% Text title : Nandikeshaproktam Shivadhvanrahasyam % File name : shivAdhvanrahasyaMnandikeshaproktam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 43| 66-75 || % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Nandikeshaproktam Shivadhvanrahasyam ..}## \itxtitle{.. nandikeshaproktaM shivAdhvanrahasyam ..}##\endtitles ## sashivaM hR^idi sAdhu shIlayantaH shivapa~nchAkSharamakSharaM japantaH | girishAya hitArthamarpayantaH shivameva prayatAH prayAnti santaH || 1|| girishAhitamarthamardayantaH shivapUjArthamihArthamarthayantaH | shivamArgaratAn prachArayantaH shivameva prayatAH prayAnti santaH || 2|| shivashAstraratAn parIkShayantaH shivapUjAniratAn pramodayantaH | shivameva surottamaM vadantaH shivameva prayatAH prayAnti santaH || 3|| shivapUjanapuNyamAcharantaH shivapUjAniyamAn pratIkShayantaH | shivabhaktivirodhamAkShipantaH shivameva prayatAH prayAnti santaH || 4|| shivabhaktinidhAnamArjayantaH shivabhaktyambunidhIn pravardhayantaH | shivabhaktirasaM prabodhayantaH shivameva prayatAH prayAnti santaH || 5|| shrutibodhitabhUtimudvahantaH shrutarudrAkShavibhUShaNaM vahantaH | shivali~Ngamasa~NgamarchayantaH shivameva prayatAH prayAnti santaH || 6|| smarashAsakameva saMsmaranto bhagavantaM bhavameva bhAvayantaH | bhavabhUtabhayAni saMharantaH shivameva prayatAH prayAnti santaH || 7|| shivanAmasudhAnidhiM pibantaH shivamUrtiM hR^idi santataM bhajantaH | shivasundaramandire vasantaH shivameva prayatAH prayAnti santaH || 8|| tripurAripureShu sa~ncharantaH tripurArAtikathAM vichArayantaH | tridasheshavidheyamAcharantaH shivameva prayatAH prayAnti santaH || 9|| navaratnanutiM muhuH paThanto navachandrAbharaNaM vilokayantaH | navakhaNDamahIM prashAsayantaH shivameva prayatAH prayAnti santaH || 10|| || iti shivarahasyAntargate nandikeshaproktaM shivAdhvanrahasyaM sampUrNam || \- || shrIshivarahasyam | harAkhyaH tR^itIyAMshaH | pUrvArdham | adhyAyaH 43| 66\-75 || ## - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 43. 66-75 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}