श्रीशरभसहस्रनामस्तोत्रम् ३

श्रीशरभसहस्रनामस्तोत्रम् ३

श्रीशिव उवाच ॥ विनियोगः- ॐ अस्य श्री शरभसहस्रनामस्तोत्रमन्त्रस्य, कालाग्निरुद्रो वामदेव ऋषिः, अनुष्टुप् छन्दः, श्रीशरभ-सालुवो देवता, हस्रां बीजं, स्वाहा शक्तिः, फट् कीलकं, श्रीशरभ-सालुव प्रसादसिद्ध्यर्थे जपे विनियोगः ॥ करन्यास एवं हृदयादिन्यासः । ॐ हस्रां अङ्गुष्ठाभ्यां नमः । हृदयाय नमः । ॐ हस्रीं तर्जनीभ्यां नमः । शिरसे स्वाहा । ॐ हस्रूं मध्यमाभ्यां नमः । शिखायै वषट् । ॐ हस्रैं अनामिकाभ्यां नमः । कवचाय हुं । ॐ हस्रौं कनिष्ठिकाभ्यां नमः । नेत्रत्रयाय वौषट् । ॐ हस्रः करतलकरपृष्ठाभ्यां नमः । अस्त्राय फट् । ॐ भूर्भुवः स्वरोम् इति दिग्बन्धः ॥ ध्यानम् ॥ क्वाकाशः क्व समीरणः क्व दहनः क्वापः क्व विश्वम्भरः क्व ब्रह्मा क्व जनार्दनः क्व तरणिः क्वेन्दुः क्व देवासुराः । कल्पान्ते शरभेश्वरः प्रमुदितः श्रीसिद्धयोगीश्वरः क्रीडानाटकनायको विजयते देवो महासालुवः ॥ लं पृथिव्यादि पञ्चोपचारैः सम्पूजयेत् । ॥ अथ सहस्रनामः ॥ श्रीभैरव उवाच । ॐ श्रीनाथो रेणुकानाथो जगन्नाथो जगाश्रयः । श्रीगुरुर्गुरुगम्यश्च गुरुरूपः कृपानिधिः ॥ १॥ हिरण्यबाहुः सेनानीर्दिक्पतिस्तरुराट् हरः । हरिकेशः पशुपतिर्महान्सस्पिञ्जरो मृडः ॥ २॥ गणेशो गणनाथश्च गणपूज्यो गणाश्रयः । विव्याधी बम्लशः श्रेष्ठः परमात्मा सनातनः ॥ ३॥ पीठेशः पीठरूपश्च पीठपूज्यः सुखावहः । सर्वाधिको जगत्कर्ता पुष्टेशो नन्दिकेश्वरः ॥ ४॥ भैरवो भैरवश्रेष्ठो भैरवायुधधारकः । आततायी महारुद्रः संसारार्कसुरेश्वरः ॥ ५॥ सिद्धः सिद्धिप्रदः साध्यः सिद्धमण्डलपूजितः । उपवीती महानात्मा क्षेत्रेशो वननायकः ॥ ६॥ बहुरूपो बहुस्वामी बहुपालनकारणः । रोहितः स्थपतिः सूतो वाणिजो मन्त्रिरुन्नतः ॥ ७॥ पदरूपः पदप्राप्तः पदेशः पदनायकः । कक्षेशो हुतभूग् देवो भुवन्तिर्वारिवस्कृतः ॥ ८॥ दूतिक्रमो दूतिनाथः शाम्भवः शङ्करः प्रभुः । उच्चैर्घोषो घोषरूपः पत्तीशः पापमोचकः ॥ ९॥ वीरो वीर्यप्रदः शूरो वीरेशवरदायकः । var वीरेशो वरदायकः ओषधीशः पञ्चवक्त्रः कृत्स्नवीतो भयानकः ॥ १०॥ वीरनाथो वीररूपो वीरहाऽऽयुधधारकः । सहमानः स्वर्णरेता निव्र्याधी निरूपप्लवः ॥ ११॥ चतुराश्रमनिष्ठश्च चतुर्मूर्तिश्चतुर्भुजः । आव्याधिनीशः ककुभो निषङ्गी स्तेनरक्षकः ॥ १२॥ षष्टीशो घटिकारूपः फलसङ्केतवर्धकः । मन्त्रात्मा तस्कराध्यक्षो वञ्चकः परिवञ्चकः ॥ १३॥ नवनाथो नवाङ्कस्थो नवचक्रेश्वरो विभुः । अरण्येशः परिचरो निचेरुः स्तायुरक्षकः ॥ १४॥ वीरावलीप्रियः शान्तो युद्धविक्रमदर्शकः । प्रकृतेशो गिरिचरः कुलुञ्चेशो गुहेष्टदः ॥ १५॥ पञ्चपञ्चकतत्त्वस्थस्तत्त्वातीतस्वरूपकः । भवः शर्वो नीलकण्ठः कपर्दी त्रिपुरान्तकः ॥ १६॥ श्रीमन्त्रः श्रीकलानाथः श्रेयदः श्रेयवारिधिः । मुक्तकेशो गिरिशयः सहस्राक्षः सहस्रपात् ॥ १७॥ मालाधरो मनःश्रेष्ठो मुनिमानसहंसकः । शिपिविष्टश्चन्द्रमौलिर्हंसो मीढुष्टमोऽनघः ॥ १८॥ मन्त्रराजो मन्त्ररूपो मन्त्रपुण्यफलप्रदः । ऊर्व्यः सूर्व्योघ्रियः शीभ्यः प्रथमः पावकाकृतिः ॥ १९॥ गुरुमण्डलरूपस्थो गुरुमण्डलकारणः । अचरस्तारकस्तारोऽवस्वन्योऽनन्तविग्रहः ॥ २०॥ तिथिमण्डलरूपश्च वृद्धिक्षयविवर्जितः । द्वीप्यः स्त्रोतस्य ईशानो धुर्यो गव्यगतोदयः ॥ २१॥ var भव्यकथोदयः प्रथमः प्रथमाकारो द्वितीयः शक्तिसंयुतः । गुणत्रय तृतीयोऽसौ युगरूपश्चतुर्थकः ॥ २२॥ पूर्वजोऽवरजो ज्येष्ठः कनिष्ठो विश्वलोचनः । पञ्चभूतात्मसाक्षीशो ऋतुः षड्गुणभावनः ॥ २३॥ अप्रगल्भो मध्यमोर्म्यो जघन्योऽजघन्यः शुभः । सप्तधातुस्वरूपश्चाष्टमहासिद्धिसिद्धिदः ॥ २४॥ प्रतिसर्पोऽनन्तरूपो सोभ्यो याम्यः सुराश्रयः । var प्रतिसूर्यो नवनाथनवमीस्थो दशदिग्रूपधारकः ॥ २५। var नवनाथो नवार्थस्थः रुद्र एकादशाकारो द्वादशादित्यरूपकः । वन्योऽवसान्यः पूतात्मा श्रवः कक्षः प्रतिश्रवाः ॥ २६॥ व्यञ्जनो व्यञ्जनातीतो विसर्गः स्वरभूषणः । var वञ्जनो वञ्जनातीतः आशुषेणो महासेनो महावीरो महारथः ॥ २७॥ अनन्त अव्यय आद्य आदिशक्तिवरप्रदः । var अनन्तो अव्ययो आद्यो श्रुतसेनः श्रुतसाक्षी कवची वशकृद्वशः ॥ २८॥ आनन्दश्चाद्यसंस्थान आद्याकारणलक्षणः । आहनन्योऽनन्यनाथो दुन्दुम्यो दुष्टनाशनः ॥ २९॥ कर्ता कारयिता कार्यः कार्यकारणभावगः । धृष्णः प्रमृश ईड्यात्मा वदान्यो वेदसम्मतः ॥ ३०॥ var वेदवित्तमः कलनाथः कलालीतः काव्यनाटकबोधकः । तीक्ष्णेषुपाणिः प्रहितः स्वायुधः शस्त्रविक्रमः ॥ ३१॥ var तीक्ष्णेषुर्वाणीविधृतः कालहन्ता कालसाध्यः कालचक्रप्रवर्तकः । सुधन्वा सुप्रसन्नात्मा प्रविविक्तः सदागतिः ॥ ३२॥ कालाग्निरुद्रसन्दीप्तः कालान्तकभयङ्करः । खड्गीशः खड्गनाथश्च खड्गशक्ति परायणः ॥ ३३॥ गर्वघ्नः शत्रुसंहर्ता गमागमविवर्जितः । यज्ञकर्मफलाध्यक्षो यज्ञमूर्तिरनातुरः ॥ ३४॥ घनश्यामो घनानन्दी घनाधारप्रवर्तकः । घनकर्ता घनत्राता घनबीजसमुत्थितः ॥ ३५॥ लोप्यो लप्यः पर्णसद्यः पर्ण्यः पूर्णः पुरातनः । डकारसन्धिसाध्यान्तो वेदवर्णनसाङ्गकः ॥ ३६॥ भूतो भूतपतिर्भूपो भूधरो भूधरायुधः । छन्दःसारः छन्दकर्ता छन्द अन्वयधारकः ॥ ३७॥ भूतसङ्गो भूतमूर्तिर्भूतिहा भूतिभूषणः । छत्रसिंहासनाधीशो भक्तच्छत्रसमृद्धिमान् ॥ ३८॥ मदनो मादको माद्यो मधुहा मधुरप्रियः । जपो जपप्रियो जप्यो जपसिद्धिप्रदायकः ॥ ३९॥ जपसङ्ख्यो जपाकारः सर्वमन्त्रजपप्रियः । मधुर्मधुकरः शूरो मधुरो मदनान्तकः ॥ ४०॥ झषरूपधरो देवो झषवृद्धिविवर्धकः । यमशासनकर्ता च समपूज्यो यमाधिपः ॥ ४१॥ निरञ्जनो निराधारो निर्लिप्तो निरुपाधिकः । टङ्कायुधः शिवप्रीतष्टङ्कारो लाङ्गलाश्रयः ॥ ४२॥ निष्प्रपञ्चो निराकारो निरीहो निरुपद्रवः । सपर्याप्रतिडामर्यो मन्त्रडामरस्थापकः ॥ ४३॥ सत्त्वं सत्त्वगुणोपेतः सत्त्ववित्सत्त्ववित्प्रियः । सदाशिवोह्युग्ररूपः पक्षविक्षिप्तभूधरः॥ ४४॥ धनदो धननाथश्च धनधान्यप्रदायकः । ``(ॐ) नमो रुद्राय रौद्राय महोग्राय च मीढुषे'' ॥ ४५॥ नादज्ञानरतो नित्यो नादान्तपददायकः । फलरूपः फलातीतः फलं अक्षरलक्षणः ॥ ४६॥ (ॐ) श्रीं ह्रीं क्लीं सर्वभूताद्यो भूतिहा भूतिभूषणः । रुद्राक्षमालाभरणो रुद्राक्षप्रियवत्सलः ॥ ४७॥ रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षभूषणः । फलदः फलदाता च फलकर्ता फलप्रियः ॥ ४८॥ फलाश्रयः फलालीतः फलमूर्तिर्निरञ्जनः । बलानन्दो बलग्रामो बलीशो बलनायकः ॥ ४९॥ (ॐ) खें खां घ्रां ह्रां वीरभद्रः सम्राट् दक्षमखान्तकः । भविष्यज्ञो भयत्राता भयकर्ता भयारिहा ॥ ५०॥ विघ्नेश्वरो विघ्नहर्ता गुरुर्देवशिखामणिः । भावनारूपध्यानस्थो भावार्थफलदायकः ॥ ५१॥ (ॐ) श्रां ह्रां कल्पितकल्पस्थः कल्पनापूरणालयः । भुजङ्गविलसत्कण्ठो भुजङ्गाभरणप्रियः ॥ ५२॥ (ॐ) ह्रीं ह्रूं मोहनकृत्कर्ता छन्दमानसतोषकः । मानातीतः स्वयं मान्यो भक्तमानससंश्रयः ॥ ५३॥ नागेन्द्रचर्मवसनो नारसिंहनिपातनः । रकारः अग्निबीजस्थः अपमृत्युविनाशनः ॥ ५४॥ (ॐ) प्रें प्रें प्रें पेरं ह्रां दुष्टेष्टो मृत्युहा मृत्युपूजितः । var प्रें प्रैं प्रों प्रहृष्टेष्टदः व्यक्तो व्यक्ततमोऽव्यक्तो रतिलावण्यसुन्दरः ॥ ५५॥ रतिनाथो रतिप्रीतो निधनेशो धनाधिपः । रमाप्रियकरो रम्यो लिङ्गो लिङ्गात्मविग्रहः ॥ ५६॥ (ॐ) क्ष्रों क्ष्रों क्ष्रों क्ष्रों ग्रहाकरो रत्नविक्रयविग्रहः । ग्रहकृद् ग्रहभृद् ग्राही गृहाद् गृहविलक्षणः ॥ ५७॥ ``ॐ नमः पक्षिराजाय दावाग्निरूपरूपकाय । घोरपातकनाशाय सूर्यमण्डलसुप्रभुः'' ॥ ५८॥ var शरभशाल्वाय हुं फट् पवनः पावको वामो महाकालो महापहः । वर्धमानो वृद्धिरूपो विश्वभक्तिप्रियोत्तमः ॥ ५९॥ ॐ ह्रूं ह्रूं सर्वगः सर्वः सर्वजित्सर्वनायकः । जगदेकप्रभुः स्वामी जगद्वन्द्यो जगन्मयः ॥ ६०॥ सर्वान्तरः सर्वव्यापी सर्वकर्मप्रवर्तकः । जगदानन्ददो जन्मजरामरणवर्जितः ॥ ६१॥ सर्वार्थसाधकः साध्यसिद्धिः साधकसाधकः । खट्वाङ्गी नीतिमान्सत्यो देवतात्मात्मसम्भवः ॥ ६२॥ हविर्भोक्ता हविः प्रीतो हव्यवाहनहव्यकृत् । कपालमालाभरणः कपाली विष्णुवल्लभः ॥ ६३॥ ॐ ह्रीं प्रवेश रोगाय स्थूलास्थूलविशारदः । var प्रों वं शं शरण्यः कलाधीशस्त्रिकालज्ञो दुष्टावग्रहकारकः ॥ ६४॥ (ॐ) हुं हुं हुं हुं नटवरो महानाट्यविशारदः । क्षमाकरः क्षमानाथः क्षमापूरितलोचनः ॥ ६५॥ वृषाङ्को वृषभाधीशः क्षमासाधनसाधकः । क्षमाचिन्तनसुप्रीतो वृषात्मा वृषभध्वजः ॥ ६६॥ (ॐ) क्रों क्रों क्रों क्रों महाकायो महावक्षो महाभुजः । मूलाधारनिवासश्च गणेशः सिद्धिदायकः ॥ ६७॥ महास्कन्धो महाग्रीवो महद्वक्त्रो महच्छिरः । महदोष्ठो महौदर्यो महादंष्ट्रो महाहनुः ॥ ६८॥ सुन्दरभ्रूः सुनयनः षट् चक्रो वर्णलक्षणः । var सर्वलक्षणः मणिपूरो महाविष्णुः सुललाटः सुकन्धरः ॥ ६९॥ सत्यवाक्यो धर्मवेत्ता प्रजासर्जनकारणः । var प्रजासृजनकारणः स्वाधिष्ठाने रुद्ररूपः सत्यज्ञः सत्यविक्रमः ॥ ७०॥ (ॐ) ग्लों ग्लों ग्लों ग्लों महादेव द्रव्यशक्तिसमाहितः । कृतज्ञ कृतकृत्यात्मा कृतकृत्यः कृतागमः ॥ ७१॥ (ॐ) हं हं हं हं गुरुरूपो हंसमन्त्रार्थमन्त्रकः । व्रतकृद् व्रतविच्छ्रेष्ठो व्रतविद्वान्महाव्रती ॥ ७२॥ सहस्रारेसहस्राक्षः व्रताधारो वृतेश्वरः । व्रतप्रीतो व्रताकारो व्रतनिर्वाणदर्शकः ॥ ७३॥ ``ॐ ह्रीं ह्रूं क्लीं श्रीं क्लीं ह्रीं फट् स्वाहा'' । अतिरागी वीतरागः कैलासेऽनाहतध्वनिः । मायापूरकयन्त्रस्थो रोगहेतुर्विरागवित् ॥ ७४॥ रागघ्नो रागशमनो लम्बकाश्यभिषिञ्चिनः । var रञ्जको रगवर्जितः सहस्रदलगर्भस्थः चन्द्रिकाद्रवसंयुतः ॥ ७५॥ अन्तनिष्ठो महाबुद्धिप्रदाता नीतिवित्प्रियः । var नीतिसंश्रयः नीतिकृन्नीतिविन्नीतिरन्तर्यागस्वयंसुखी ॥ ७६॥ विनीतवत्सलो नीतिस्वरूपो नीतिसंश्रयः । स्वभावो यन्त्रसञ्चारस्तन्तुरूपोऽमलच्छविः ॥ ७७॥ क्षेत्रकर्मप्रवीणश्च क्षेत्रकीर्तनवर्धनः । var क्षेत्रकर्तन क्रोधजित्क्रोधनः क्रोधिजनवित् क्रोधरूपधृत् ॥ ७८॥ विश्वरूपो विश्वकर्ता चैतन्यो यन्त्रमालिकः । मुनिध्येयो मुनित्राता शिवधर्मधुरन्धरः ॥ ७९॥ धर्मज्ञो धर्मसम्बन्धि ध्वान्तघ्नो ध्वान्तसंशयः । इच्छाज्ञानक्रियातीतप्रभावः पार्वतीपतिः ॥ ८०॥ हं हं हं हं लतारूपः कल्पनावाञ्छितप्रदः । कल्पवृक्षः कल्पनस्थः पुण्यश्लोकप्रयोजकः ॥ ८१॥ प्रदीपनिर्मलप्रौढः परमः परमागमः । (ॐ) ज्रं ज्रं ज्रं सर्वसङ्क्षोभ सर्वसंहारकारकः ॥ ८२॥ क्रोधदः क्रोधहा क्रोधी जनहा क्रोधकारणः । गुणवान् गुणविच्छ्रेष्ठो वीर्यविद्वीर्यसंश्रयः ॥ ८३॥ गुणाधारो गुणाकारः सत्त्वकल्याणदेशिकः । सत्वरः सत्त्वविद्भावः सत्यविज्ञानलोचनः ॥ ८४॥ ``ॐ ह्रां ह्रीं ह्रूं क्लीं श्रीं ब्लूं प्रों ॐ ह्रीं क्रों हुं फट् स्वाहा''। वीर्याकारो वीर्यकरश्छन्नमूलो महाजयः । अविच्छिन्नप्रभावश्री वीर्यहा वीर्यवर्धकः ॥ ८५॥ कालवित्कालकृत्कालो बलप्रमथनो बली । छिन्नपापश्छिन्नपाशो विच्छिन्नभययातनः ॥ ८६॥ मनोन्मनो मनोरूपो विच्छिन्नभयनाशनः । विच्छिन्नसङ्गसङ्कल्पो बलप्रमथनो बलः ॥ ८७॥ विद्याप्रदाता विद्येंशः शुद्धबोधसदोदितः ॥ var शुद्धबोधसुबोधितः शुद्धबोधविशुद्धात्मा विद्यामन्त्रैकसंश्रयः ॥ ८८॥ शुद्धसत्वो विशुद्धान्तविद्यावेद्यो विशारदः । Extra verse in text with variation गुणाधारो गुणाकारः सत्त्वकल्याणदेशिकाः ॥ ८९॥ सत्त्वरः सत्त्वसकृआवः सत्त्वविज्ञानलोचनः । वीर्यवान्वीर्यविच्छ्रेष्ठः सत्त्वविद्यावबोधकः॥ ८९॥ var वीर्यविद्वीर्यसंश्रयः अविनाशो निराभासो विशुद्धज्ञानगोचरः । ॐ ह्रीं श्रीं ऐं सौं शिव कुरु कुरु स्वाहा । संसारयन्त्रवाहाय महायन्त्रपप्रतिने ॥ ९०॥ ``नमः श्रीव्योमसूर्याय मूर्ति वैचित्र्यहेतवे'' । जगज्जीवो जगत्प्राणो जगदात्मा जगद्गुरुः ॥ ९१॥ आनन्दरूपनित्यस्थः प्रकाशानन्दरूपकः । योगज्ञानमहाराजो योगज्ञानमहाशिवः ॥ ९२॥ अखण्डानन्ददाता च पूर्णानन्दस्वरूपवान् । ``वरदायाविकाराय सर्वकारणहेतवे ॥ ९३॥ कपालिने करालाय पतये पुण्यकीर्तये । अघोरायाग्निनेत्राय दण्डिने घोररूपिणे ॥ ९४॥ भिषग्गण्याय चण्डाय अकुलीशाय शम्भवे । ह्रूं क्षुं रूं क्लीं सिद्धाय् नमः'' । घण्डारवः सिद्धगण्डो गजघण्टाध्वनिप्रियः ॥ ९५॥ गगनाख्यो गजावासो गरलांशो गणेश्वरः । सर्वपक्षिमृगाकारः सर्वपक्षिमृगाधिपः ॥ ९६॥ चित्रो विचित्रसङ्कल्पो विचित्रो विशदोदयः । निर्भवो भवनाशश्च निर्विकल्पो विकल्पकृत् ॥ ९७॥ कक्षाविसलकः कर्त्ता कोविदः काश्मशासनः । var अक्शवित्पुलकः Extra verses in text with variation शुद्धबोधो विशुद्धात्मा विद्यामात्रैकसंश्रयः ॥ ९८॥ शुद्धसत्त्वो विशुद्धान्तविद्यावैद्यौ विशारदः । निन्दाद्वेषाइकर्ता च निन्दद्वेषापहारकः ॥ ९८॥ कालाग्निरुद्रः सर्वेशः शमरूपः शमेश्वरः । प्रलयानलकृद्धव्यः प्रलयानलशासनः ॥ ९९॥ त्रियम्बकोऽरिषड्वर्गनाशको धनदः प्रियः । अक्षोभ्यः क्षोभरहितः क्षोभदः क्षोभनाशकः ॥ १००॥ ``ॐ प्रां प्रीं प्रूं प्रैं प्रौं प्रः मणिमन्त्रौषधादीनां शक्तिरूपाय शम्भवे । अप्रेमयाय देवाय वषट् स्वाहा स्वधात्मने'' । द्युमूर्धा दशदिग्बाहुश्चन्द्रसूर्याग्निलोचनः । पातालाङ्घ्रिरिलाकुक्षिः खंमुखो गगनोदरः ॥ १०१॥ कलानादः कलाबिन्दुः कलाज्योतिः सनातनः । अलौकिककनोदारः कैवल्यपददायकः ॥ १०२॥ कौल्यः कुलेशः कुलजः कविः कर्पूरभास्वरः । कामेश्वरः कृपासिन्धुः कुशलः कुलभूषणः ॥ १०३॥ कौपीनवसनः कान्तः केवलः कल्पपादपः । कुन्देन्दुशङ्खधवलो भस्मोद्धूलितविग्रहः ॥ १०४॥ भस्माभरणहृष्टात्मा दुष्टपुष्टारिसूदनः । var षड्भिरावृतः स्थाणुर्दिगम्बरो भर्गो भगनेत्रभिदुज्जवलः ॥ १०५॥ त्रिकाग्निकालः कालाग्निरद्वितीयो महायशाः । सामप्रियः सामकर्ता सामगः सामगप्रियः ॥ १०६॥ धीरोदात्तो महाधीरो धैर्यदो धैर्यवर्धकः । लावण्यराशिः सर्वज्ञः सुबुद्धिर्बुद्धिमद्वरः ॥ १०७॥ तारणाश्रयरूपस्थस्तारणाश्रयदायकः । तारकस्तारकस्वामी तारणस्तारणप्रियः ॥ १०८॥ एकतारो द्वितारश्च तृतीयो मातृकाश्रयः । एकरूपश्चैकनाथो बहुरूपस्वरूपवान् ॥ १०९॥ लोकसाक्षी त्रिलोकेशस्त्रिगुणातीतमूर्तिमान् । बालस्तारुण्यरूपस्थो वृद्धरूपप्रदर्शकः ॥ ११०॥ अवस्थात्रयभूतस्थो अवस्थात्रयवर्जितः । वाच्यवाचकभावार्थो वाक्यार्थप्रियमानसः ॥ १११॥ सोहं वाक्यप्रमाणस्थो महावाक्यार्थबोधकः । परमाणुः प्रमाणस्थः कोटिब्रह्माण्डनायकः ॥ ११२॥ ``ॐ हं हं हं हं ह्रीं वामदेवाय नमः'' । कक्षवित्पालकः कर्ता कोविद कामशासनः । कपर्दी केसरी कालः कल्पनारहिताकृतिः ॥ ११३॥ खखेलः खेचरः ख्यातः खन्यवादी खमुद्गतः । खाम्बरः खण्डपरशुः खचक्षुः खड्ग्लोचनः ॥ ११४॥ अखण्डब्रह्मखण्डश्रीरखण्डज्योतिरव्ययः । षट् चक्रखेलनः स्रष्टा षट्ज्योतिषट्गिरार्चितः ॥ ११५॥ var षड्भिरावृतः गरिष्ठो गोपतिर्गोप्ता गम्भीरो ब्रह्मगोलकः । गोवर्धनगतिर्गोविद् गवावीतो गुणाकरः ॥ ११६॥ गङ्गधरोऽङ्गसङ्गम्यो गैङ्कारो गट्करागमः । var गह्वरागमः कर्पूरगौरो गौरीशो गौरीगुरुगुहाशयः ॥ ११७॥ धूर्जटिः पिङ्गलजटो जटामण्डलमण्डितः । मनोजवो जीवहेतुरन्धकासुरसूदनः ॥ ११८॥ लोकबन्धुः कलाधारः पाण्डुरः प्रमथाधिपः । var लोकधरः अव्यक्तलक्षणो योगी योगीशो योगिपङ्गवः ॥ ११९॥ भूतावासो जनावासः सुरावासः सुमङ्गलः । भववैद्यो योगिवैद्यौ योगीसिंहहृदासनः ॥ १२०॥ युगावासो युगाधीशो युगकृद्युगवन्दितः । किरीटालेढबालेन्दुः मणिङ्ककणभूषितः ॥ १२१॥ रत्नाङ्गरागो रत्नेशो रत्नरञ्जितपादुकः । नवरत्नगुणोपेतकिरीटो रत्नकञ्चुकः ॥ १२२॥ नानाविधानेकरत्नलसत्कुण्डलमण्डितः । दिव्यरत्नगणोत्कीर्णकण्ठाभरणभूषितः ॥ १२३॥ नवफालामणिर्नासापुटभ्राजितमौक्तिकः । रत्नाङ्गुलीयविलसत्करशाखानखप्रभः ॥ १२४॥ रत्नभ्राजद्धेमसूत्रलसत्कटितटः पटुः । वामाङ्गभागविलसत्पार्वतीवीक्षणप्रियः ॥ १२५॥ लीलाविड्लम्बितवपुर्भक्तमानसमन्दिरः । मन्दमन्दार-पुष्पौघलसद्वायुनिषेवितः ॥ १२६॥ कस्तूरीविलसत्फालोदिव्यवेषविराजितः । दिव्यदेहप्रभाकूटसन्दीपितदिगन्तरः ॥ १२७॥ देवासुरगुरुस्तव्यो देवासुरनमस्कृतः । हंसराजः प्रभाकूटपुण्डरीकनिभेक्षणः ॥ १२८॥ सर्वाशास्त्रगणोपेतः सर्वलोकेष्टभूषणः । सर्वेष्टदाता सर्वेष्टस्फुरन्मङ्गलविग्रहः ॥ १२९॥ अविद्यालेशरहितो नानाविद्यैकसंश्रयः । मूर्तीभावत्कृपापूरो भक्तेष्टफलपूरकः ॥ १३०॥ सम्पूर्णकामः सौभाग्यनिधिः सौभाग्यदायकः । हितैषी हितकृत्सौम्यः परार्थैकप्रयोजकः ॥ १३१॥ शरणागतदीनार्तपरित्राणपरायणः । विष्वञ्चिता वषट् कारो भ्राजिष्णुर्भोजनं हविः ॥ १३२॥ भोक्ता भोजयिता जेता जितारिर्जितमानसः । अक्षरः कारणो रुद्धः शमदः शारदाप्लवः ॥ १३३॥ आज्ञापकश्च गम्भीरः कविर्दुःस्वप्ननाशनः । var कलिर्दुःस्वप्ननाशनः पञ्चब्रह्मसमुत्पत्तिः श्रेत्रज्ञः क्षेत्रपालकः ॥ १३४॥ व्योमकेशो भीमवेषो गौरीपतिरनामयः । भवाब्धितरणोपायो भगवान्भक्तवत्सलः ॥ १३५॥ वरो वरिष्ठस्तेजिष्ठः प्रियाप्रियवधः सुधीः । यन्ताऽयविष्ठः क्षोदिष्ठो यविष्ठो यमशासनः ॥ १३६॥ var रविक्रोधतिरस्कृतः हिरण्यगर्भो हेमाङ्गो हेमरूपो हिरण्यदः । ब्रह्मज्योतिरनावेक्ष्यश्चामुण्डाजनको रवि ॥ १३७॥ मोक्षार्थिजनसंसेव्यो मोक्षदो मोक्षनायकः । महाश्मशाननिलयो वेदाश्वो भूरथस्थिरः ॥ १३८॥ मृगव्याधो धर्मधाम प्रभिन्नस्फटिकः प्रभः । सर्वज्ञः परमात्मा च ब्रह्मानन्दाश्रयो विभुः ॥ १३९॥ शरभेशो महादेवः परब्रह्म सदाशिवः । स्वराविकृतिकर्ता च स्वरातीतः स्वयंविभुः ॥ १४०॥ स्वर्गतः स्वर्गतिर्दाता नियन्ता नियताश्रयः । भूमिरूपो भूमिकर्ता भूधरो भूधराश्रयः ॥ १४१॥ भूतनाथो भूतकर्ता भूतसंहारकारकः । भविष्यज्ञो भवत्राता भवदो भवहारकः ॥ १४२॥ वरदो वरदाता च वरप्रीतो वरप्रदः । कूटस्थः कूटरूपश्च त्रिकूटो मन्त्रविग्रहः ॥ १४३॥ मन्त्रार्थो मन्त्रगम्यश्च मन्त्रेंशो मन्त्रभागकः । सिद्धिमन्त्रः सिद्धिदाता जपसिद्धिस्वभावकः ॥ १४४॥ नामातिगो नामरूपो नामरूपगुणाश्रयः । गुणकर्ता गुणत्राता गुणातीता गुणरिहा ॥ १४५॥ गुणग्रामो गुणाधीशः गुणनिर्गुणकारकः । अकारमातृकारूपः अकारातीतभावनः ॥ १४६॥ परमैश्वर्यदाता च परमप्रीतिदायकः । परमः परमानन्दः परानन्दः परात्परः ॥ १४७॥ वैकुण्ठपीठमध्यस्थो वैकुण्ठो विष्णुविग्रहः । कैलासवासी कैलासे शिवरूपः शिवप्रदः ॥ १४८॥ जटाजूटोद्भूषिताङ्गो भस्मधूसरभूषणः । दिग्वासाः दिग्विभागश्च दिङ्गतरनिवासकः ॥ १४९॥ ध्यानकर्ता ध्यानमूर्तिर्धारणाधारणप्रियः । जीवन्मुक्तिपुरीनाथो द्वादशान्तस्थितप्रभुः ॥ १५०॥ तत्त्वस्थस्तत्त्वरूपस्थस्तत्त्वातीतोऽतितत्त्वगः । तत्त्वासाम्यस्तत्त्वगम्यस्तत्त्वार्थसर्वदर्शकः ॥ १५१॥ तत्त्वासनस्तत्त्वमार्गस्तत्त्वान्तस्तत्त्वविग्रहः । दर्शनादतिगो दृश्यो दृश्यातीतातिदर्शकः ॥ १५२॥ दर्शनो दर्शनातीतो भावनाकाररूपधृत् । मणिपर्वतसंस्थानो मणिभूषणभूषितः ॥ १५३॥ मणिप्रीतो मणिश्रेष्ठो मणिस्थो मणिरूपकः । चिन्तामणिगृहान्तस्थः सर्वचिन्ताविवर्जितः ॥ १५४॥ चिन्ताक्रान्तभक्तचिन्त्यो चिन्तनाकारचिन्तकः । अचिन्त्यश्चिन्त्यरूपश्च निश्चिन्त्यो निश्चयात्मकः ॥ १५५॥ निश्चयो निश्चयाधीशो निश्चयात्मकदर्शकः । त्रिविक्रमस्त्रिकालज्ञस्त्रिमूर्तिस्त्रिपुरान्तकः ॥ १५६॥ ब्रह्मचारी व्रतप्रीतो गृहस्थो गृहवासकः । परम्धाम परंब्रह्म परमात्मा परात्परः ॥ १५७॥ सर्वेश्वरः सर्वमयः सर्वसाक्षी विलक्षणः । मणिद्वीपो द्वीपनाथो द्वीपान्तो द्वीपलक्षणः ॥ १५८॥ सप्तसागरकर्ता च सप्तसागरनायकः । महीधरो महीभर्ता महीपालो महास्वनः ॥ १५९॥ महीव्याप्तोऽव्यक्तरूपः सुव्यक्तो व्यक्तभावनः । सुवेषाढ्यः सुखप्रीतः सुगमः सुगमाश्रयः ॥ १६०॥ तापत्रयाग्निसन्तप्तसमाह्लादनचन्द्रमाः । तारणस्तापसाराध्यस्तनुमध्यस्तमोमहः ॥ १६१॥ पररूपः परध्येयः परदैवतदैवतः । ब्रह्मपूज्यो जगत्पूज्यो भक्तपूज्यो वरप्रदः ॥ १६२॥ अद्वैतो द्वैतचित्तश्च द्वैताद्वैतविवर्जितः । अभेद्यः सर्वभेद्यश्च भेद्यभेदकबोधकः ॥ १६३॥ लाक्षारससवर्णाभः प्लवङ्गमप्रियोत्तमः । शत्रूसम्हारकर्ता च अवतारपरो हरः ॥ १६४॥ संविदीशः संविदात्मा संविज्ज्ञानप्रदायकः । संवित्कर्ता च भक्तश्च संविदानन्दरूपवान् ॥ १६५॥ संशयातीतसंहार्यः सर्वसंशयहारकः । निःसंशयमनोध्येयः संशयात्मातिदूरगः ॥ १६६॥ शैवमन्त्र शिवप्रीतदीक्षाशैवस्वभावकः । भूपतिः क्ष्माकृतो भूपो भूपभूपत्वदायकः ॥ १६७॥ सर्वधर्मसमायुक्तः सर्वधर्मविवर्धकः । सर्वशास्ता सर्ववेदः सर्ववेत्ता सतृप्तिमान् ॥ १६८॥ भक्तभावावतारश्च भुक्तिमुक्तिफलप्रदः । भक्तसिद्धार्थसिद्धिश्च सिद्धिबुद्धिप्रदायकः ॥ १६९॥ वाराणसीवासदाता वाराणसीवरप्रदः । वाराणसीनाथरूपो गङ्गामस्तकधारकः ॥ १७०॥ पर्वताश्रयकर्ता च लिङ्गं त्र्यम्बकपर्वतः । लिङ्गदेहो लिङ्गपतिर्लिङ्गपूज्योऽतिदुर्लभः ॥ १७१॥ रुद्रप्रियो रुद्रसेव्य उग्ररूप विराट् स्तुतः । मालारुद्राक्षभूषाङ्गो जपरुद्राक्षतोषितः ॥ १७२॥ सत्यसत्यः सत्यदाता सत्यकर्ता सदाश्रयः । सत्यसाक्षी सत्यलक्ष्मी लक्ष्म्यातीतमनोहरः ॥ १७३॥ जनको जगतामीशो जनिता जननिश्चयः । सृष्टिस्थितः सृष्टिरूपी सृष्टिरूपस्थितिप्रदः ॥ १७४॥ संहाररूपः कालाग्निः कालसंहाररूपकः । सप्तपातालपादस्थो महदाकाशशीर्षवान् ॥ १७५॥ अमृतश्चामृताकारः अमृतामृतरूपकः । अमृताकारचित्तिस्थः अमृतोकृवकारणः ॥ १७६॥ अमृताहारनित्यस्थस्त्वमृतोद्भवरूपवान् । अमृतांशोऽमृताधीशोऽमृतप्रीतिविवर्धनः ॥ १७७॥ अनिर्देश्यो अनिर्वाच्यो अनङ्गोऽनङ्गसंश्रयः । श्रयेदः श्रेयो रूपश्च श्रेयोऽतीतफलोत्तमः ॥ १७८॥ सारः संसारसाक्षी च सारासारविचक्षणः । धारणातीतभावस्थो धारणान्वयगोचरः ॥ १७९॥ गोचरो गोचरातीतः अतीव प्रियगोचरः । प्रियप्रियः तथा स्वार्थी स्वार्थः स्वार्थफलप्रदः ॥ १८०॥ अर्थार्थसाक्षी लक्षांशो लक्ष्यलक्षणविग्रहः । जगदीशो जगत्त्राता जगन्मयो जगद्गुरुः ॥ १८१॥ गुरुमूर्तिः स्वयंवेद्यो वेद्यवेदकरूपकः । रूपापीतो रूपकर्ता सर्वरूपार्थदायकः ॥ १८२॥ अर्थदस्त्वर्थमान्यच अर्थार्थी अर्थदायकः । विभवो वैभवः श्रेष्ठः सर्ववैभवादायकः ॥ १८३॥ चतुःषष्टिकलासूत्रः चतुःषष्टिकलामयः । पुराणश्रवणाकारः पुराणपुरुषोत्तमः ॥ १८४॥ पुरातनपुराख्यातः पूर्वजः पूर्वपूर्वकः । मन्त्रतन्त्रार्थसर्वज्ञः सर्वतन्त्रप्रकाशकः ॥ १८५॥ तन्त्रवेता तन्त्रकर्ता तन्त्रातरनिवासकः । तन्त्रगम्यस्तन्त्रमान्यस्तन्त्रयन्त्रफलप्रदः ॥ १८६॥ सर्वतन्त्रार्थतत्त्वज्ञस्तन्त्रराजः स्वतन्त्रकः । ब्रह्माण्डकोटिकर्ता च ब्रह्माण्डोदरपूरकः ॥ १८७॥ ब्रह्माण्डदेशदाता च ब्रह्मज्ञानपरायणः । स्वयम्भूः शम्भुरूपश्च हंसविग्रहनिस्पृहः ॥ १८८॥ श्वासिनिः श्वास उच्छ्वासः सर्वसंशयहारकः । सोऽहंरूपस्वभावश्च सोऽहंरूपप्रदर्शकः ॥ १८९॥ सोऽहमस्मीति नित्यस्थः सोऽहं हंसः स्वरूपवान् । हंसोहंसः स्वरूपश्च हंसविग्रहनिःस्पृहः । श्वासनिःश्वासौच्छ्वासः पक्षिराजो निरञ्जनः ॥ १९०॥ ॥ फलश्रुति ॥ अष्टाधिकसहस्रं तु नाम साहस्रमुत्तमम् । नित्यं सङ्कीर्तनासक्तः कीर्तयेत्पुण्यवासरे ॥ १९१॥ सङ्क्रातौ विषुवे चैव पौर्णमास्यां विशेषतः । अमावस्यां रविवारे त्रिःसप्तवारपाठकः ॥ १९२॥ स्वप्ने दर्शनमाप्नोति कार्याकार्येऽपि दृश्यते । रविवारे दशावृत्या रोगनाशो भविष्यति ॥ १९३॥ सर्वदा सर्वकामार्थी जपेदेतत्तु सर्वदा । यस्य स्मरण मात्रेण वैरिणां कुलनाशनम् ॥ १९४॥ भोगमोक्षप्रदं श्रेष्ठं भुक्तिमुक्तिफलप्रदम् । सर्वपापप्रशमनं सर्वापस्मारनाशनम् ॥ १९५॥ राजचैरारि मृत्युनां नाशनं जयवर्धनम् । मारणे सप्तरात्रं तु दक्षिणाभिमुखो जपेत् ॥ १९६॥ उदङ् मुखः सहस्रं तु रक्षाणाय जपेन्नैशि । पठतां श‍ृण्वतां चैव सर्वदुःखविनाशकृत् ॥ १९७॥ धन्यं यशस्यमायुष्यमारोग्यं पुत्रवर्धनम् । योगसिद्धिप्रदं सम्यक् शिवं ज्ञानप्रकाशितम् ॥ १९८॥ शिवलोकैकसोपानं वाञ्छितार्थैकसाधनम् । विषग्रहक्षयकरं पुत्रपौत्राभिवर्धनम् ॥ १९९॥ सदा दुःस्वप्नशमनं सर्वोत्पातनिवारणम् । यावन्न दृश्यते देवि शरभो भयनाशकः ॥ २००॥ तावन्न दृश्यते जाप्यं बृहदारण्यको भवेत् । सहस्रनाम नाम्न्यस्मिन्नेकैकोच्चारणात्पृथक् ॥ २०१॥ स्नातो भवति जाह्नव्यां दिव्या दृष्टिः स्थिरो भुवि । सहस्रनाम सद्विद्यां शिवस्य परमात्मनः ॥ २०२॥ योऽनुष्ठास्यति कल्पान्ते शिवकल्पो भविष्यति । हिताय सर्वलोकानां शरभेश्वर भाषितम् ॥ २०३॥ स ब्रह्मा स हरिः सोऽर्कः स शक्रो वरुणो यमः । धनाध्यक्षः स भगवान् सचैकः सकलं जगत् ॥ २०४॥ सुखाराध्यो महादेवस्तपसा येन तोषितः । सर्वदा सर्वकामार्थं जपेत्सिध्यति सर्वदा ॥ २०५॥ धनार्थी धनमाप्नोति यशोर्थी यश आप्नुयात् । निष्कामः कीर्तयेन्नैत्यं ब्रह्मज्ञानमयो भवेत् ॥ २०६॥ बिल्वैर्वा तुलसीपुष्पैश्चम्पकैर्बकुलादिभिः । कल्हारैर्जातिकुसुमैरम्बुजैर्वा तिलाक्षतैः ॥ २०७॥ एभिर्नाम सहस्रैस्तु पूजयेद् भक्तिमान्नरः । कुलं तारयते तेषां कल्पे कोटिशतैरपि ॥ २०८॥ ॥ इति आकाशभैरवकल्पे प्रत्यक्षसिद्धिप्रदे उमामहेश्वरसंवादे श्रीमच्छरभसहस्रनामस्तोत्रं (३) सम्पूर्णम् ॥ अशीतिरमोऽध्यायः Entered by Ravin Bhalekar Proofread by Ravin Bhalekar, Pallasena Narayanaswami ppnswami at gmail.com
% Text title            : sharabhasahasranAmastotram 3
% File name             : sharabhasahasranAmastotra3.itx
% itxtitle              : sharabhasahasranAmastotram 3 (AkAshabhairavatantrAntargatam shrI nAtho reNukAnAtho)
% engtitle              : sharabhasahasranAmastotram 3
% Category              : sahasranAma, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ravin Bhalekar
% Proofread by          : Ravin Bhalekar, Pallasena Narayanaswami ppnswami at gmail.com
% Description-comments  : Shivanamamanjari 1 Edited by S.V.Radhakrishnanji, Akashabhairavatantra adhyAya 80
% Indexextra            : (Scan)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : August 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org