% Text title : Shri Sharabheshvara Mantravidhana Evam Stotram % File name : sharabheshvaramantravidhAna.itx % Category : shiva, mantra % Location : doc\_shiva % Proofread by : Aruna Narayanan % Latest update : December 24, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Sharabheshvara Mantravidhana Evam Stotram ..}## \itxtitle{.. shrIsharabheshvaramantravidhAna ..}##\endtitles ## mantra\-विधान\- विनियोगः \- अस्य श्रीशरभेश्वर\-मन्त्रस्य वामदेवऋषिः अतिजगतीछन्दः श्रीशरभो देवता OM खं बीजं स्वाहा शक्तिः मम कार्यसिद्ध्यर्थे जपे विनियोगः । ऋष्यादिन्यास\- OM वामदेवऋषये नमः (शिरसि) , OM अतिजगतीछन्दसे नमः (मुखे), OM श्रीशरभेश्वरदेवतायै नमः (हृदये), OM खं बीजाय नमः (गुह्ये), स्वाहा शक्तये नमः (पादयोः), विनियोगाय नमः (सर्वाङ्गे) ॥ करन्यासः\- OM खें खां खं फट् अङ्गुष्ठाभ्यां नमः । प्राणग्रहसि प्राणग्रहसिहुं फट् तर्जनीभ्यां नमः । सर्वशत्रुसंहारकाय मध्यमाभ्यां नमः । शरभसालुवाय अनामिकाभ्यां नमः । पक्षिराजाय कनिष्ठिकाभ्यां नमः । हुं फट् स्वाहा करतलकरपृष्ठाभ्यां नमः ॥ हृदयादिन्यासः\- OM खें खां खं फट् हृदयाय नमः । प्राणग्रहसि शिरसे स्वाहा । सर्वशत्रुसंहारकाय शिखायै वषट् । शरभसालुवाय कवचाय हुम् । पक्षिराजाय नेत्रत्रयाय वौषट् । हुं फट् स्वाहा अस्त्राय फट् ॥ ध्यानम्\- मृगस्त्वर्धशरीरेण पक्षाभ्यां चञ्चुना द्विजः । घोरवक्त्रश्चतुष्पाद ऊर्ध्वनेत्रश्चतुर्भुजः ॥ कालान्तदहनः पुण्यो नीलजीमूतनिस्वनः । अरिस्तद्दर्शनादेव विनष्टबलविक्रमः ॥ सटाछटोग्ररूपाय पक्षविक्षिप्तभूभृते । अष्टपादाय रुद्राय नमः शरभमूर्तये ॥ अथवा\- चन्द्रार्काग्निस्त्रिदृष्टिः कुलिशवरनखश्चञ्चलोत्युग्रजिह्वः, काली दुर्गा च पक्षौ हृदयजठरगौ भैरवो जठराग्निः । ऊरुस्थौ व्याधिमृत्यू शरभवरखगश्चण्डवातातिवेगः, संहर्त्ता सर्वशत्रून् स जयति शरभः सालुवः पक्षिराजः ॥ इस प्रकार ध्यान करके निम्नलिखित मन्त्र का जप करें\- OM खें खां खं फट् प्राणग्रहसि प्राणग्रहसि हुं फट् सर्वशत्रुसंहारकाय शरभसालुवाय पक्षिराजाय हुं फट् स्वाहा । एक अन्य मन्त्र इस प्रकार भी है\- OM नमोऽष्टपादाय सहस्रबाहवे द्विशिरसे त्रिनेत्राय द्विपक्षायाग्निवर्णाय मृगविहङ्गरूपाय वीरशरभेश्वराय OM । स्तोत्र\-पाठ निम्नलिखित है\-जप के पश्चात् अथवा केवल स्तोत्र का पाठ भी किया जा सकता है । रात्रि में तीन पाठ नित्य करने से विशेष लाभ होता है । निग्रह\-दारुण\-सप्तकं \\- कोपोद्रेकाति\-निर्यन् निखिलपरिचरत् ताम्रभारप्रभूतं, ज्वालामालाग्रदग्धस्मरतनुसकलं त्वामहं शालुवेश ! | याचे त्वत्पादपद्मप्रणिहितमनसं द्वेष्टि मां यः क्रियाभि\- स्तस्य प्राणप्रयाणं परशिव भवतः शूलभिन्नस्य तूर्णम् ॥ 1॥ शम्भो ! त्वद्धस्तकान्तक्षतरिपुहृदयान्निःस्रवल्लोहितौघं, पीत्वा पीत्वातिदीर्घा दिशि\-दिशि विचरास्त्वद्गणाश्चण्डमुख्याः । गर्जन्तु क्षिप्रवेगा निखिलजयकरा भीकराः खेललोलाः, सन्त्रस्ता ब्रह्मदेवाः शरभ खगपते ! त्राहि नः शालुवेश ॥ 2॥ सर्वाद्यं सर्वनिष्ठं सकलभयहरं त्वत्स्वरूपं हिरण्यं, याचेऽहं त्वाममोघं परिकरसहितं द्वेष्टि मां यः क्रियाभिः । श्रीशम्भो त्वत्कराब्जस्थितकुलिशवराघातवक्षःस्थलस्य, प्राणाः प्रेतेशदूत ग्रहगणपरिखाः क्रोशपूर्वं प्रयान्तु ॥ 3॥ द्विष्मः क्षोण्यां वयं यांस्तव पदकमलध्याननिर्धूततापाः, कृत्याकृत्यैर्विमुक्ता विहगकुलपते ! खेलया बद्धमूर्तेः । तूर्णं त्वत्पादपद्मप्रधृतपरशुना तुण्डखण्डी\-कृताङ्ग\- स्तद्द्वेषी यातु याम्यं पुरमतिकलुषं कालपाशाग्रबद्धः ॥ 4॥ भीमश्रीशालुवेश ! प्रणतभयहर प्राणजिद् दुर्मदानां, याचेऽहं चास्य वर्गप्रशमनमिह ते स्वेच्छया बद्धमूर्तेः । त्वामेवाशु त्वदङ्घ्र्यष्टकनखविलसद्ग्रीवजिह्वोदरस्य, प्राणा यान्तु प्रयाणं प्रकटितहृदयस्यायुरल्पायतेश ॥ 5॥ श्रीशूलं ते कराग्रस्थितमुसलगदावृत्तवात्याभिघाताद्, यातायातारियूथं त्रिदशरविघनोद्धूतरक्तच्छटार्द्रम् । सद्दृष्ट्वाऽऽयोधने ज्यामखिलसुरगणाश्चाशु नन्दन्तु नाना\- भूता वेतालपूगः पिबतु तदखिलं प्रीतचित्तः प्रमत्तः ॥ 6॥ अल्पं दोर्दण्डबाहुप्रकटितविनमच्चण्डकोदण्डमुक्तै\- र्बाणैर्दिव्यैरनेकैः शिथिलितवपुषः क्षीणकोलाहलस्य । तस्यप्राणावसानं परशरभ विभोऽहं त्वदिज्या\-प्रभावै\- स्तूर्णं पश्यामि यो मां परिहसति सदा त्यादिमध्यान्तहेतो ॥ 7॥ इति निशि प्रयतस्तु निरासनो मममुखः शिवभावमनुस्मरन् । प्रतिदिनं दशवारदिनत्रयं जपति निग्रह\-दारुणसप्तकम् ॥ 8॥ इति गुह्यं महाबीजं परमं रिपुनाशनम् । भानुवारं समारभ्य मङ्गलान्तं जपेत् सुधीः ॥ 9॥ इत्याकाशभैरव\-कल्पे प्रत्यक्षसिद्धिप्रदे नरसिंहकृता शरभस्तुतिः समाप्ता । श्रीशरभेश्वरप्रार्थना रुद्रः पिङ्गल\-कुन्तलस्त्रिनयनोऽत्युग्रः सपक्षो हरिः, सर्पालङ्करणस्तथाऽष्टचरणस्तुर्यः शुकः सालुवः । क्षोभं श्रीनरसिंहजं शमयितुं नीतावतारो हरः, पायाद् श्रीशरभेश्वरो विहगराट् सर्वार्थदः शङ्कर ॥ काली दुर्गा पक्षयोर्यस्य संस्थे, स्वान्ते साक्षात् सुन्दरीराजमाना । क्षोभं यातः श्रीनृसिंहो यतस्तं, देवं भीम सालुवाख्यं नमामः ॥ इति श्रीरुद्रयामले तन्त्रे श्रीशरभेश्वरस्तुतिः एवं प्रार्थना समाप्ता । ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}