शङ्कराष्टकम्

शङ्कराष्टकम्

श्रीगणेशाय नमः । शीर्षजटागणभारं गरलाहारं समस्तसंहारम् । कैलासाद्रिविहारं पारं भववारिधेरहं वन्दे ॥ १॥ चन्द्रकलोज्ज्वलभालं कण्ठव्यालं जगत्त्रयीपालम् । कृतनरमस्तकमालं कालं कालस्य कोमलं वन्दे ॥ २॥ कोपेक्षणहतकामं स्वात्मारामं नगेन्द्रजावामम् । संसृतिशोकविरामं श्यामं कण्ठेन कारणं वन्दे ॥ ३॥ कटितटविलसितनागं खण्डितयागं महाद्भुतत्यागम् । विगतविषयरसरागं भागं यज्ञेषु बिभ्रतं वन्दे ॥ ४॥ त्रिपुरादिकदनुजान्तं गिरिजाकान्तं सदैव संशान्तम् । लीलाविजितकृतान्तं भान्तं स्वान्तेपु देहिनां वन्दे ॥ ५॥ सुरसरिदाप्लुतकेशं त्रिदशकुलेशं हृदालयावेशम् । विगताशेषक्लेशं देशं सर्वेष्टसम्पदां वन्दे ॥ ६॥ करतलकलितपिनाकं विगतजराकं सुकर्मणां पाकम् । परपदवीतवराकं नाकङ्गमपूगवन्दितं वन्दे ॥ ७॥ भूतिविभूषितकायं दुस्तरमायं विवर्जितापायम् । प्रमथसमूहसहायं सायं प्रातर्निरन्तरं वन्दे ॥ ८॥ यस्तुपदाष्टकमेतद्ब्रह्मानन्देन निर्मितं नित्यम् । पठति समाहितचेताः प्राप्नोत्यन्ते स शैवमेव पदम् ॥ ९॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीशङ्कराष्टकं सम्पूर्णम् । Encoded and proofread by Kaushal S. Kaloo kaushalskaloo at gmail.com
% Text title            : shankarAShTakaM 1 brahmAnandavirachitam
% File name             : shankarAShTakam.itx
% itxtitle              : shaNkarAShTakam 1 sadAshivAShTakam cha (svAmi brhmAnandavirachitam)
% engtitle              : Shankarashtakam 1
% Category              : aShTaka, shiva, brahmAnanda
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Kaushal S. Kaloo
% Proofread by          : Kaushal S. Kaloo
% Description-comments  : Swami Brhmanananda
% Latest update         : April 17, 2013
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org