शिवाष्टकम् ४

शिवाष्टकम् ४

जय शङ्कर शान्त शशाङ्करुचे रुचितार्थद सर्वद सर्वरुचे । शुचिदत्तगृहीतमहोपहृते हृतभक्तजनोद्धततापतते ॥ १॥ ततसर्वहृदम्बरवरदनुते नतवृजिनमहावनदाहकृते । कृतविविधचरित्रतनो सुतनो तनु विशिखविशोषणधैर्यनिधे ॥ २॥ निधनादिविवर्जितकृतनतिकृत्कृतविहितमनोरथपन्नगभृत् । नगभर्तृसुतार्पितवामवपुः स्ववपुःपरिपूरितसर्वजगत् ॥ ३॥ त्रिजगन्मयरूप विरूपसुदृगृगुदञ्चनकिञ्चनकृद्धुतभुक् । भवभूतपते प्रमथैकपते पतितेष्वतिदत्तकरप्रसृते ॥ ४॥ प्रसृताखिलभूतलसंवरणप्रणवध्वनिसौधसुधांशुधर । गिरिराजकुमारिकया परया परितः परितुष्ट नतोऽस्मि शिव ॥ ५॥ शिव देव महेश गिरीश विभो विभवप्रद शर्व शिवेश मृड । मृडयोडुपतीध्रजगत्त्रितयं कृतयन्त्रण भक्तिविघातकृताम् ॥ ६॥ न कृतान्तत एष बिभेमि हर प्रहराशु ममाघममोघमते । न मतान्तरमन्यमवैमि शिवं शिवपादनतेः प्रणतोऽस्मि ततः ॥ ७॥ विततेऽत्र जगत्यखिलाघहरं परितोषणमेव परं गुणवत् । गुणहीनमहीनमहावलयं लयपावकमीश नतोऽस्मि ततः ॥ ८॥ इति स्तुत्वा महादेवं विररामाङ्गिरःसुतः । व्यतरच्च महादेवः स्तुत्या तुष्टो वरान् बहून् ॥ ९॥ इति शिवाष्टकं समाप्तम् ॥ Proofread by PSA Easwaran
% Text title            : shivAShTakam 4
% File name             : shivAShTakam4.itx
% itxtitle              : shivAShTakam 4 (jaya shaNkara shAnta shashANkaruche)
% engtitle              : shivAShTakam 4
% Category              : aShTaka, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Description-comments  : Devi book stall, Kodumgallur, Kerala
% Source                : Sthothra Rathnaakaram, edited by N. Bappuravu, 2010
% Latest update         : August 6, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org