% Text title : Ishvaraproktam Shivarchanamahatmayam % File name : shivArchanamahAtmayamIshvaraproktaM.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 60 - स्कन्दस्तुतिः । 1-104॥ % Latest update : December 17, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ishvaraproktam Shivarchanamahatmayam ..}## \itxtitle{.. ईश्वरप्रोक्तं शिवार्चनमहात्मयम् ..}##\endtitles ## ईश्वरः \- शृणु वक्ष्यामि ते देवि हितमात्यन्तिकं शिवे । यत्प्रोक्तं पूजनं देवि सुराणाञ्च नृणां सदा ॥ 1॥ सा प्रजानन्तफलदा जन्मकर्यप्रणाशिनी । संविदेव परा पूजा सा तु तस्यां मनोलयः ॥ 2॥ साधारणानां सा पूजा ह्यव्यक्तातीव दुर्घटा । मत्प्रसादेन देवेशि पचेलिमतपःफलैः ॥ 3॥ योगर्यागैश्च तपसा महानन्दकदम्बकैः । भस्मनिष्ठस्य सततं रुद्रावर्तनशीलिनः ॥ 4॥ भस्मत्रिपुण्ड्रयुक्तस्य सदा रुद्राक्षधारिणः । पञ्चाक्षरपरस्यैव सदा लिङ्गार्चकस्य च ॥ 5॥ बिल्वपत्रैर्महादेवि प्रदोषे पूजकस्य माम् । नक्ताशनार्चनध्यानचतुर्दश्यष्टमीषु च ॥ 6॥ सोमवारव्रताचारयुक्तस्य नियतस्य च । मत्क्षेत्रवासिनो देवि ह्यविमुक्तरतस्य च ॥ 7॥ विश्वेश्वरार्चकस्यास्य सुरस्य च नरस्य च । तथा महालये पुण्ये रुद्रकोटौ महेश्वरि ॥ 8॥ कालञ्जरे प्रभासेऽपि पुष्करेऽमरकण्टके । पिण्डारके कुरुक्षेत्रे महाकाले महेश्वरे ॥ 9॥ देवदारुवने पुण्ये नैमिषे चित्रकूटके । केदारे कामदे पुण्ये वैद्यनाथे महेश्वरि ॥ 10॥ श्रीशैले च तथोङ्कारे तथा वेणुवने शिवे । आवटङ्के सोमनाथे गोकर्णे त्र्यम्बके गिरौ ॥ 11॥ श्रीमद्दक्षिणकैलासे तथैकाम्रवने मम । वृद्धाद्रावरुणाद्रौ च तथा गोपर्वते शिवे ॥ 12॥ हृत्पुण्डरीके गूढे च जप्येशे श्वेतकानने । गजारण्ये रत्नगिरौ श्रीकण्ठे मातृपर्वते ॥ 13॥ कोटिकायां मङ्गले च पुण्ये द्रुतिवनेऽपि च । कुम्भघोणेऽर्जुने चैव श्रीसुन्दर गिरौ तथा ॥ 16॥ माधवीतेजिनीदेवीक्षीरिणीकानने तथा । शमीवने बिल्ववने घटेशे ब्रह्मकानने ॥ 15॥ छायावने च श्रीवाञ्छ्ये तथा वेदवने शिवे । वल्मीके वातपुर्याञ्च सेतो वै गन्धमादने ॥ 16॥ हालास्ये शालिकवने गजशैले महेन्द्रके । वसतः पुण्यशीलस्य नक्ताशनरतस्य च ॥ 17॥ संवसद्द्वादशाब्दं तु भस्मनोद्धूलितस्य च । कस्यचिद्भाग्यनिवहैर्ज्ञानन्तल्लभ्यते मम ॥ 18॥ बहुभिर्जन्मभिर्देवि मत्प्रसादयुतस्य च । वैराग्यभक्तियुक्तस्य चात्मलिङ्गार्चने मतिः ॥ 19॥ जायते पुण्यपाकेन चित्तशुद्ध्यनुसारतः । जायते जन्मनाशाय नृणामत्यन्तदुर्लभम् ॥ 20॥ नानाचारविहाराणां विषयासक्तचेतसाम् । वाञ्छा न जायते देवि कस्यचित्कचिदेव हि ॥ 21॥ बहुजन्मसहस्रेषु तिर्यक्स्थावरजङ्गमैः । जन्मभिः पुण्यनिचयैर्युक्तस्य पुरुषस्य च ॥ 22॥ मत्प्रसादेन विज्ञानं जायते नान्यधा(नान्यथा) शिवे । मध्यानधारामोदादियुक्तस्य निरतस्य च ॥ 23॥ अथर्वशिरसोऽध्यायशिखाजपयुतस्य च । जावालश्रुतिनिष्टस्य शाम्भवस्य विशेषतः ॥ 24॥ कैवल्यकालरुद्रादिजापिनो ब्राह्मणस्य च । रुद्रावर्तनशीलस्य भस्मनिष्ठस्य मे सदा ॥ 25॥ ज्ञानं विजायते गौरि कस्यचिच्छिवयोगिनः । यततामपि शैवानां कश्चिन्मां वेत्ति तत्वतः ॥ 26॥ मज्ज्ञानसाधनं देवि नृणमत्यन्तदुर्लभम् । मां ध्यायेद्धृदयागारपद्मसंस्थं चतुर्भुजम् ॥ 27॥ मृगटङ्कधरं सौम्यं सञ्चिदानन्दविग्रहम् । शुद्धकर्पूरसाराच्छकुन्देन्दुधवलप्रभम् ॥ 28॥ मुकुटोद्भासिचन्द्राङ्कं गङ्गामलकपर्दकम् । भुजङ्गराजवलय महार्हमणिभूषणम् ॥ 29॥ दिव्यानेकमणिव्रातचितसिह्मासनस्थितम् । त्रिणेत्रं नीलकण्ठञ्चापीन्दुधामसमाननम् ॥ 30॥ उमया सहितं ध्यायेत्क्षणं वाथ क्षणार्धकम् । सोऽहमीशश्शिवस्साक्षादहं रुद्रो हरिर्विधिः ॥ 31॥ अहमिन्द्रोऽनलो वायुर्यमोऽहं वरुणोऽर्यमा । चन्द्रः कुबेरो मरुतो ह्यश्विनौ मरुतोऽर्ककाः ॥ 32॥ स्कन्दो विघ्नेश्वरश्चैव नन्दिकेशादयो गणाः । सर्वेषां जनिता चाहं मत्त एवाद्य निर्गताः ॥ 33॥ मयैव विधये दत्ता वेदास्सर्वे सनातनाः । मयैव विष्णवे दत्तं सहस्रारं सुदर्शनम् ॥ 34॥ अहमेवेति विज्ञाय ध्यायेन्मद्रूपमैश्वरम् । एवं हि ध्यायतां देवि मज्ज्ञानं जायते नृणाम् ॥ 35॥ अथवा देवमीशानं मां ध्यायेत्सूर्यमण्डले । हिरण्यबहुमाशास्यं हिरण्यश्मश्रुमीश्वरम् ॥ 36॥ हिरण्यवर्णं देवेशि ह्यम्बिकापतिमीश्वरम् । सर्वग्रन्थिविमोक्षाय तज्ज्ञानं जायते नृणाम् ॥ 37॥ योगेन वापि नियमयमासनयुतस्य च । रेचके पूरयेद्वायुं पूरकेणाथ पूरयेत् ॥ 38॥ कुम्भके कुम्भवद्धीमान्धारयेद्धटिकात्रयम् । योगाग्निदग्धकायोत्थमलस्यामलचेतसः ॥ 39॥ नीहारधूमसंविद्युत्स्फटिकोज्वलदीपवत् । ज्योतिर्विभासते देवि हृदि पूरितवायुभिः ॥ 40॥ प्राणायामेन सततं तन्नीवारशिखेव हि । सोऽहं ज्योतिर्महानात्मा ह्यसङ्गः पुरुषश्शिवः ॥ 41॥ आपादमस्तकं देहं व्याप्य सर्वेष्वस्थितः । यो मां योगेन जानाति स्वात्मारामं महेश्वरम् ॥ 42॥ तस्य सिद्ध्यन्ति नियतं सिद्धयोऽष्टौ महेश्वरि । तस्य मूर्ध्नि महानात्मासहस्रदलपङ्कजे ॥ 43॥ गोस्तनाकारवद्धारा ह्यमृतैकरसस्रवा । व्यपोह्य तत्कपालन्तु चेडायां सन्ततस्रवा ॥ 44॥ पिङ्गलाकुण्डलीमध्यात्पतन्तीशिखिमस्तके । वैश्वानरोऽयं सर्वेषु मद्रूपो देहिषु स्थितः ॥ 45॥ तत्र चन्द्रामृतकरैः पिङ्गलायां महेश्वरि । स आत्मज्योतिरानन्दो नित्यमुक्तो महेश्वरः ॥ 46॥ सदा क्रीडन्नभोमध्यं दहराकाशगस्सदा । चेतयामीन्द्रियगणं वाचा च मनसा सह ॥ 47॥ परापश्यावैखरीषु प्रणवादिरसस्त्वहम् । सोऽहमावसथातीतः पुरुषोऽहं पुरीशयः ॥ 48॥ अलिङ्गोऽस्म्यहमात्मा च सुरतिर्यङ्नरेषु च । नामरूपातिगस्साक्षादहङ्कारविवर्जितः ॥ 49॥ रस्यस्तत्कृतकर्माणिविषयान्वैषिकंसुखम् । षोडशाख्यकला देविह्ययेकोजानामिसर्वशः ॥ 50॥ तास्सर्वापि कला देविमयिद्योतन्तिनित्यशः । मन्ताबोद्धारसयिताज्ञाताविज्ञानईश्वरः ॥ 51॥ श्रुतेश्श्रोता तथाघ्राता दृग्दृष्ट्याद्यहमेव हि । (श्रुतेश्श्रोता तथाघ्राता दृष्टेर्द्रष्टाद्यहमेव हि) | यथा कूर्ममहाग्रीवा ह्रस्वदीर्घा भवेच्छिवे ॥ 52॥ यथा नद्यस्स्यन्दमाना नामरूपगुणातिगाः । समुद्रेऽस्तं प्रयान्तीशे यथा ते भानुदीप्तयः ॥ 53॥ पुनर्यथोदयं प्राप्ते सूर्यस्येव मरीचयः । प्रसरन्ति महादेवि तथा मत्सन्निधौ जगत् ॥ 54॥ पद्मं मित्रकरैर्यद्वद्विकसत्यब्जिनीकुलम् । यथा मणिजसान्निध्याच्चेष्टन्ते लोहसूचयः ॥ 55॥ कालकर्मविपाकेन तथा मत्सन्निधौ जगत् । चेष्टते नितरां देवि स्थितिसंहारजन्मतः ॥ 56॥ सोऽहं सृष्ट्वा प्रविश्यैव तन्नामगुणरूपतः । ब्रह्मविष्णुहराख्याभिर्यथापूर्वंयुगेयुगे ॥ 57॥ सृजाम्यात्मानमेवाग्रे ततो नानाविधं जगत् । यथाग्नेर्विस्फुलिङ्गा वैक्षुद्रास्सम्भवतिप्रिये ॥ 58॥ इन्द्रो मित्रोऽथ वरुणः पूषा सोमोऽहमेवहि । मनवः पितरोविप्रास्ताराजालङ्ग्रहास्तथा ॥ 59॥ स्थावरं जङ्गमं चैतदहमेव सनातनः । सर्वस्सर्वशरीरेषु सर्वेन्द्रियगुणातिगः ॥ 60॥ सर्वभोक्ताहमेवास्मि सर्वकार्यकृतास्पदः । नाहं तज्जन्ममरणैस्स्थितिसङ्गेष्वसज्जकः ॥ 61॥ असङ्गोनैवलिप्तोऽस्मिसर्वबाह्यान्तरस्त्वहम् । एकस्तथान्तरस्सर्वदुःखहीनोऽस्मिशङ्करि ॥ 62॥ एवं मां यो विजानाति सोहंसो मे हृदन्तरः । तस्याहं न प्रणश्यामि सचमेनप्रणश्यति ॥ 63॥ योगसाङ्ख्यौ महादेवि तथोक्तौ मम हृत्तमौ । (योगसाङ्ख्यौ मया देवि तवोक्तौ मम हृत्तमौ) | सर्वसाधारणं देवि कथयिष्येऽप्युपासनम् ॥ 64॥ अलिङ्गोऽस्म्यहमीशानो लिङ्गे तिष्ठामि सर्वदा । यथा गवि गतङ्क्षीरंविषाणादौनदृश्यते ॥ 67॥ ऊधस्येव प्रदृश्येत तथाहं सर्ववास्यपि । हृदिद्ध्यात्मशक्तानां ज्ञानयोगेन वै शिवे ॥ 68॥ लिङ्गे कृतां परां पूजां शाम्भवैर्भस्मधारिभिः । मत्पुण्ड्रनिरतैरेव रुद्राक्षवरकङ्कणैः ॥ 69॥ रुद्राध्यायाध्ययनतः पञ्चाक्षरजपेन च । एकं वा बिल्वपत्रं यैर्निक्षिप्तं मम मस्तके ॥ 70॥ भक्तैर्गृह्णामि तद्दैवि तस्मै ज्ञानं ददामि च । तं ज्ञानभाजनं कुर्यां प्रतिज्ञा मम शङ्करि ॥ 71॥ नान्यवर्णाश्रमैधर्मैर्विविधैरपि मे शिवे । नैव तुष्टिर्मम परा जायते कर्मकोटिभिः ॥ 70॥ न षोडशमहादानैरेकाहाहीनसत्रकैः । प्रपावापीप्रदानैर्वा कन्यान्नादिप्रदानतः ॥ 71॥ कथञ्चिज्जायते देवि मदर्चायाम्पतिर्भवेत् । पुण्ड्रान्तरेषु विषेषु मस्करीणां गणेषुच ॥ 72॥ नैव प्रीतिर्महादेवि यथा मत्पुण्ड्रधारिषु । भस्मधार्येव सततं मद्ज्ञानस्यैव भाजनम् ॥ 73॥ शिवलिङ्गार्चनध्यानरुद्राध्यायजपेषु च । पञ्चाक्षरजपैश्चैव मम क्षेत्रनिवासकः ॥ 74॥ भस्मत्रिपुण्ड्रधार्येव स्वीकार्यानान्य उच्यते । ऊर्ध्वपुण्ड्र भ्रमेणापि नकुर्यान्मोहतोद्विजः ॥ 75॥ प्रत्युतो नरकायैव तस्य सर्वमनुष्ठितम् । यदि कुर्यात्प्रमादेन पितृभिस्सपतेदधः ॥ 76॥ ऊर्ध्वपुण्ड्राङ्कितं दृष्ट्वा मीलयाम्यद्य लोचने । मत्प्रसादालोकनेन तज्ज्ञानं जायते शिवे ॥ 77॥ यन्नेत्रे मीलिते देवि कथं ज्ञानं भविष्यति । (यन्निमीलनतः देवि कथं ज्ञानं भविष्यति) | लिङ्गं कैलासमौलौ मे कैलासेश्वरसञ्ज्ञितम् ॥ 78॥ देवतिर्यङ्मनुष्याद्यैरदृश्यमपि कामदम् । स्मरणादेव सान्निध्यं यत्र कुत्रापि सिद्धिदम् ॥ 79॥ एतल्लिङ्गस्य महिमा वेदैर्नज्ञात एव हि । सुरासुरैश्च मनुभिर्गणेन्द्रैरपि शङ्करि ॥ 80॥ कैलासेश्वरसञ्ज्ञं तु लिङ्गं मुक्तिप्रदायकम् । लिङ्गराजमिदं देवि ब्रह्मैवेदं सनातनम् ॥ 81॥ ममैव हृदयानन्ददायकं स्वर्गमोक्षदम् । संसारसागरापारतारकं भवभेषजम् ॥ 82॥ वेदान्तसारसर्वस्वमेतलिङ्गवरं शिवे । न कस्यचिन्मया ख्यातं नाख्येयं यस्य कस्यचित् ॥ 83॥ एतल्लिङ्गप्रभावेन जगत्सृष्टिं वितन्वते । विधातारस्सर्वएव कल्पेकल्पे स्वसूनुभिः ॥ 84॥ देवतिर्यङनराकारसमुर्वीसरितो वनम् । लोका लोक्याश्च देवेशि विधाताद्यं तनोति च ॥ 85॥ (लोका लोक्याश्च देवेशि विधाताद्यन्तनेऽपि च) ॥ 85॥ विष्णवः प्रतिकल्पं वै चैतल्लिङ्गप्रभावतः । दैत्येश्वरान्निहन्तारो महतामलचक्रतः ॥ 86॥ वैकुण्ठवासिनस्सर्वे ते लक्ष्याः पतयश्शिवे । प्रतिकल्पं तथा रुद्रास्ते गौर्याः पतयोऽम्बिके ॥ 87॥ एतल्लिङ्गप्रभावेन प्रलये संहरन्त्यपि । जगज्जालं तथा शूलैर्वृक्णं सासुरमानुषम् ॥ 88॥ सेन्द्राश्च मनवश्चैव ऋषिभिः पितृभिश्शिवे । एतल्लिङ्गे लयं यान्ति प्रतिकल्पं सुरासुराः ॥ 89॥ जगद्ब्रह्माण्डजालैश्च सर्वाधारमिदं शिवे । रूपं सङ्कोच्य मे दिव्यं महान्ते प्रलये शिवे ॥ 90॥ त्वया गणवरैर्देवि स्कन्दहेरम्बपूर्वकैः । निवसामि सदा लिङ्गे कैलासेश्वरसञ्ज्ञिते ॥ 91॥ अलिङ्गोलिङ्गसंस्थोऽहंसृजामिविसृजामिच । जगज्जालमिदं देवि ब्रह्मविष्ण्वीशपूर्वकम् ॥ 92॥ संहरामि तथैवान्ते लीलेयं मम शङ्करि । आत्मक्रीड आत्मरतिस्सृष्टिस्थित्यन्तकारकः ॥ 93॥ कारणं कारणानाञ्च पतीनां पतिरीश्वरः । चेतनश्चेतनानां च नित्योऽहं परमेश्वरि ॥ 94॥ सकारणोऽहं कारणाधिपाधिपो ममैव कश्चिज्जनको नहीश्वरि । कालात्मयुक्तान्यधितिष्ठतीशो गुणी सर्वज्ञस्सर्वभूताधिवासः ॥ 95॥ (कालात्मयुक्तान्यधितप्यामीशो गुणी सर्वज्ञस्सर्वभूताधिवासः) ॥ 95॥ एतत्ते कथितं देवि रहस्यार्थप्रकाशकम् । न देयं गुह्यमप्येतद्भक्तेषु प्रतिपादय ॥ 96॥ रहस्यांशमिदं शैवमादिमं परमेश्वरि । गुह्यज्ञानमिदं सुभ्रु रहस्यज्ञानसङ्ग्रहम् ॥ 97॥ न प्रकाश्यमिदं भद्रे कस्यचिद्धेलयाम्बिके । इदं रहस्यं वेदानामनन्तानां सनातनम् ॥ 98॥ देवादीनां मुनीनां च गणानाञ्चप्रकाशितम् । तव हार्देन देवेशि रहस्यं कथितं मया ॥ 99॥ हृदि धार्यं सदा देवि गोप्याद्गोप्यमनुत्तमम् । प्रथमश्शिवरत्नाब्धिरहस्यस्यांश उत्तमः ॥ 100॥ कर्णभूषामणिस्तेऽद्य कथितस्तु सुगोप्यताम् । सत्यं सत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते ॥ 101॥ स्कन्दः \- इत्युक्त्वा गिरिजां देवस्समालिङ्ग्य महेश्वरः । कैलासमौलौ शिवया विजहार यथासुखम् ॥ 102॥ देव्युवाच \- वस्त्राधौतविधौ सहस्रकरता पुष्पार्पणे विष्णुता गन्धे गन्धवता महान्नपचने बर्हिर्मुखाध्यक्षता । (गन्धे गन्धवहाप्ततान्नपचने बर्हिर्मुखाध्यक्षता) | पात्रे काञ्चनगर्ततास्ति भगवन्कारुण्यवारान्निधे शुश्रूषां करवाणि ते पशुपते स्वामिन्स्त्रिलोकीगुरो ॥ 103॥ गण्डूषाम्बुनिमज्जनाय हृदभूद्गङ्गावतंसस्य ते (गण्डूषाम्बुनिमज्जनाय यदभूद्गङ्गावतंसस्य ते) चूडालङ्कृतिकल्पनाय विधृतं ज्योतिस्मुधाधाम ते । तृप्त्यै भक्षितशेषमामिषमपि त्रैलोक्यकुक्षिम्भरे विद्याधीशमृते तव स्तुतिरियं वाणी लघिष्ठापि मे ॥ 104॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये ईश्वरप्रोक्तं शिवार्चनमहात्मयम् ॥ \- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 60 \- स्कन्दस्तुतिः । 1\-104॥ ## - .. श्रीशिवरहस्यम् . माहेश्वराख्यः प्रथमांशः . अध्यायः 60 - स्कन्दस्तुतिः . 1-104.. Notes: Śiva ##shiva ## reveals to Devī ##devI##, the mysteries of Śivatattva ##shivatattva ## that permeates The Universe, and subtleties of worship of Śivaliṅga ##shivali~Nga ## - including the merits of performing pūjā ##pUjA ## at several Śivakṣetra ##shivakShetra##.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}