% Text title : Vishnuproktam Shivaradhanopadesham % File name : shivArAdhanopadeshamviShNuproktaM.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 16 | 6-20.1|| % Latest update : April 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vishnuproktam Shivaradhanopadesham ..}## \itxtitle{.. viShNuproktaM shivArAdhanopadesham ..}##\endtitles ## shivArAdhanasaMsakto dAvAnalagato.api san | duHkhaM sarvAtmanA brahmanna prApnoti na saMshayaH || 6|| asmAbhiH shivapUjAyAM yatnaH kAryo.atibhaktitaH | sha~NkarAbhyarchanAdeva sarvAH sidhyanti siddhayaH || 7|| tathAcha sha~Nkarasyaiva pUjAM kurmo nirantaram | smartavyaH sha~Nkaro nityaM shaM karotIti sha~NkaraH || 8|| shaM nAmAnalpamavyaktaM sukhaM nirvachanAtigam | satataM yasya jihAne sha~Nkaretyasti nAma saH || 9|| duHkhabhA~Nna bhavatyeva satyaM satyaM na saMshayaH | tripuNDradhAraNaM kR^itvA mahAdevamanusmaran || 10|| yo yAti yatra tatraiva mahAdevo.adhitiShThati | mahAdeva mahAdeva mahAdeveti vAdinam || 11|| vatsaM gauriva gaurIsho dhAvantamanudhAvati | mahAdeva mahAdeva mahAdevetyayaM dhvaniH || 12|| sudhiyo muktikAntAyAH pANigrahaNaDiNDimaH | mahAdeva mahAdeva mahAdevetyayaM dhvaniH || 13|| apamR^ityuharo tUnaM kAlamR^ityuharo.api saH | mahAdeva mahAdeva mahAdevetyayaM dhvaniH || 14|| janmamR^ityujarAvyAdhibhayanirharaNakShamaH | mahAdeva mahAdeva mahAdevetyayaM dhvaniH || 15|| saMsArasarpadaShTAtAM divyauShadhiraso.avyayaH | mahAdeveti vAgvallI chaturakSharapallavA || 16|| bhaktisiktA bhavatyekA chaturvargaphalapradA | mahAdeveti vimalo nAmakalpatarurvidhe || 17|| yo yaM kAmayate kAmaM taM taM pUrayati kShaNAt | koTayo brahmahatyAnAmagamyAgamakoTayaH || 18|| sadyaH pralayamAyAnti mahAdeveti kIrtanAt | mahAdeveti nAmedaM yaH shR^iNoti vadiShyati || 19|| na tasya narakAvAsaH satyaM satyaM na saMshayaH || 20\.1|| || iti shivarahasyAntargate viShNuproktaM mahAdevArAdhanopadeshaM sampUrNam || \- || shrIshivarahasyam ugrAkhyaH saptamAMshaH | adhyAyaH 16 | 6\-20.1|| ## - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 16 . 6-20.1 .. Notes: Viṣṇu ##viShNu## delivers the Upadeśa ##upadesha## to Deva-s ##devAH## telling them that He Himself worships Śiva ##shiva##. Viṣṇu ##viShNu## explains to them the meaning and derivation of the name Śaṅkara ##sha~Nkara## and tells them about the merits of His Caturākṣara ##chaturAkShara## name Mahhādeva ##mahAdeva##. ## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}