% Text title : Sharabha Nigrahadaruna Saptakam by Shri Nrisimha from Akashabhairavakalpa % File name : sharabhanigrahadAruNasaptakam.itx % Category : shiva, saptaka % Location : doc\_shiva % Transliterated by : Sivakumar Thyagarajan Iyer shivakumar24 gmail.com % Proofread by : Sivakumar Thyagarajan Iyer, PSA Easwaran % Description/comments : Akashabhairavakalpa % Latest update : February 22, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Sharabha Nigrahadaruna Saptakam ..}## \itxtitle{.. श्रीशरभ निग्रहदारुण सप्तकम् ..}##\endtitles ## OM श्रीगणेशाय नमः । विनियोगः \- अस्य श्री निग्रहदारुणसप्तकमालामन्त्रस्य श्रीसदाशिवऋषिः बृहती छन्दः श्रीशरभो देवता मम वैरिविनाशार्थे भगवन् श्रीशरभ सालुव पक्षिराज देवता प्रसन्नार्थे जपे विनियोगः । ध्यानम् \- चन्द्रार्काग्निस्त्रिदृष्टिः कुलिशवरनखश्चञ्चलोऽत्युग्रजिह्वः काली दुर्गा च पक्षौ हृदयजठरगो भैरवो वाडवाग्निः । ऊरूस्थौ व्याधिमृत्यू शरभवरखगश्चण्डवातातिवेगः संहर्ता सर्वशत्रून् स जयति शरभः शालुवः पक्षिराजः ॥ कोपोद्रेकातिनिर्यन्निखिलपरिचरत्ताम्रभारप्रभूतं ज्वालामालाग्रदग्धस्मरतनुसकलं त्वामहं शालुवेश । याचे त्वत्पादपद्मप्रणिहितमनसं द्वेष्टि मां यः क्रियाभिः तस्य प्राणप्रयाणं परशिव भवतः शूलभिन्नस्य तूर्णम् ॥ 1॥ शम्भो त्वद्धस्तकुन्तक्षतरिपुहृदयान्निःस्रवल्लोहितौघं पीत्वा पीत्वाऽतिदिर्घा दिशि दिशि विचरास्त्वदगणाश्चण्डमुख्याः । गर्जन्तु क्षिप्रवेगा निखिलजयकरा भीकराः खेललोलाः सन्त्रस्ताब्रह्मदेवाः शरभ खगपते त्राहि नः शालुवेश ॥ 2॥ सर्वाद्यं सर्वनिष्ठं सकलभयकरं त्वत्स्वरूपं हिरण्यं याचेऽहं त्वाममोघं परिकरसहितं द्वेष्टि मां यः क्रियाभिः । श्रीशम्भो त्वत्कराब्जस्थितकुलिशकराघातवक्षःस्थलस्य प्राणाः प्रेतेशदूतग्रहगणपरिखाः क्रोशपूर्वं प्रयान्तु ॥ 3॥ द्विष्मः क्षोण्यां वयं हि तव पदकमलध्याननिर्धूतपापाः कृत्याकृत्यैर्विमुक्ता विहगकुलपते खेलया बद्धमूर्ते । तूर्णं त्वत्पादपद्मप्रधृतपरशुना तुण्डखण्डीकृताङ्गः सद्द्वेषी यातु याम्यं पुरमतिकलुषं कालपाशाग्रबद्धः ॥ 4॥ भीम श्रीशालुवेश प्रणतभयहर प्राणजिद्दुर्मदानां याचेऽहं चास्य वर्गप्रशमनमिह ते स्वेच्छया बद्धमूर्ते । त्वामेवाशु त्वदङ्घ्र्यष्टकनखविलसद्ग्रीवजिह्वोदरस्य प्राणा यान्तु प्रयाणं प्रकटितहृदयस्यायुरल्पायतेश ॥ 5॥ श्रीशूलं ते कराग्रस्थितमुसलगदावृत्तवात्याभिघातात् यातायातारियूथं त्रिदशविघटनोद्धूतरक्तच्छटार्द्रम् । सद्दृष्ट्वाऽऽयोधने ज्यामखिलसुरगणाश्चाशु नन्दन्तु नाना भूता वेतालपूगः पिबतु तदखिलं प्रीतचित्तः प्रमत्तः ॥ 6॥ अल्पं दोर्दण्डबाहुप्रकटितविनमच्चण्डकोदण्डमुक्तै\- र्बाणैर्दिव्यैरनेकैः शिथिलितवपुषः क्षीणकोलाहलस्य । तस्य प्राणावसानं पर शरभ विभोऽहं त्वदिज्याप्रभावैः तूर्णं पश्यामि यो मां परिहसति सदा त्वादिमध्यान्तहेतो ॥ 7॥ इति निशि प्रयतस्तु निरासनो यममुखः शिवभावमनुस्मरन् । प्रतिदिनं दशवारदिनत्रयं जपति निग्रहदारुणसप्तकम् ॥ 8॥ इति गुह्यं महाबीजं परमं रिपुनाशनम् । भानुवारं समारभ्य मङ्गलान्तं जपेत्सुधीः ॥ 9॥ इति श्री आकाशभैरवकल्पे प्रत्यक्षसिद्धिप्रदे नरसिंहकृता शरभस्तुतिः समाप्ता ॥ ## Encoded by Sivakumar Thyagarajan Iyer Proofread by Sivakumar Thyagarajan Iyer, Psa Easwaran psaeaswaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}