% Text title : Astikaproktam Shivaradhanaparipurnatanubhavavarnanam % File name : shivArAdhanaparipUrNatAnubhavavarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shivarahasyam | हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 28 | 23-107 ॥ % Latest update : January 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Astikaproktam Shivaradhanaparipurnatanubhavavarnanam ..}## \itxtitle{.. आस्तिकप्रोक्तं शिवाराधनपरिपूर्णतानुभववर्णनम् ..}##\endtitles ## \- आस्तिकविष्णुसंवादे \- आस्तिकः \- वेदैर्वदान्योत्तममीशमेकं मत्वा महादेवमुपाश्रितोऽहम् । स एव मे सर्ववरप्रदाता दाता वराणां वरदोत्तमोऽयम् ॥ 85॥ यं यं वाञ्च्छति शाम्भवः प्रतिदिनं तं तं प्रयच्छत्युमा\- कान्तः सन्ततमन्तकान्तक इति ख्यातो य एव श्रुतौ । तस्मिन् मे वरदोत्तमे सति मनो दैन्यं न जानात्यतः किं मे दुर्लभमस्ति शङ्करपदध्यानेन तन्मे मनः ॥ 86॥ यो दाताःजगतां तवापि कमलाकान्तामराधीश्वरो गौरीचारुपयोधराधरमहाहाराबलीलया । लोकान् पालयति स्वभावविभवस्तद्वैभवस्या\- वधिर्नास्त्येवेति स एव मे वरद इत्यन्यं न मन्यामहे ॥ 87॥ स्वप्ने वा गिरिजामनोहरपदाम्भोजार्चनान्मे मनो नैवासीद्विरतं न चान्यभञ्जनासक्तं प्रमत्तं च न । तेनैवेप्सितसिद्धिरित्यपि मतिवृद्धिं प्रयात्येव मे दैत्यारातिरुमापतिः शरणमित्यन्यं न मन्यामहे ॥ 88॥ यद्दौवारिकदण्डमण्डलकशाधातादिभीतो भवानादावेव चतुर्मुखोऽपि स शचीनाथोऽपि तं केवलम् । याचे याचककल्पभूरुहमहं मोहं विहायाधुना मोहध्वान्तविनाशके सति शिवेत्यन्यं न मन्यामहे ॥ 89॥ अस्माकं गिरिजामनोहरहरापारादरात्यादरे शान्ते शान्ततरं निरन्तरमुमाकान्तानुरक्ते सति । अन्यस्मात् किमपेक्षितं किमपि न न्यूनं जगन्मण्डले पीयूषांशुकलावतंसभजनादन्यन्न मन्यामहे ॥ 90॥ स्मृत्वा जनाजराभिघातनिहताः शर्वान्यसंसेवनात् श्रान्तं मे मन एव तावदधुना तेभ्यो निवृत्तं ततः । भूयस्तत्पदसेवनं न कुरुते तुच्छ्रत्वबुद्ध्या षरं तांस्त्यक्त्वा शिवपूजनं परमतोऽप्यन्यं न मन्यामहे ॥ 91॥ मृत्युर्यस्य जरादिजन्मजनितं दुःखं न यस्याभवत् तं मृत्युञ्जयमेकमेव शरणं प्राप्ताः सदा सादरम् । तस्मिन्नेव वदान्यनायकवरे गौरीविहारे षरे इत्थं क्रीडति तेन सिद्धिरभितोऽप्यन्यं न मन्यामहे ॥ 92॥ यावद् भ्रान्तिरभूत् पुराऽतिविषमा तावत्पराराधने\- प्यासक्तं त्वयि जन्ममृत्युवशगे ज्ञाते निवृत्तं मनः । को वा जन्मजराविहीन इति तच्चित्तं विचार्याधुना श्रीमृत्युञ्जयचिन्तने विरतमित्यन्यं न मन्यामहे ॥ 93॥ को वा रत्नविशेषनिर्मितलसत्पात्रस्य दुग्धं शिवे दत्तं शर्करया समेतमनघेनाज्येन युक्तं परम् । त्यक्त्वा क्षारजलं पिबत्यनुदिनं तस्माछिवान्यः सुरो नोपास्योऽपि न तेन वाक्फलमतोऽप्यन्यं न मन्यामहे ॥ 94॥ को वा मेरुशरापनं त्रिनयनं गौरीविहारादर\- व्याख्यानप्रवणप्रसाधनधनं कैलाससिंहासनम् । त्यक्त्वाऽन्यामरसेवनाय यतते भीतो यथा भीतितः प्राप्नोत्येव विमोहितः प्रकृतितोऽप्यन्यं न मन्यामहे ॥ 95॥ कः प्राप्यापि सुधाब्धितीरमसकृद्धीरः पिपासातुरः तत्क्षीरं परिहाय दुर्मतियुतः क्षीराम्बुराशिं व्रजेत् । तस्माद्देवशिखामणिं सुरमणिं श्रीशूलपाणिं मनः त्यक्त्वान्यं न भजत्यपि स्वयमतोऽप्यन्यं न मन्यामहे ॥ 96॥ किं कष्टान्यपि विस्मृतानि भवता विश्वेश्वराराधन\- त्यागात् सायमिमं गतैव कमला सिन्धुं ततः पीडया । तन्निर्मन्थनकालकूटकलितज्वालाकुलः कृष्णतां प्राप्तोऽसि स्मर तत्परं स्मृतमतोऽप्यन्यं न मन्यामहे ॥ 97॥ त्वं घोरे विपिने वराहवपुषा लक्ष्मीविहीनस्तदा तद्वन्याशनजीवनः शिवपदाम्भोजार्चनानादरात् । तत् किं विस्मृतमेव तत्स्मर पुनः तेनापि लज्जा न किं ते तावद्वद तेन तावदधुना त्वन्यं न मन्यामहे ॥ 98॥ स्वत्वं वस्तुषु भूतलेऽपि विदितं विश्वेश्वरस्येत्यतः सर्वे तस्य स एव तावदसकृद् दाता वदान्योत्तमः । तस्मादेव समस्तवस्तुनिचयप्राप्तिस्तदन्यस्य किं स्वत्वं वस्तुषु केष्वपीत्यपि मितेरन्यं न मन्यामहे ॥ 99॥ भक्ताभीप्सितवस्तुजातमसकृद्दत्वा पुनर्वाञ्छितं भक्तस्यास्ति किमित्यनक्षणमुमाकान्तो विचार्यादरात । दातृत्वव्यसनेन दातुमभितो वाञ्छत्यपूर्वं फलं लिङ्गाराधनतत्पराद्य सततोप्यन्यं न मन्यामहे ॥ 100॥ वाञ्छा यत्र न सर्वथा न विदितं नापि श्रुतं सर्वथा तद्दातुं शिवपूजकाय यतते मृत्युञ्जयः सर्वथा । तं देवोत्तममप्रयासफलदं त्यक्त्वा तदन्यं मनो गन्तुं वाञ्च्छति तुछमित्यपि कदाप्यन्यं न मन्यामहे ॥ 101॥ मातेवाशु शरीरपोषणरतो लिङ्गार्चकानां सदा विश्वेशः स पिता पितेव विहिते भक्तिं नियुङ्क्ते पुनः । स्नेहाम्भोनिधिमालया परिवृतं भक्तं करोत्येव तं त्यक्त्वा तावदुमासहायमधुना त्वन्यं न मन्यामहे ॥ 102॥ अस्मत्पूर्वजपूर्वजार्चितमहापुण्याम्बुराशेः फलं संवृत्तं फलमित्यवैमि बहुधा यस्मादुमावल्लभः । अस्माकं फलदैवतं परहितं कर्तुं समर्थः सदा तस्मादेव हितार्थलाभकथनादन्यं न मन्यामहे ॥ 103॥ धन्यानां शिव एव दैवतमिति ज्ञातं शिवप्रार्थनं धन्या एव परं विहाय सकलं संसाररूपं फलम् । नित्यं निर्मलचेतसोऽप्यविकलं कुर्वन्त्युदाराः फलं हारा एव हरात्परं परतरं त्वन्यं न मन्यामहे ॥ 104॥ सम्प्राप्यापि शिवार्चनेन सकलं सर्वः शिवाराधनो\- पायः प्राप्त इति प्रभूतविभवाः कुर्वन्ति लिङ्गार्चनम् । तस्मादप्यमितं फलं पुनरुमाकान्तादवाप्यं ततः शान्ता एव शिवं प्रयान्ति तमतोप्यन्यं न मन्यामहे ॥ 105॥ यद्बिल्वदलमप्युमापतिरतिप्रीत्या गृहीत्वा नवं जीर्णं वा त्रुटितं च नीरसमपि श्रेयस्करं केवलम् । मत्वा सर्वधराधिनाथविनतं दीनं करोत्यादरात् अन्ते मुक्तिमपि प्रयच्छति ततोप्यन्यं न मन्यामहे ॥ 106॥ श्रीकण्ठाद्गिरिराजराजतनयामेरुस्फुरच्छीकरात् हारश्रीपरिहारदक्षविलसद्वक्षोजवक्षःस्थलात् । इन्द्रादिप्रतिपक्षदक्षदलनात् भालानलाक्षात् परं स्वप्ने वा मरणेऽपि वा स्वकरणैरन्यं न मन्यामहे ॥ 107॥ ॥ इति शिवरहस्यान्तर्गते आस्तिकप्रोक्तं शिवाराधनपरिपूर्णतानुभववर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 28| 23\-107 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . उत्तरार्धम् . अध्यायः 28. 23-107 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}