% Text title : Sharabheshvara or Sharabha Kavacham % File name : sharabheshvarakavacham.itx % Category : shiva, kavacha % Location : doc\_shiva % Transliterated by : Sivakumar Thyagarajan % Proofread by : Sivakumar Thyagarajan, PSA Easwaran, Ruma Dewan % Description-comments : sharabhakalpam % Latest update : March 8, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Sharabheshvara Kavacham ..}## \itxtitle{.. shrIsharabheshvarakavacham ..}##\endtitles ## (sharabhakavacham) OM श्रीगणेशाय नमः । श्री देव्युवाच । सर्वज्ञ सर्वमन्त्रस्य सर्वाचार्य शिव प्रभो । शरभं कवचं दिव्यं सर्वरक्षाकरं परम् ॥ 1॥ वज्रपञ्जर नामाख्यं वद मे करुणाकर । श्रीशिव उवाच । वक्ष्यामि शृणु देवेशि सर्व लक्षणमद्भुतम् । (शृणु ते देवि) शारभं कवचं नाम्ना चतुर्वर्गफलप्रदम् ॥ 2॥ शरभ\-सालुव\-पक्षिराजाख्य कवचस्य तु । (शरभशालुव) सदाशिव ऋषिश्छन्दो बृहती शरभेश्वरः ॥ 3॥ देवता प्रणवं बीजं प्रकृतिः शक्तिरुच्यते । कीलकं पक्षिराजाय सर्वरक्षाकरोविभुः ॥ 4॥ पर\-प्रयोग\-शान्त्यर्थ सर्वशत्रुनिवृत्तये । चतुर्वर्गार्थ\-सिध्यर्थे विनियोगोऽथ भावना ॥ 5॥ ध्यानम् । रक्ताभं सुप्रसन्नं त्रिनयनममृतोन्मत्त भाषाभिराममं कारुण्याम्भोधिमीशं वरदमभयदं चन्द्ररेखावतंसम् । (शरभमभयदं) शङ्ख\-ध्माताखिलाशा प्रतिहतविधिना भासमानात्म\-भावं (शङ्खध्वानाखिलाशा) सर्वेशं सालुवेशं प्रणतभयहरं पक्षिराजं नमामि ॥ 6॥ (सर्वेशंशालुवेशं) OM श्री शिवः पुरतः पातु मायाधीशस्तु पृष्ठतः । पिनाकी दक्षिणं पातु वामपार्श्वं महेश्वरः ॥ 1॥ शिखाग्रं पातु मे शम्भुर्निटिलं पातु शङ्करः । ईश्वरो वदनं पातु भ्रुवोर्मध्यं पुरान्तकः ॥ 2॥ भ्रुवौ पातु मम स्थाणुः कपर्दी पातु लोचने । शर्वो मे श्रोत्रयोः पातु वागीशः पातु लम्बिकाम् ॥ 3॥ (श्रोत्रके पातु) नासयोर्मे वृषारूढो नासाग्रं वृषभध्वजः । (नासिके, नासाग्रे) स्मरारिः पातु मे ताल्वेरोष्ठयोर्भक्तवत्सलः ॥ 4॥ जिह्वां मम सदा पातु सर्वविद्या प्रदायकः । पातु मृत्युञ्जयो दन्तान्चिबुकं पातु भूतराट् ॥ 5॥ परमेशः कपोलौ मे त्रिकं पातु कपालभृत् । कण्ठं पशुपतिः पातु शूली पातु हनू मम ॥ 6॥ स्कन्धद्वयं हरः पातु धूर्जटि पातु मे भुजौ । भुजसन्धिं महादेव ईशानो मे प्रकूपरे ॥ 7॥ मध्यसन्धी जगन्नाथः प्रकोष्ठे चन्द्रशेखरः । मणिबन्धौ त्रिनेत्रो मे भीमः पातु करस्थले ॥ 8॥ करपृष्ठे मृडः पातु रुद्रोऽगुंष्ठद्वये मम । उमासहायस्तर्जन्यौ भर्गो मे पातु मध्यमे ॥ 9॥ अनामिके करालास्यः कालकण्ठः कनिष्ठिके । गङ्गाधरोऽङ्गुलीपर्वाण्यप्रमेयो नखानि मे ॥ 10॥ वक्षस्तत्पुरुषः पातु कक्षे दक्षाध्वरान्तकः । अघोरो हृदयं पातु वामदेव स्तनद्वयम् ॥ 11॥ भालदृक् जठरं पातु नाभिं नारायणप्रियः । कुक्षौ प्रजाकरः पातु कुक्षिपार्श्वे महाबलः ॥ 12॥ सद्योजातः कटी पातु पृष्ठभागं तु भैरवः । मोहनोजघनं पातु गुदं मम जितेन्द्रियः ॥ 13॥ ऊर्ध्वरेता लिङ्गदेशं वृषणं विश्वमोहनः । ऊरूद्वयं भवः पातु जानुयुग्मं भवान्तकः ॥ 14॥ (ऊरुयुग्मं हरः पातु) हुङ्कारः पातु मे जङ्घे फट्कारो मम गुल्फके । वषट्कारः पादपृष्ठे वौषट्कारोऽङ्घ्रिणस्तले ॥ 15॥ (खट्कारः) स्वाहाकारोऽङ्गुलीपार्श्वे स्वधाकारोऽङ्गुलीर्मम । त्वरितः सर्व सन्धीन्मे रोमकूपाणि सिंहजित् ॥ 16॥ (त्वरितः सन्धिबन्धं मे) त्वचं पातु मनोवेगः कालजिद्रुधिरं मम । पुष्टिदः पातु मे मांसं मेदो मे स्वस्तिदोऽवतु ॥ 17॥ सर्वात्मास्थिचयं पातु मज्जानं मे जगत्प्रभु । (मज्जां मम) शुक्रं वृद्धिकरः पातु बुद्धिं वाचामधीश्वरः ॥ 18॥ मूलाधाराम्बुजं पातु भगवान्शरभेश्वरः । स्वाधिष्ठानमजः पातु मणीपूरं हरिप्रियः ॥ 19॥ अनाहतं सालुवेशोविशुद्धं जीवनायकः । (शालुवेशोविशुद्धं) सर्वज्ञानप्रदोह्याज्ञां ललाटं मे सदाशिवः ॥ 20॥ (प्रदो देवो) ब्रह्मरन्ध्रं महादेवः पक्षिराजोऽखिलात्मवान् । सर्वलोकवशीकारः पातु मां परगर्वजित् ॥ 21॥ वज्र\-मुष्टि\-वराभीतिहस्तः कालाभ्रसन्निभः । विजया सहितः पातु चैन्द्रीं ककुभमग्निजित् ॥ 22॥ शक्ति\-शूल\-कपालासिहस्तः सौदामिनीप्रभः । जयायुतो महाभीमः पातु वैश्वानरीं दिशम् ॥ 23॥ दण्डासि\-मुसलं\-हाल\-पाशाङ्कुश कराम्बुजः । (दण्डासि\-मुसली सीर) यमान्तकोऽजितायुक्तो याम्यीं पातु दिशं ममः ॥ 24॥ (kAmAntako.ajitAyuktRaH दिशं याम्यां सदाऽवतु) खड्ग\-खेटासि\-परशुहस्त\-शत्रुविमर्दनः । (खेटाग्नि) अपराजितया युक्तः सदाव्यान्नैरॄतिं दिशम् ॥ 25॥ पाशाङ्कुश\-धनुर्बाण\-पाणि\-घोणियुतोऽग्रकः । हरिद्राभोऽनिशं पायाद्वारुणीं दिशमात्मजित् ॥ 26॥ ध्वज\-चक्रयुतोदारिभुजो दुर्गा युतोऽर्गलः । (ध्वजछत्रगदाकुन्त) चण्डवेगः शिवः पायात्सततं मारुती दिशम् ॥ 27॥ गदास्त्रग्वरदाभीति कराम्भोज श्रियायुतः । (गदाक्षर) कनकाभो महातेजः पातु कौबेरकीदिशम् ॥ 28॥ त्रिशूलाहि\-कपालाग्निदोस्तलो विद्ययायुतः । भस्मोद्धूलितसर्वाङ्ग ऐशीं पात्वपराजितः ॥ 29॥ (सर्वाङ्गो दिशं पातु शिवप्रियाम्) जपास्त्रक्पुस्तकाम्भोज कमण्डलुं कराम्बुजः । (जपस्रक्) ऊर्ध्वं पातु गिरायुक्तः सर्वभूतहितेरतः ॥ 30॥ शङ्ख\-चक्र\-गदाऽभीति\-हस्तः पद्मायुतोऽव्ययः । कालाञ्जनसमोनीलः पातालं पात्वनारतम् ॥ 31॥ (नीलाञ्जनो) अनुक्ता विदिशः पातु सालुवो नारसिंहजित् । शरभः पातु सङ्ग्रामे युद्धे वैरिकुलान्तकः ॥ 32॥ सर्वसौभाग्यदः पातु जाग्रत्स्वप्नसुषुप्तिषु । सर्वसम्पत्प्रदः पातु धनधान्यादिकं मम ॥ 33॥ सन्तानदः सुतान्पातु दारानायुष्करोऽनिशम् । (पुत्रानायुषकरो) बन्धून्वृद्धिकरः पातु गृहं सर्ववशङ्करः ॥ 34॥ ग्रामं ग्रामेश्वरः पातु राज्यं पातु दिगम्बरः । राष्ट्रं शान्तिकरः पातु राजानं धर्मशासकः ॥ 35॥ मार्गं दुष्टहरः पातु धर्मकर्माणि भैरवः । बटुकः पातु मे सर्वं त्र्यवस्थासु भयेषु च ॥ 36॥ स्पर्श\-वीक्षण\-संयुक्तः प्राणरक्षां मनोजवः । प्रधानमूर्तिभावश्च प्रासादेष्वाशुसिद्धिकृत् ॥ 37॥ साधकः प्रणवं बीजं नमो भगवतेति च । (प्रणवं ध्यायान् ज्वलद्द्विः प्रज्ज्वलद्वयम्) प्रतिनाम चतुर्थ्यन्तं स्पर्श इत्यभिधीयते ॥ 38॥ (प्रत्यावृत्ति चतुर्थ्यन्तं) द्विर्ज्वल\-प्रज्वले साध्यं साधय द्विर्द्वि रक्ष तत् । सर्वदुष्टेभ्यो हुं फट् स्वाहान्त युग्वीक्षणम् ॥ 39॥ स्पृशन् पश्यन् जपं कृत्वा प्रतिस्थानं समाहितः । (स्पर्शं स्पर्शं जपं) प्रार्थयेदखिलं स्वेष्टं हृदिस्थं सालुवेश्वरम् ॥ 40॥ (शालुवेश्वरम्) ये ग्रामघातकाः क्रूराः कपटा दौष्टिका भटाः । (कपटा दुर्मदा ग्रहाः) तस्कराः शत्रवः क्रुद्धा वधे सक्ताः पलाशनाः ॥ 41॥ छद्मचाराः विटाः भ्रष्टास्दिवाचर\-निशाचराः । ते सर्वे पक्षिराजस्य पक्षवातपराहताः ॥ 42॥ स्त्री\-बाल\-सहिताः क्षिप्रं पितृ\-मातृ कुलान्विताः । भग्नचित्ता गतस्थाना यान्तु देशान्तरं स्वयम् ॥ 43॥ (जगस्थाना यान्तु) ये च दुष्टग्रहा रक्षः\-पिशाचाः देवयोनयः । (ये तु दुष्टाहा यक्षाः) चतुःषष्टिगणाः सप्तसप्तत्युन्मादका ग्रहाः ॥ 44॥ (मत्तका ग्रहाः) अष्टाशीति महाभूताः सप्तकोटि महाग्रहाः । नवति ज्वरभेदाश्च शतभेदाश्च कृत्तिकाः ॥ 45॥ (शतभेदाश्च कृत्रिमाः ) पञ्चाशद् गणनाथाश्च नियुता कृत्रिमा ग्रहाः । प्रेतारूढास्त्रयस्त्रिंशत्पिण्डदान परायणाः ॥ 46॥ अयुतं क्षुद्र\-भेदाश्च चत्वारिंशच्छिवाह्वयाः । द्वात्रिंशद्वह्निवक्त्राश्च त्रिंशन्मार्जारवक्त्रकाः ॥ 47॥ चतुःषष्ट्याखुरूपाश्च ये चान्ये क्षुद्रयोनयः । ते सर्वे सालुवेशस्य शङ्ख\-निःस्वन\-मोहिताः ॥ 48॥ (शालुवेशस्य) विषण्णाः खिलतःस्वान्ताः प्राण\-त्राण\-परायणाः । गच्छन्तु सम्प्रयोक्तारो देशान्तरमनिच्छया ॥ 49॥ (सत्प्रयोक्तारो) ये च मूषक\-वैडालाः शुनकोरगवृश्चिकाः । आशीविषाः शिवा व्याला व्याघ्र\-ऋक्षेभसूकराः ॥ 50॥ (शूकराः) गृध्राः श्येनाः खगाः कङ्का दंशका भ्रंशका मृगाः । (काकदंशका भृशका ग्रहाः) एते शरभहस्ताग्र\-नख\-क्षतविमोक्षगाः ॥ 51॥ स्रवद्रक्ततलासिक्ताः शिलातलनिपीडिताः । सम्भिन्नतनवः शीघ्रं नश्यत्खिलदुश्चराः ॥ 52॥ न दंशन्तूरगाः क्वापि नातिवातोऽपि वीजतु । (नातिवातोऽपि धातु च) न दहत्वसहो वह्निरायान्त्वापो न चाधिकाः ॥ 53॥ न वर्षत्वतिवृष्टिश्च न पतत्वशनिः क्वचित् । नाक्रामत्वपमृत्युश्च नास्त्युत्पातं कदाचन ॥ 54॥ न भ्रियन्त्वम्भसि जना न भवत्वशुभं क्वचित् । न वदन्त्वसहं वाक्यं जन्तवो मम देशके ॥ 55॥ नास्ति वैरं तु जन्तूनामन्योऽयं राजके मम । भवन्तु सुखिनः सर्वे नार्यः सन्तु पतिव्रताः ॥ 56॥ (सर्वे सर्वाः सन्तु) सर्वाः सूयन्तु सत्पुत्रान्पुत्रीश्च शुभलक्षणाः । सर्वे देवाश्च नन्दन्तु सन्तु कल्याणकारकाः ॥ 57॥ राजन्वती मही चास्तु राजा भवतु धार्मिकः । ससंस्त्रवं\-पयोगावः फलन्त्वोषधयोऽधिकम् ॥ 58॥ (संस्रवन्तु पयो) भवन्तु फलदा वृक्षाः सिद्धिर्भवतु मेऽखिला । ममास्तु तरसा नूनमात्मज्ञानमचञ्चलम् ॥ 59॥ महाक्रोध\-महालोभाः समदा लोभ मत्सराः । (मोह मत्सराः) न सन्तु क्वापि मे सर्वे भगवन्करुणानिधे ॥ 60॥ (नाक्रामेयुश्च सर्वेश्) शरभेश्वर विश्वेश पक्षिराज दयानिधे । देहि मे ह्यचलां भक्ति प्रणतोऽस्मि पुनः पुनः ॥ 61॥ गौरिवल्लभ कामारे कालकूटविषादन । मामुद्धरापदम्भोधेस्त्रिपुरघ्नान्तकान्तक ॥ 62॥ सालुवेश (शालुवेश) जगन्नाथ सर्वभूतहिते रत । (शालुवेश) पाहि मां तरसा चौरान्दुष्टान्नाशय नाशय ॥ 63॥ (त्राहि मां तरसा घोरान्) कालभैरव विश्वेश विश्वरक्षापरायण । रक्ष मूषक\-चौरेभ्यो धान्यराशिमिमं प्रभो ॥ 64॥ (मूषिकचोरेभ्यो) पक्षिराज महादेव प्रणतार्तिविनाशन । मदीयानि पदार्थानि नित्यं पालय पालय ॥ 65॥ सर्वज्ञ सर्वलोकेश सर्वदुष्टविनाशन । तस्करेण हृतं वस्तु द्रुतं दापय दापय ॥ 66॥ ये मर्मवादिनः क्षुद्राः छिद्रोपद्रवकारकाः । (ये मर्मघातिनः) सर्वाचार\-परिभ्रष्टा मानहीनाश्च रोधकाः ॥ 67॥ (सर्वाचारपरित्यक्ताः) ते सर्वे सालुवेशस्य मुसलायुधचूर्णिताः । (शालुवेशस्य) नश्यन्तु निमिषार्धेन पावकावृततूलवत् ॥ 68॥ ये जना द्रोहिणोऽश्लाघ्यास्त्वकालोचितभाषणाः । (ये जनद्रोहिणोऽल्पाश्च दुरालोचितभाषिणः) सत्कर्म विघ्नकर्तारः शान्त भर्त्सापरायणाः ॥ 69॥ (सत्कर्मविघ्नकर्तारश्चासत्कर्मपरा नराः) ते सालुवेश हस्ताग्र\-खड्गनिर्भिन्नदेहिनः । (शालुवेशहस्ताग्रहस्तनिर्भिन्नदेहिनः) पतन्तु भूतले याम्यां प्राणास्तेषां प्रयान्त्वरम् ॥ 70॥ (प्रयान्तु वै) त्वदङ्घ्रि ध्यान निर्दग्ध पापकोशाय मन्त्रिणे । (पापकोशाय मे शिव) मह्यं द्रुह्यन्ति ये तेषां विभवानि क्षयन्त्वरम् ॥ 71॥ त्वदाचारं परं भक्तं साधकानां विवेकिनम् । य आक्रमन्ति सङ्ग्रामे ते गच्छन्तु पराहताः ॥ 72॥ (आक्रामन्ति च सङ्ग्रामे) त्वदीयेनैव मार्गेण सञ्चरन्तं जपातुरम् । (मार्गेण चरतां जपतां सदा) ये वदन्ति परीवादं भ्रान्ताः शीघ्रं भवन्तु ते ॥ 73 ॥ (परीवादे) त्वद्दासममलं धीरं ये मां तर्जयितुं बलात् । (त्वद्दासमुख्यं मां धीरं तर्जयन्ति बलाच्च ये) मनसा ये न मन्यन्ते तत्स्वान्तं भ्रमतु क्षणात् ॥ 74॥ (मनसा येऽव्मन्यन्ते) मनसा कर्मणा वाचा ये कुर्वन्त्यतिदुःसहम् । ते महाशोकरोगाब्धौ पतन्त्वाशु शिवाज्ञया ॥ 75॥ मदीयानि पदार्थानि गृहीतुं योऽवलोकते । (ग्रहितुं) तत्क्षणादेव नष्टाक्षो भवत्वाश्वीश्वराज्ञया ॥ 76॥ (भवत्वाशु शिवाज्ञया) मदीयं द्रव्यमादाय ये गच्छन्तीह तस्कराः । सिंहारि\-पाश\-सम्बद्धास्ते चरन्तु प्रदक्षिणम् ॥ 77॥ (पाशसम्बन्द्धात् ते) सीमातीताश्च ये चौरा गृहीतद्रव्यसञ्चयाः । (सीमान्तरगताश्चोरा) अवशावयवास्ते तु आगच्छन्तु शिवाज्ञया ॥ 78॥ (च गच्छन्तु शरभाज्ञया) तस्कराः निम्नगातीताः स्वान्त\-धान्य\-धनाधिकाः । (तस्करा येऽपगृह्णन्ति मम धान्यधनादिकम्) पक्षिराजाङ्कुशाकृष्टाः समागच्छन्तु मद्गृहम् ॥ 79॥ (पक्षिराट् क्रोडिकाकृष्टाः समागच्छन्तु ते द्रुतम्) समाहृत\-पदार्थाद्या देशातीताश्च तस्कराः । शरभेश\-हलाकृष्टास्ते आगच्छन्तु वै द्रुतम् ॥ 80॥ चौरा ग्रहीतुमुद्युक्ताः समागच्छन्ति मद्गृहे । ते सालुवेशपक्षोत्थवातैर्गच्छन्तु सत्वरम् ॥ 81॥ (शालुवेशपक्षोत्थवातैर्गच्छन्तु) शान्तं विवेकिनं भक्तं त्वदङ्घ्रि ध्यानतत्परम् । ब्रुवन्ति ये सहप्राणास्तेषां यान्ति यमीं पुरीम् ॥ 82॥ (द्रुह्यन्ति य इह प्राणास्तेषां यान्तु यमं शिव) षट्त्रिंशत्कोष्टके यन्त्रे रेखाशूलाग्रसाध्यके । स्वेच्छामन्त्रं लिखित्वा तु जपेदाराध्य साधकः ॥ 83॥ मध्ये पाशाङ्कुशे वह्नि साध्य नाम लिखेत्क्रमात् । उदङमुखः सहस्त्रं तु रक्षणाय जपेन्निशिः ॥ 84॥ नष्टाहरणके पञ्चरात्रं पश्चिम\-दिङ्मुखः । मारणे सप्तरात्रं तु दक्षिणाभिमुखो जपेत् ॥ 85॥ रोगनिग्रहणे चाष्टरात्रमाग्नेयदिङ्मुखः । इति गुह्यं महामन्त्रं परमं सर्वसिद्धिदम् ॥ 86॥ शरभेशाख्यकवचं चतुर्वर्गफलप्रदम् । प्रत्यहं प्रतिपक्षं वा प्रतिमासमथापि वा ॥ 87॥ यो जपेत्प्रतिवर्षं वा वरेण्यः स शिवो भवेत् । एवं हि जपतः पुंसां पातकं चोपपातकम् ॥ 88॥ तत्सर्वं लयमाप्नोति रविणा तिमिरं यथा । दशाब्दं यो जपेन्नित्यं प्रातरुत्थाय साधकः ॥ 89॥ सर्वसिद्धिं समाश्लिष्य देहान्ते स शिवो भवेत् । (सर्वसिद्धिं समाश्रित्य) त्रिकालं ध्यानपूर्वं तु जपेद्द्वादशवार्षिकम् । कायेनानेन सो देवि जीवन्मुक्तो भवेन्नरः ॥ 90॥ (जीवन्मुक्तो भवेच्छिवे) शतवारं जपेन्नित्यं मण्डलं यो वरानने । सोऽणिमादिगुणान्प्राप्य विचरेत्स्वेच्छया सदा ॥ 91॥ अतलादिधरण्यादि भुवनानि चतुर्दश । (अतलादिधरण्यन्तर्भुवनेषु तथोपरि) विचरेत्कामतः सर्वैः पूज्यमानो यथासुखम् ॥ 92॥ (विचरेत्कामगः) त्रिमासं यो जपेन्नित्यमष्टोत्तरसहस्रकम् । सहसा शरभेशस्य सारूप्यं लभतेऽम्बिके ॥ 93॥ षण्मासं यो जपेद्देवि प्रयतस्तु दृढव्रतः । मद्रूपधारको मर्त्यः सर्वसिद्धिप्रदायकम् ॥ 94॥ (मद्रूपधारकैर्मत्यैः सहसिद्धिप्रदायकैः) मम लोके सम्पूज्यो विष्णुलोके विशेषतः । ब्रह्मलोके च रमते सर्वत्र न निवार्यते ॥ 95॥ इन्द्राग्नियमरक्षेशजलेशपवनैः सह । सोमेशैः सह रुद्रेशैर्दिशाम्पालैः स पूज्यते ॥ 96॥ (सोमेशानकलक्ष्मीशैर्दिशाम्) आदित्य\-सोम\-पृथ्वीज\-बुध\-श्रीगुरु\-भार्गवैः । पूज्यते स ग्रहैः सर्वैस्सशनि\-राहु\-केतुभिः ॥ 97॥ भृग्वङ्गिरः\-पुलस्त्यैश्च\-पुलहात्रि मरीचिभिः । (पुलहादि) दक्ष\-कश्यप\-भृग्वाद्यैर्योगिभिश्च स पूज्यते ॥ 98॥ (दक्षकाश्यपक्रत्वब्जयोनिभिः स च पूज्यते) भैरवैर्वसुभी रुद्रैरादित्यैर्बालखिल्यकैः । दिग्गजैश्च महानागैर्दिव्यास्त्रैर्दिव्यवाहनैः ॥ 99॥ माहेश्वरैर्महारत्नैः कामधेनु\-सुरद्रुमैः । सरिद्भिः सागरैः शैलैर्देवताभिस्तपोधनैः ॥ 100॥ दानवै राक्षसैः क्रूरैः सिद्ध\-गन्धर्व\-किन्नरैः । यक्ष\-विद्याधरैर्नागैरप्सरोभिश्च पूज्यते ॥ 101॥ अपस्मार\-ग्रहैर्भीमैरुन्मतैर्ब्रह्मराक्षसैः । वेतालैः खेचरैर्मर्त्यैः कूष्माण्डै राक्षसग्रहैः ॥ 102॥ (खेचरैर्क्रूरैः) ज्वालावक्त्रैस्तमोहारैः स्त्रीग्रहैः पावकग्रहैः । भूत\-प्रेत\-पिशाचाद्यैर्ग्रहैः सर्वैः स पूज्यते ॥ 103॥ ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैरन्यैश्च जातिभिः । (शुद्रैरन्यैश्च मानवैः) पशु\-पक्षि\-मृग\-व्यालैः पूज्यते सर्वजन्तुभिः ॥ 104॥ किमत्र बहुना देवि तव वक्ष्येऽहं यथातथम् । मया च विष्णुना चैव विश्वकर्त्रा च कल्प्यते ॥ 105॥ (विश्वकर्त्रा च पाल्यते) भवत्या च गिरा लक्ष्म्या ब्रह्माण्याद्यष्टमातृभिः । गणेश्वरादियोगीन्द्रैर्योगिनीभिः स पाल्यते ॥ 106॥ य इदं प्रजपेद्भक्त्या तस्यासाध्यं न विद्यते । कवचेन्द्र महामन्त्रं जपेत्तस्मादनुत्तमम् ॥ 107॥ उच्चाटने मरुद्वक्त्रो विद्वेषे राक्षसाननः । प्रागाननोऽभिवृद्धौ तु सर्वेष्वीशानदिङ्मुखः ॥ 108॥ यो जपेत्कवचं नित्यं त्रिकालं ध्यानपूर्वकम् । सर्वसिद्धिमवाप्नोति सहसा साधकोत्तमः ॥ 109॥ श्रीदेव्युवाच । देव देव महादेव शिव कारुण्यवारिधे । पाहि मां प्रणतं स्वामिन्प्रसीद सततं मम ॥ 110॥ सर्वार्थसाधनोपाय सर्वैश्वर्यप्रदायक । समस्तापत्प्रतीकार चन्द्रशेखर ते नमः ॥ 111॥ यत्कृत्यं तन्नकृतं यदकृत्यं कृत्यवदाचरितम् । उभयोः प्रायश्चित्तं शिव तव नामाक्षरद्वयोच्चरितम् ॥ 112॥ (नामाक्षरद्वितयम्) ॥ इति श्री आकाशभैरवकल्पे प्रत्यक्षसिद्धिप्रदे उमामहेश्वरसंवादे शरभकवचं सम्पूर्णम् ॥ ॥ आकाशभैरवकल्पम् । एकचत्वारिंशोऽध्यायः ॥ इति श्रीशरभेश्वरकवचं अथवा श्रीशरभकवचं सम्पूर्णम् । ## Encoded by Sivakumar Thyagarajan Proofread by Sivakumar Thyagarajan, PSA Easwaran, Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}