥ वीतरागो वीतमदो वीतभीतिर्विमत्सरः । वियतात्मा विधुर्वैद्यो व्योमकेशो वियत्पदः ॥ 136॥ वाक्पतिर्वातरशनो वनमाली वनेश्वरः । वल्लभो वल्लवीनाथो वर्यो वासुकिकङ्कणः ॥ 137॥ विष्वक्सेनो वषट्कारो वरिष्ठो वरदक्षकः । वाग्मी विज्ञानजलधिर्वाक्प्रदो वाङ्मयो विभुः ॥ 138॥ विधिर्विधातृजनको वागतीतो वशंवदः । वदान्यो विविधाकारो वर्णी वर्णाश्रमाधिपः ॥ 139॥ व्यासो व्याघ्राजिनधरो वज्रपाणिर्विरोचनः । विभावसुर्विविक्तात्मा विशोको विजरो विराट् ॥ 140॥ वेदान्तवेद्यो वेदात्मा वराहो विषमेक्षणः । वृन्दारजनमन्दारो वाञ्छितार्थफलप्रदः ॥ 141॥ इति श्रीशङ्करनारायणसहस्रनामस्तोत्रं सम्पूर्णम् ॥ ॥ OM तत्सत् शङ्करनारायणार्पणमस्तु ॥ उत्तरपीठिका \- इति ते कथितं दिव्यं नामसाहस्रमुत्तमम् । रहस्यं सर्वमन्त्राणां स्तोत्राणामुत्तमोत्तमम् ॥ 1॥ सर्वपापहरं पुण्यं सर्वरोगैकभेषजम् । सर्वसम्पत्करं नृणां सर्वाभीष्टप्रदायकम् ॥ 2॥ पठतां शृण्वतां नित्यं भक्तियुक्तेन चेतसा । समस्तरोगशमनं दुःखदारिद्र्यनाशनम् ॥ 3॥ एतन्नामसहस्रेण तुल्यमन्यन्न विद्यते । शम्भोः पञ्चशतानि स्युः विष्णोः पञ्चशतानि च ॥ 4॥ यत्र नामानि राजन्ते क्रमात्सम्मिळितानि च । मौक्तिकान्तरितेन्द्राक्षमालेयं हृदयङ्गमा ॥ 5॥ पुण्यं नामसहस्रेण भक्त्या सम्पूजयन्ति ये । पुष्पैर्नानाविधैः पत्रैः बिल्वैश्च तुलसीदळैः ॥ 6॥ लिङ्गरूपिणमीशानं नारायणमनामयम् । तेषां सञ्जायतेभीष्टमचिरान्नात्र संशयः ॥ 7॥ स कृत्वा भक्तिभावेन तेषां फलमिदं शृणु । अग्निष्टोमसहस्राणि वाजपेयशतानि च ॥ 8॥ काश्यादिपुण्यक्षेत्रेषु कुर्वतां यत्फलं लभेत् । कुरुक्षेत्रेषु गोकर्णे प्रभासे च महोदये ॥ 9॥ चन्द्रसूर्योपरागेषु स्वर्णभारशतानि च । कपिलागोसहस्राणि ब्राह्मणेभ्यो यथाविधि ॥ 10॥ श्रोत्रियेभ्यः कुटुम्बिभ्यः ददतां यत्फलं लभेत् । तत्फलं कोटिगुणितं लभ्यते तैर्न संशयः ॥ 11॥ स्वर्गादिपुण्यलोकेषु भुक्त्वा भोगान्यनेकशः । अदैतज्ञानमासाद्य सर्वमोहनिकृन्तनम् ॥ 12॥ कैवल्यमाप्यते साक्षाच्छिवश्रीशप्रसादतः । शत्रुभिः पीडितो राजा जयकामस्तु कारयेत् ॥ 13॥ अर्प्यान्नामसहस्रेण बिल्वपत्रैश्च कोमलैः । तुळसीमञ्जरीभिश्च द्रोणार्ककुसुमैस्तथा ॥ 14॥ तत्कालोद्भवैः पष्पैः शिवकेशवमन्वहम् । लक्षपत्रैर्लक्षपुष्पैर्मासं मासद्वयं तु वा ॥ 15॥ शत्रवस्तस्य नश्यन्ति राज्यं निष्कण्टकं भवेत् । यं यं कामं समुद्दिश्य नामसाहस्रपूजनम् ॥ 16॥ करोति शङ्करं श्रीशं तन्तमाप्नोति मानवः । षोडशैर्नाममन्त्रैस्तु द्वादशार्णमथापि वा ॥ 17॥ सहस्रं प्रत्यहं जप्त्वापठेन्नामसहस्रकम् । तस्य सिद्धिकरं चैव नात्र कार्या विचारणा ॥ 18॥ प्रदोषे यः पठेद्भक्त्या नामसाहस्रमुत्तमम् । प्रसन्नो मनुते साक्षात् स्कन्दवक्त्रं महेश्वरः ॥ 19॥ बहुनात्र किमुक्तेन सर्वाभीष्टप्रदं मुने । भुक्तिदं मुक्तिदं पुण्यं स्तोत्रनामसहस्रकम् ॥ 20॥ शिवविष्णुप्रियकरं कथितं तव पुत्रक । स्कन्दाय कथितं पूर्वं कैलासे किल शम्भुना ॥ 21॥ तेन मे मेरुशिखरे प्राप्तपुण्यप्रभावतः । अद्योपदिष्टं ते पुत्र सर्वलोकहिताय हि ॥ 22॥ इत्युक्त्वापूजितो ब्रह्मा नारदेन महर्षिणा । प्रहृष्ट मानसैर्देवैः संस्तुतः कमलासनः । ध्यायन् देवं महादेवमद्वयं करुणार्णवम् ॥ 23॥ OM इति श्रीस्कान्दपुराणे सह्याद्रिखण्डे सनत्कुमारसंहितायां ब्रह्मनारदसंवादे श्रीशङ्करनारायणसहस्रनामस्तोत्रं सम्पूर्णम् ॥ विसर्ग बिन्दुमात्राणि पदपादाक्षराणि च । न्यूनानि चातिरिक्तानि क्षमस्व हरमाधव ॥ ## Encoded and proofread by Vani V vanirvs at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}