% Text title : Shri Shankara Kavacham 02 42 % File name : shankarakavacham.itx % Category : shiva, kavacha % Location : doc\_shiva % Proofread by : Aruna Narayanan % Description/comments : From stotrArNavaH 02-42 % Latest update : July 25, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Shankara Kavacham ..}## \itxtitle{.. shrIsha~Nkarakavacham ..}##\endtitles ## ऐश्वरं परमं तत्त्वमादिमध्यान्तवर्जितम् । आधारं सर्वभूतानामनाधारमविक्रियम् ॥ 1॥ अनन्तानन्दबोधाम्बुनिधिमद्भुतविक्रमम् । अम्बिकापतिमीशानमनीशं प्रणमाम्यहम् ॥ 2॥ एकदा मुनयः सर्वे द्वारकां द्रष्टुमागताः । वासुदेवं च सोत्कण्ठाः कृष्णदर्शनलालसाः ॥ 3॥ ततः स भगवान् प्रीतः पूजां चक्रे यथाविधि । तेषामाशीस्ततो गृह्य बहुमानपुरःसरम् ॥ 4॥ तैः पृष्टः कथयामास कुमारप्रभवं च यत् । चरितं भूमिभारघ्नं लोकानन्दकरं परम् ॥ 5॥ मार्कण्डेयमुखाः सर्वे माध्याह्निकक्रियोत्थिताः । कृष्णः स्नानमथो चक्रे मृदक्षतकुशादिभिः ॥ 6॥ सूर्योपस्थानसन्ध्यां च स्मृतिधर्ममनुस्मरन् । शिवपूजां ततः कृष्णो गन्धपुष्पाक्षतादिभिः ॥ 7॥ चकार विधिवद्भक्त्या नमस्कारयुतां शुभाम् । जय शङ्कर सोमेश रक्ष रक्षेति चाब्रवीत् ॥ 8॥ जजाप शिवसाहस्रं भक्तिमुक्तिप्रदं विभोः । अनन्यमानसः शान्तः पद्मासनगतः शुचिः ॥ 9॥ ततस्ते विस्मयापन्ना दृष्ट्वा कृष्णविचेष्टितम् । मार्कण्डेयोऽवदत् कृष्णं बहुशो मुनिसम्मितम् ॥ 10॥ मार्कण्डेयः \- त्वं कृष्ण कमलाकान्तः परमात्मा जगद्गुरुः । भवत्पूज्यः कथं शम्भुरेतत्सर्वं वदस्व मे ॥ 11॥ श्रीकृष्ण उवाच \- साधु साधु मुने पृष्टं हिताय सकलस्य च । अज्ञातं तव नास्त्येव तथापि च वदाम्यहम् ॥ 12॥ दैवतं सर्वलोकानां सर्वकारणकारणम् । ज्योतिर्यत्परमानन्दं सावधानमतिः शृणु ॥ 13॥ विश्वसाधनमीशानं गुणातीतमजं परम् । जगतस्तस्थुषो ह्यात्मा मम मूलं महामुने ॥ 14॥ यो देवः सर्वदेवानां ध्येयः पूज्यः सदाशिवः । स शिवः स महादेवः शङ्करश्च निरञ्जनः ॥ 15॥ तस्मान्नान्यः परो देवस्त्रिषु लोकेषु विद्यते । सर्वज्ञः सर्वगः शक्तः सर्वात्मा सर्वतोमुखः ॥ 16॥ पठ्यते सर्वसिद्धान्तैर्वेदान्तैर्यो मुनीश्वर । तस्मिन् भक्तिर्महादेवे मम धातुश्च निर्मल ॥ 17॥ महेशः परमं ब्रह्म शान्तः सूक्ष्मः परात्परः । सर्वान्तरः सर्वसाक्षी चिन्मयस्तमसः परः ॥ 18॥ निर्विकल्पो निराभासो निःसङ्गो निरुपद्रवः । निर्लेपः सकलाध्यक्षो महापुरुष ईश्वरः ॥ 19॥ तस्य चेच्छाभवत् पूर्वं जगत्स्थित्यन्तकारिणी । वामाङ्गादभवं तस्य सोऽहं विष्णुरिति स्मृतिः ॥ 20॥ जनयामास धातारं दक्षिणाङ्गात् सदाशिवः । मध्यतो रुद्रमीशानं कालात्मा परमेश्वरः ॥ 21॥ तपस्तपन्तु भो वत्सा अब्रवीदिति तान् शिवः । स्तुत्वा तु विधिवत् स्तोत्रैः प्रणम्य च पुनः पुनः । ततस्ते शिवमात्मानं प्रोचुः संयतमानसाः ॥ 22॥ ब्रह्मविष्णुरुद्रा ऊचुः \- तपः केन प्रकारेण कर्तव्यं परमेश्वर । ब्रूहि सर्वमशेषेण स्वात्मानं वेत्सि नापरः ॥ 23॥ महादेव उवाच \- कायेन मनसा वाचा ध्यानपूजाजपादिभिः । कामक्रोधादिरहितं तपः कुर्वन्तु भो सुराः ॥ 24॥ देवा ऊचुः \- त्वया यत्कथितं शम्भो दुर्ज्ञेयमजितात्मभिः । सौम्योपायमथो ब्रह्मन् वद कारुण्यवारिधे ॥ 25॥ शङ्कर उवाच \- शृणुध्वं सर्वपापघ्नं भुक्तिमुक्तिप्रदं नृणाम् । सहस्रनाम सद्विद्यां जपन्तु मम सुव्रताः ॥ 26॥ यया संसारमग्नानां मुक्तिर्भवति शाश्वती । शृण्वन्तु तद्विधानं तु महापातकनाशनम् ॥ 27॥ पठतां शृण्वतां सद्यो मुक्तिः स्यादनपायिनी । ब्रह्मचारी कृतस्नानः शुक्लवासा जितेन्द्रियः ॥ 28॥ भस्मधारी मुनिर्मौनी पद्मासनसमन्वितः । ध्यात्वा मां सकलाधीशं निराकारं निरीश्वरम् ॥ 29॥ पार्वतीसहितं शम्भुं जटामकुटमण्डितम् । वसानं चर्म वैयाघ्रं चन्द्रार्धकृतशेखरम् ॥ 30॥ त्र्यम्बकं वृषभारूढं कृत्तिवाससमुज्ज्वलम् । सुरार्चितपदद्वन्द्वं दिव्यभोगं सुसुन्दरम् ॥ 31॥ बिभ्राणं सुप्रसन्नं च कुठारवरदाभयम् । दुरन्तं कमलासीनं नागयज्ञोपवीतिनम् ॥ 32॥ विश्वकायं चिदानन्दं शुद्धमक्षरमव्ययम् । सहस्रशिरसं शम्भुमनन्तकरसंयुतम् ॥ 33॥ सहस्रचरणं दिव्यं सोमसूर्याग्निलोचनम् । जगद्योनिमजं ब्रह्म शिवमाद्यं सनातनम् ॥ 34॥ दंष्ट्राकरालं दुष्प्रेक्षं सूर्यकोटिसमप्रभम् । निशाकरकराकारं भेषजं भवरोगिणाम् ॥ 35॥ पिनाकिनं विशालाक्षं पशूनां पतिमीश्वरम् । कालात्मानं कालकालं देवदेवं महेश्वरम् ॥ 36॥ ज्ञानवैराग्यसम्पन्नं नित्यानन्दमयं परम् । शाश्वतैश्वर्यसम्पूर्णं महायोगीश्वरेश्वरम् ॥ 37॥ समस्तशक्तिसम्पन्नं पुण्यकायं दुरासदम् । तारकं ब्रह्म सम्पूर्णमणीयांसं महत्तरम् ॥ 38॥ यतीनां परमं ब्रह्म यतीनां तपसः फलम् । संयमीहृत्समासीनं तपस्विजनसंवृतम् ॥ 39॥ विधीन्द्रविष्णुनमितं मुनिसिद्धनिषेवितम् । महादेवं महानन्दं देवानामपि दैवतम् ॥ 40॥ शान्तं पवित्रमोङ्कारं ज्योतिषां ज्योतिरुत्तमम् । शङ्करो मे शिरः पातु ललाटं भाललोचनः ॥ 41॥ विश्वचक्षुर्दृशौ पातु रुद्रः पातु भ्रुवौ मम । गण्डौ पातु महेशानः श्रुती रक्षतु पूर्वजः ॥ 42॥ कपोलौ मे महादेवः पातु नासां सदाशिवः । मुखं पातु हविर्भोक्ता ओष्ठौ पातु महेश्वरः ॥ 43॥ दन्तान् रक्षतु देवेशस्तालू सोमकलाधरः । रसनां परमानन्दः पातु शङ्खौ शिवाप्रियः ॥ 44॥ चुबुकं पातु मे शम्भुः श्मश्रुं शत्रुविनाशनः । कुचं पातु भवः कण्ठं नीलकण्ठोऽवतु ध्रुवम् ॥ 45॥ स्कन्धौ स्कन्दपतिः पातु बाहू पातु महाभुजः । उपबाहू महावीर्यः करौ विबुधसत्तमः ॥ 46॥ अङ्गुलीः पातु पञ्चास्यः पर्वाणि च सहस्रपात् । हृदयं पातु सर्वात्मा स्तनौ पातु पितामहः ॥ 45॥ उदरं हुतभुक् पातु मध्यं मे मध्यमेश्वरः । कुक्षिं पातु भवानीशः पृष्ठं पातु कुलेश्वरः ॥ 48॥ प्राणान् मे प्राणदः पातु नाभिं भीमः कटिं विभुः । सक्थिनी पातु मे भर्गो जानुनी जनताधिपः ॥ 49॥ जङ्घे पुररिपुः पातु चरणौ भवनाशनः । शरीरं पातु मे शर्वो बाह्यमाभ्यन्तरं शिवः ॥ 50॥ इन्द्रियाणि हरः पातु सर्वत्र जयवर्धनः । पूर्वे दिशि मृडः पातु दक्षिणे यमसूदनः ॥ 51॥ वारुण्यां सलिलाधीश उदीच्यां मे महीधरः । ऐशान्यां पातु भूतेश आग्नेय्यां रविलोचनः ॥ 52॥ नैरृत्यां भूतभृत् पातु वायव्यां बलवर्धनः । ऊर्ध्वं पातु मखद्वेषी ह्यधः संसारनाशनः ॥ 53॥ सर्वतः सुखदः पातु बुद्धिं पातु सुलोचनः । एवं न्यासादिकं कृत्वा साक्षाच्छम्भुमयो भवेत् ॥ 54॥ नमो हिरण्यबाह्वादि पठेन्मन्त्रं तु भक्तिमान् । सद्योजातादिभिर्मन्त्रैर्नमस्कुर्यात्सदाशिवम् ॥ 55॥ ॥ इति श्रीशङ्करकवचं सम्पूर्णम् ॥ ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}