% Text title : Sharabhesha Ashtakam % File name : sharabheshAShTakam.itx % Category : shiva, aShTaka % Location : doc\_shiva % Proofread by : Venkata Subramanian, PSA Easwaran % Description-comments : (shlokAni 25\-34 sharabhashAntistotram) % Latest update : February 28, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sharabhesha Ashtakam ..}## \itxtitle{.. sharabheshAShTakam ..}##\endtitles ## श्रीशिव उवाच \- शृणु देवि महागुह्यं परं पुण्यविवर्धनम् । शरभेशाष्टकं मन्त्रं वक्ष्यामि तव तत्त्वतः ॥ 1॥ ऋषिन्यासादिकं यत्तत्सर्वपूर्ववदाचरेत् । ध्यानभेदं विशेषेण वक्ष्याम्यहमतः शिवे ॥ 2॥ ध्यानम् \- ज्वलनकुटिलकेशं सूर्यचन्द्राग्निनेत्रं निशिततरनखाग्रोद्धूतहेमाभदेहम् । शरभमथ मुनीन्द्रैः सेव्यमानं सिताङ्गं प्रणतभयविनाशं भावयेत्पक्षिराजम् ॥ 3॥ अथ स्तोत्रम् \- देवादिदेवाय जगन्मयाय शिवाय नालीकनिभाननाय । शर्वाय भीमाय शराधिपाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 4॥ हराय भीमाय हरिप्रियाय भवाय शान्ताय परात्पराय । मृडाय रुद्राय विलोचनाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 5॥ शीतांशुचूडाय दिगम्बराय सृष्टिस्थितिध्वंसनकारणाय । जटाकलापाय जितेन्द्रियाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 6॥ कलङ्ककण्ठाय भवान्तकाय कपालशूलात्तकराम्बुजाय । भुजङ्गभूषाय पुरान्तकाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 7॥ शमादिषट्काय यमान्तकाय यमादियोगाष्टकसिद्धिदाय । उमाधिनाथाय पुरातनाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 8॥ घृणादिपाशाष्टकवर्जिताय खिलीकृतास्मत्पथि पूर्वगाय । गुणादिहीनाय गुणत्रयाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 9॥ कालाय वेदामृतकन्दलाय कल्याणकौतूहलकारणाय । स्थूलाय सूक्ष्माय स्वरूपगाय नमोऽस्तु तुस्तु तुभ्यं शरभेश्वराय ॥ 10॥ पञ्चाननायानिलभास्कराय पञ्चाशदर्णाद्यपराक्षयाय । पञ्चाक्षरेशाय जगद्धिताय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 11॥ नीलकण्ठाय रुद्राय शिवाय शशिमौलिने । भवाय भवनाशाय पक्षिराजाय ते नमः ॥ 12॥ परात्पराय घोराय शम्भवे परमात्मने । शर्वाय निर्मलाङ्गाय सालुवाय नमो नमः ॥ 13॥ गङ्गाधराय साम्बाय परमानन्दतेजसे । सर्वेश्वराय शान्ताय शरभाय नमो नमः ॥ 14॥ वरदाय वराङ्गाय वामदेवाय शूलिने । गिरिशाय गिरीशाय गिरिजापतये नमः ॥ 15॥ कनकजठरकोद्यद्रक्तपानोन्मदेन प्रथितनिखिलपीडानारसिंहेन जाता । (सकलभुवन पीडा) शरभ हर शिवेश त्राहि नः सर्वपापा\- दनिशमिह कृपाब्धे सालुवेश प्रभो त्वम् ॥ 16॥ (कनकजठरपीनोद्रिक्तपानोन्मदेन सकलभुवन पीडानारसिंहेन जाता । झडिति सकरुणं यः सर्वदेवैः स्तुतस्तां अहरदभयदायी सालुवः पक्षिराजः ॥ 16॥ दंष्ट्रानखोग्रः शरभः सपक्षः चतुर्विधश्चाष्टपदः चतुर्भुजः । किरीटगङ्गेन्दुधरो नृसिंहक्षोभापहोऽस्मद्रिपुहास्तु शम्भुः ॥ 17॥ शरभेशस्तवं नित्यं यः पठेत् शिवसन्निधौ । इह भुक्त्वाऽखिलान्भोगानन्ते ब्रह्मपुरं व्रजेत् । इति शरभकल्पतः |) सर्वेश सर्वाधिकशान्तमूर्ते कृतापराधानमरानथान्यान् । विनीय विश्वविधायि नीते नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 17॥ दंष्ट्रानखोग्रः शरभः सपक्षश्चतुर्भुजश्चाष्टपदः सहेतिः । कोटीरगङ्गेन्दुधरो नृसिंहक्षोभापहोऽस्मद्रिपुहास्तु शम्भुः ॥ 18॥ हुङ्कारी शरभेश्वरोऽष्टचरणः पक्षी चतुर्बाहुकः । पादाकृष्टनृसिंहविग्रहधरः कालाग्निकोटिद्युतिः । विश्वक्षोभहरः सहेतिरनिशं ब्रह्मेन्द्रमुख्यैः स्तुतो गङ्गाचन्द्रधरः पुरत्रयहरः सद्यो रिपुघ्नोऽस्तु नः ॥ 19॥ मृगाङ्कलाङ्गूलसचञ्चुपक्षो दंष्ट्राननाङ्घ्रिश्च भुजासहस्रः । त्रिनेत्रगङ्गेन्दुधरः प्रभाढ्यः पायादपायाच्छरभेश्वरो नः ॥ 20॥ नृसिंहमत्युग्रमतीवतेजःप्रकाशितं दानवभङ्गदक्षम् । प्रशान्तिमन्तं विदधाति यो मां सोऽस्मानपायाच्छरभेश्वरोऽवतु नः ॥ 21॥ योऽभूत् सहस्रांशुशतप्रकाशः स पक्षिसिंहाकृतिरष्टपादः । नृसिंहसङ्क्षोभशमात्तरूपः पायादपायाच्छरभेश्वरो नः ॥ 22॥ त्वां मन्युमन्तं प्रवदन्ति वेदास्त्वां शान्तिमन्तं मुनयो गृणन्ति । दृष्टे नृसिंहे जगदीश्वरे ते सर्वापराधं शरभ क्षमस्व ॥ 23॥ करचरणकृतं वाक्कर्मजं कायजं वा श्रवणनयनजं वा मानसं वापराधम् । विहितमविहितं वा सर्वमेतत्क्षमस्व शिव शिव करुणाब्धे श्रीमहादेव शम्भो ॥ 24॥ रुद्रः शङ्कर ईश्वरः पशुपतिः स्थाणुः कपर्दी शिवो वागीशो वृषभध्वजः स्मरहरो भक्तप्रियस्त्र्यम्बकः । भूतेशो जगदीश्वरश्च वृषभो मृत्युञ्जयः श्रीपतिः योऽस्मान् कालगलोऽवतात्पुरहरः शम्भुः पिनाकी हरः ॥ 25॥ यतो नृसिंहं हरसि हर इत्युच्यते बुधैः । यतो बिभर्षि सकलं विभज्य तनुमष्टधा ॥ 26॥ अतोऽस्मान् पाहि भगवन्प्रसीद च पुनः पुनः । इति स्तुतो महादेवः प्रसन्नो भक्तवत्सलः । 27॥ सुरानाह्लादयामास वरदानैरभीप्सितैः । प्रसन्नोऽस्मि स्तवेनाहमनेन विबुधेश्वराः ॥ 28॥ मयि रुद्रे महादेवे भयत्वं भक्तिमूर्जितम् । ममांशोऽयं नृसिंहोऽयं मयि भक्ततमस्त्विह ॥ 29॥ इमं स्तवं जपेद्यस्तु शरभेशाष्टकं नरः । तस्य नश्यन्ति पापानि रिपवश्च सुरोत्तमाः ॥ 30 ॥ नश्यन्ति सर्वरोगाणि क्षयरोगादिकानि च । अशेषग्रहभूतानि कृत्रिमाणि ज्वराणि च ॥ 31॥ सर्पचोराग्निशार्दूलगजपोत्रिमुखानि च । अन्यानि च वनस्थानि नास्ति भीतिर्न संशयः ॥ 32॥ इत्युक्त्वान्तर्दधे देवि देवान् शरभसालुवः । ततस्ते स्व\-स्वधामानि ययुराह्लादपूर्वकम् ॥ 33॥ एतच्छरभकं स्तोत्रं मन्त्रभूतं जपेन्नरः । सर्वान्कामानवाप्नोति शिवलोकं च गच्छति ॥ 34॥ इति श्रीआकाशभैरवकल्पोक्तं प्रत्यक्षसिद्धिप्रदे उमामहेश्वरसंवादे शरभेशाष्टकस्तोत्रमन्त्रं सम्पूर्णम् । श्लोकानि 25\-34 शरभशान्तिस्तोत्रम् ## Verses 25-34 are marked as sharabhashAntistotram Proofread by Venkata Subramanian, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}