% Text title : Rambhaproktam Shivanugrahaphalasvarupashivabhaktiprasadavarnanam % File name : shivAnugrahaphalasvarUpashivabhaktiprasAdavarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shivarahasyam | हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 32 | 149-168 ॥ % Latest update : January 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rambhaproktam Shivanugrahaphalasvarupashivabhaktiprasadavarnanam ..}## \itxtitle{.. रम्भाप्रोक्तं शिवानुग्रहफलस्वरूपशिवभक्तिप्रसादवर्णनम् ..}##\endtitles ## आशास्या भक्तिरस्माकमीदृशी खलु दुर्लभा । वाञ्छयापि न तत्प्राप्तिर्मुनीनामपि दुर्लभा ॥ 149॥ तपो घोरतरं प्राप्तं वनेषु मुनिपुङ्गवैः । तथापि तादृशी भक्तिर्न प्राप्ता तत्तपस्यया ॥ 150॥ अपाराण्यपि दानानि कृतानि जगतीतले । भूपालैस्तादृशी भक्तिः न प्राप्ता शङ्करे खलु ॥ 151॥ गोकोटीनां प्रदानेन तादृशी भक्तिरीश्वरे । न भवत्येव सहसा शङ्करानुग्रहं विना ॥ 152॥ तुला कोटिप्रदानैर्वा तादृशी भक्तिरीश्वरे । न भवत्येव सहसा शङ्करानुग्रहं विना |||। 153॥ रत्नराशिप्रदानेन तादृशी भक्तिरीश्वरे । न भवत्येव सहसा शङ्करानुग्रहं विना ॥ 154॥ रत्नाभरणदानैर्वा तादृशी भक्तिरीश्वरे । न भवत्येव सहसा शङ्करानुग्रहं विना ॥ 155॥ दुकूलगिरिदानैर्वा तादृशी भक्तिरीश्वरे । न भवत्येव सहसा शङ्करानुग्रहं विना ॥ 156॥ दिव्यचन्दनदानैर्वा तादृशी भक्तिरीश्वरे । न भवत्येव सहसा शङ्करानुग्रहं विना ॥ 157॥ कर्पूरराशिदानैर्वा तादृशी भक्तिरीश्वरे । न भवत्येव सहसा शङ्करानुग्रहं विना ॥ 158॥ घृतकम्बलदानैर्वा तादृशी भक्तिरीश्वरे । न भवत्येव सहसा शङ्करानुग्रहं विना ॥ 159॥ कन्याकोटिप्रदानैर्वा तादृशी भक्तिरीश्वरे । न भवत्येव सहसा शङ्करानुग्रहं विना ॥ 160॥ गजकोटिप्रदानैर्वा तादृशी भक्तिरीश्वरे । न भवत्येव सहसा शङ्करानुग्रहं विना ॥ 161॥ वाजिकोटिप्रदानैर्वा तादृशी भक्तिरीश्वरे । न भवत्येव सहसा शङ्करानुग्रहं विना ॥ 162॥ अन्नराशिप्रदानैर्वा तादृशी भक्तिरीश्वरे । न भवत्येव सहसा शङ्करानुग्रहं विना ॥ 163॥ केन स्वरूपेण महेश्वरोऽपि भक्तावनाशाय करोति यत्नम् । केनापि न ज्ञायत एव नूनं तज्ज्ञानमप्यक्षयपुण्यहेतुः ॥ 164॥ धन्याः कृतार्थाश्च शिवार्चनेन भवन्ति मुक्ताश्च महाघबन्धात् । संसारबन्धोऽपि स नाशमेति महेशलिङ्गार्चनपुण्यलेशात् ॥ 165॥ धर्मास्तु सन्त्येव सहस्रशोऽपि किं तैः फलं शङ्करपूजनेन । यद्यद्भवेत् तत्सममप्यनल्पं न पुण्यमित्यस्ति मतिस्वभावात् ॥ 166॥ अहो महद्भाग्यफलप्रदाने समर्थमेतद्गिरिशार्चनं हि । इदं कथं पुण्यमहाब्धिपूरैर्विना भविष्यत्यतिदुर्लभत्वात् ॥ 167॥ एतल्लिङ्गविलोकनेन बहुधा नष्टेषु पापेष्वियं तल्लिङ्गे बहुपुण्यराशिरधुना क्षिप्तस्ततः शङ्करः । सन्तुष्टो गिरिशः स्वभावतः इति ज्ञेयः स लिङ्गार्चनात् प्रीतः स्यादिति तस्य दिव्यमहिमा ज्ञेयः कथं मादृशैः ॥ 168॥ ॥ इति शिवरहस्यान्तर्गते रम्भाप्रोक्तं शिवानुग्रहफलस्वरूपशिवभक्तिप्रसादवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 32| 149\-168 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . उत्तरार्धम् . अध्यायः 32. 149-168 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}