% Text title : shambhustutiH % File name : shambhustutiH.itx % Category : shiva % Location : doc\_shiva % Proofread by : Ganesh Kandu kanduganesh at gmail.com % Description/comments : From Shivastotraratnakara, Gita press. brahmapurANa | adhyAya 123 (gautamIya 54) | 195-206|| % Latest update : February 21, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shriramakrita Shambhustutih ..}## \itxtitle{.. shrIrAmakR^itA shambhustutiH ..}##\endtitles ## श्रीराम उवाच \- नमामि शम्भुं पुरुषं पुराणं नमामि सर्वज्ञमपारभावम् । नमामि रुद्रं प्रभुमक्षयं तं नमामि शर्वं शिरसा नमामि ॥ 1॥ श्रीराम बोले\-\-मैं पुराणपुरुष शम्भुको नमस्कार करता हूँ । जिनकी असीम सत्ताका कहीं पार या अन्त नहीं है\, उन सर्वज्ञ शिवको मैं प्रणाम करता हूँ. | अविनाशी प्रभु रुद्रको नमस्कार करता हूँ। सबका संहार करनेवाले शर्वको मस्तक झुकाकर प्रणाम करता हूँ ॥ 1॥ नमामि देवं परमव्ययं तमुमापतिं लोकगुरुं नमामि । नमामि दारिद्र्यविदारणं तं नमामि रोगापहरं नमामि ॥ 2॥ अविनाशी परमदेवको नमस्कार करता हूँ । लोकगुरु उमापतिको प्रणाम करता हूँ । दरिद्रताको विदीर्ण करनेवाले [शिव]\-को नमस्कार करता हूँ । रोगोंका विनाश करनेवाले महेश्वरको प्रणाम करता हूँ ॥ 2॥ नमामि कल्याणमचिन्त्यरूपं नमामि विश्वोद्भवबीजरूपम् । नमामि विश्वस्थितिकारणं तं नमामि संहारकरं नमामि ॥ 3॥ जिनका रूप चिन्तनका विषय नहीं है\, उन कल्याणमय शिवको नमस्कार करता हूँ । विशवकी उत्पत्तिके बीजरूप भगवान भवको प्रणाम करता हूँ । जगतका पालन करनेवाले परमात्माको नमस्कार करता हूँ । संहारकारी रुद्रको नमस्कार करता हूँ\, नमस्कार करता हूँ ॥ 3॥ नमामि गौरीप्रियमव्ययं तं नमामि नित्यं क्षरमक्षरं तम् । नमामि चिद्रूपममेयभावं त्रिलोचनं तं शिरसा नमामि ॥ 4॥ पार्वतीजीके प्रियतम अविनाशी प्रभुको नमस्कार करता हूँ । नित्य क्षर\-अक्षरस्वरूप शंकरको प्रणाम करता हूँ । जिनका स्वरूप चिन्मय है और अप्रमेय है\, उन भगवान त्रिलोचनको मैं मस्तक झुकाकर बारम्बार नमस्कार करता हूँ ॥ 4॥ नमामि कारुण्यकरं भवस्य भयंकरं वाऽपि सदा नमामि । नमामि दातारमभीप्सितानां नमामि सोमेशमुमेशमादौ ॥ 5॥ करुणा करनेवाले भगवान शिवको प्रणाम करता हूँ तथा संसारको भय देनेवाले भगवान भूतनाथको सर्वदा नमस्कार करता हुँ । मनोवांछित फलोंके दाता महेशवरको प्रणाम करता हूँ । भगवती उमाके स्वामी श्रीसोमनाथको नमस्कार करता हूँ ॥ 5॥ नमामि वेदत्रयलोचनं तं नमामि मूर्तित्रयवर्जितं तम् । नमामि पुण्यं सदसद्व्यतीतं नमामि तं पापहरं नमामि ॥ 6॥ तीनों वेद जिनके तीन नेत्र हैं\, उन त्रिलोचनको प्रणाम करता हूँ । त्रिविध मूर्तिसे रहित सदाशिवको नमस्कार करता हूँ । पुण्यमय शिवको प्रणाम करता हूँ । सत्\-असत्से पृथक् परमात्माको नमस्कार करता हूँ । पापोंको नष्ट करनेवाले भगवान हरको प्रणाम करता हूँ ॥ 6॥ नमामि विश्वस्य हिते रतं तं नमामि रूपाणि बहूनि धत्ते । यो विश्वगोप्ता सदसत्प्रणेता नमामि तं विश्वपतिं नमामि ॥ 7॥ जो विश्वके हितमें लगे रहते हैं\, बहुत\-से रूप धारण करते हैं\, उन भगवान शंकरको मैं प्रणाम करता हूँ । जो संसारके रक्षक तथा सत् और असत्के निर्माता हैं\, उन विशवपति (भगवान् विश्वनाथ) \-को मैं नमस्कार करता हूँ\, नमस्कार करता हूँ ॥ 7॥ यज्ञेश्वरं सम्प्रति हव्यकव्यं तथागतिं लोकसदाशिवो यः । आराधितो यश्च ददाति सर्व नमामि दानप्रियमिष्टदेवम् ॥ 8॥ हव्य\-कव्यस्वरूप यज्ञेश्वरको नमस्कार करता हूँ । सम्पूर्ण लोकोंका सर्वदा कल्याण करनेवाले जो भगवान शिव आराधना करनेपर उत्तम गति एवं सम्पूर्ण अभीष्ट वस्तुएँ प्रदान करते हैं\, उन दानप्रिय इष्टदेवको मैं नमस्कार करता हूँ ॥ 8॥ नमामि सोमेशवरमस्वतन्त्रमुमापतिं तं विजयं नमामि । नमामि विघ्नेशवरनन्दिनाथं पुत्रप्रियं तं शिरसा नमामि ॥ 9॥ भगवान सोमनाथको प्रणाम करता हूँ । जो स्वतन्त्र न रहकर भक्तोंके वश रहते हैं\, उन विजयशील उमानाथको मैं नमस्कार करता हूँ । विघ्नराज गणेश तथा नन्दीके स्वामी पुत्रप्रिय भगवान् शिवको मैं मस्तक झुकाकर प्रणाम करता हूँ ॥ 9॥ नमामि देवं भवदुःखशोकविनाशनं चन्द्रधरं नमामि । नमामि गङ्गाधरमीशमीड्यमुमाधवं देववरं नमामि ॥ 10॥ संसारके दुःख और शोकका नाश करनेवाले देवता भगवान् चन्द्रशेखरको मैं बारम्बार नमस्कार करता हूँ । जो स्तुति करनेयोग्य और मस्तकपर गंगाजीको धारण करनेवाले हैं\, उन महेश्वरको नमस्कार करता हूँ । देवताओंमें श्रेष्ठ उमापतिको प्रणाम करता हूँ ॥ 10॥ नमाम्यजादीशपुरन्दरादिसुरासुरैरचितपादपद्मम् । नमामि देवीमुखवादनानामीक्षार्थमक्षित्रितयं य ऐच्छत् ॥ 11॥ कमलोंकी पूजा करते हैं\, उन भगवान को मैं नमस्कार करता हूँ । जिन्होंने पार्वतीदेवीके मुखसे निकलनेवाले वचनोंपर दृष्टिपात करनेको इच्छासे मानो तीन नेत्र धारण कर रखे हैं\, उन भगवानको प्रणाम करता हूँ ॥ 11॥ पञ्चामृतैर्गन्धसुधूपदीपैर्विचित्रपुष्पैर्विविधैश्च मन्त्रैः । अन्नप्रकारैः सकलोपचारैः सम्पूजितं सोममहं नमामि ॥ 12॥ पंचामृत\, चन्दन\, उत्तम धूप\, दीप\, भाँति\-भाँतिके विचित्र पुष्प\, मन्त्र तथा अन्न आदि समस्त उपचारोंसे पूजित भगवान सोमको में नमस्कार करता हूँ ॥ 12॥ ॥ इति श्रीब्रह्ममहापुराणे शम्भुस्तुतिः सम्पूर्णा ॥ ॥ इस प्रकार श्रीब्रह्ममहापुराणमें शम्भुस्तुति सम्पूर्ण हुई ॥ \chapter{shambhustutiH} नमामि शम्भुं पुरुषं पुराणं नमामि सर्वज्ञमपारभावम् । नमामि रुद्रं प्रभुमक्षयं तं नमामि शर्वं शिरसा नमामि ॥ 1॥ नमामि देवं परमव्ययं तमुमापतिं लोकगुरुं नमामि । नमामि दारिद्र्यविदारणं तं नमामि रोगापहरं नमामि ॥ 2॥ नमामि कल्याणमचिन्त्यरूपं नमामि विश्वोद्भवबीजरूपम् । नमामि विश्वस्थितिकारणं तं नमामि संहारकरं नमामि ॥ 3॥ नमामि गौरीप्रियमव्ययं तं नमामि नित्यं क्षरमक्षरं तम् । नमामि चिद्रूपममेयभावं त्रिलोचनं तं शिरसा नमामि ॥ 4॥ नमामि कारुण्यकरं भवस्य भयंकरं वाऽपि सदा नमामि । नमामि दातारमभीप्सितानां नमामि सोमेशमुमेशमादौ ॥ 5॥ नमामि वेदत्रयलोचनं तं नमामि मूर्तित्रयवर्जितं तम् । नमामि पुण्यं सदसद्व्यतीतं नमामि तं पापहरं नमामि ॥ 6॥ नमामि विश्वस्य हिते रतं तं नमामि रूपाणि बहूनि धत्ते । यो विश्वगोप्ता सदसत्प्रणेता नमामि तं विश्वपतिं नमामि ॥ 7॥ यज्ञेश्वरं सम्प्रति हव्यकव्यं तथागतिं लोकसदाशिवो यः । आराधितो यश्च ददाति सर्व नमामि दानप्रियमिष्टदेवम् ॥ 8॥ नमामि सोमेशवरमस्वतन्त्रमुमापतिं तं विजयं नमामि । नमामि विघ्नेशवरनन्दिनाथं पुत्रप्रियं तं शिरसा नमामि ॥ 9॥ नमामि देवं भवदुःखशोकविनाशनं चन्द्रधरं नमामि । नमामि गङ्गाधरमीशमीड्यमुमाधवं देववरं नमामि ॥ 10॥ नमाम्यजादीशपुरन्दरादिसुरासुरैरचितपादपद्मम् । नमामि देवीमुखवादनानामीक्षार्थमक्षित्रितयं य ऐच्छत् ॥ 11॥ पञ्चामृतैर्गन्धसुधूपदीपैर्विचित्रपुष्पैर्विविधैश्च मन्त्रैः । अन्नप्रकारैः सकलोपचारैः सम्पूजितं सोममहं नमामि ॥ 12॥ ॥ इति श्रीब्रह्ममहापुराणे शम्भुस्तुतिः सम्पूर्णा ॥ इति ब्रह्मपुराणे त्रयोविंशाधिकशततमाध्यायान्तर्गतं श्रीरामकृतं शिवस्तोत्रं समाप्तम् । ब्रह्मपुराण । अध्याय 123 (गौतमीय 54) | 195\-206॥ ## Proofread by Ganesh Kandu kanduganesh at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}