% Text title : Nandikeshaproktam Shivarchanarahasyakathanam % File name : shivArchanarahasyakathanaMnandikeshaproktam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 42| 21-55॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Nandikeshaproktam Shivarchanarahasyakathanam ..}## \itxtitle{.. नन्दिकेशप्रोक्तं शिवार्चनरहस्यकथनम् ..}##\endtitles ## ये ये नराः परमशाम्भवपादपद्मसेवारताः कलियुगेऽपि विशुद्धचित्ताः । ते तावदादरवरादिभिरन्वहं वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ 1॥ श्रीनीलकण्ठ मदनान्तक चन्द्रमौले श्रीभाललोचन यमान्तक विश्वमूर्ते । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ 2॥ उत्पत्तिपालनविनाशनहेतुभूत भूतेश भूतनिवहार्चितपादपद्म । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ 3॥ कल्याण पुण्यगुणसागर मेरुधीर रत्नस्फुरद्वरशरासनकोटिहस्त । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ 4॥ गौरीकुचोरुगिरिशेखरचारुहार काश्मीरसाररसरञ्जितपादपद्म । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ 5॥ आपादुकप्रणतदेवकिरीटकोटिरत्नप्रभापरिवृताङ्घ्रिसरोजराज । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ 6॥ संसारसागर निवारक कालकाल लीलाविशेषपरिकल्पितकल्पजात । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ 7॥ मन्नाथ सुन्दरतरातिमनोहराद्रिकन्यासनाथ विधृतोडुगणाधिनाथ । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ 8॥ रत्नाङ्गदाङ्गमणिकङ्कणकिङ्किणीक गौरीमनोहर सुनूपुरभासुराङ्घ्रे । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ 9॥ मन्दारकुन्दमकरन्दरसाभिषिक्तपादारविन्द परमादरहारवीर । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ 10॥ कर्पूरगौर हर सुन्दरतारतार तारामनोहरविहार विहारहार । (शूरमनोहरविहार) पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ 11॥ मामीश मामकधिया परिपालयाशु क्लेशापहारचतुर प्रवरप्रवीर । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ 12॥ सर्वामरेश्वरमखर्वसुरारिगर्वनिर्वापणप्रवण कारुणिकप्रवीण । (सर्वामरेश्वरवरातिसुरारिगर्व) पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ 13॥ श्रीमन्महेश करुणातरुणाम्बुराशे गौरीमुखाम्बुजसहस्रकराऽऽदरेण । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ 14॥ मृत्युञ्जयाव्यय पिनाककरामरारिवीरान्धकासुरनिवारणकारणाशु । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ 15॥ श्रीकालकूटविषदोषविदूषकाशापाशप्रणाशनविधानविनोदमोद । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ 16॥ सौवर्णवर्ण सहिरण्य हिरण्यबाहो शम्भो हिरण्यद हिरण्यपते स्मरारे । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ 17॥ अन्यस्तवास्ति शिव शङ्कर पालनीयो मत्तोऽधिकः कलुषनाशकरातिधीर । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ 18॥ घोरापराघनिधिशोषक कामशत्रो चित्रत्रिनेत्र करुणारसपात्रभूत । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ 19॥ भस्मावगुण्ठनविनष्टमहाघकोटि रुद्राक्षकर्णपरवर्णमवर्ण्यवर्ण । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ 20॥ श्रीबिल्वमूलशिवलिङ्गसमर्चनेन निर्धूतपातककुलाचलमीशशीलम् । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ 21॥ दाराविहारपरिहाररसादरं मां धीरं दुरोदरविचारविवर्जितं च । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ 22॥ शम्भो त्वदङ्घ्रिकमलं कलयामि काले कालेऽनुवेलमतिवेलमतोऽनुवेलम् । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ 23॥ नित्यं महेशचरणस्मरणप्रवीणं प्रक्षीणपापकरणं करुणार्णवेश । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ 24॥ यः कश्चिदन्तकरिपुस्मरणप्रवीणः प्राणप्रयाणसमयेऽपि स एव वन्द्यः । पूज्यः स एव सकलाघविनाशहेतुः तत्पादपद्मभजनं निधिरेव कोऽपि ॥ 25॥ श्रीकालकाल करुणाकर दीनबन्धो भक्तप्रभूतकरुणारससारसिन्धो । मां दीनमप्यनुदिनं परिपालयेति ये संवदन्ति सकृदेव हि ते नमस्याः ॥ 26॥ प्रक्षीणपातककुलं भसितत्रिपुण्ड्र रुद्राक्षभूषणमदूषणमन्धकारे । पाहीति ये प्रतिदिनं प्रवदन्त्यमन्दं तं वन्दनीयमसकृत् प्रवदामि देवाः ॥ 27॥ स्वामिन्नशाम्भवकथार्णवबाडबं मां शैवापकारतरुसारकुठारभूतम् । लिङ्गार्चनव्रतविदूषकशैलवज्रं पाहीति यो वदति तं प्रणमन्ति देवाः ॥ 28॥ पापाम्बुराशिपरिहारकरप्रवीरं हारं हरार्चनपरं गतदुर्विकारम् । धीराः परं सततमादरतो नमन्ति सन्तः कृतान्तपरितापनिवारणाय ॥ 29॥ ये शूलपाणिचरणस्मरणप्रवीणाः ते तावदन्तकभयप्रलयप्रवृत्ताः । पुण्यार्णवाः परमकारुणिकोत्तमाश्च तत्पादपद्मभजने क्व भयं भवाब्धेः ॥ 30॥ ये काशिकापुरपते त्रिपुरान्तकारे विश्वेश्वर त्रिदशवन्द्यपदारविन्द । मां रक्ष रक्ष विषमेक्षण वीक्षणेन प्रक्षीणपापमिति वेदविदो वदन्ति ॥ 31॥ सानन्दमिन्दुशकलाभरण प्रणामश्रेणीं गृहाण करुणोरुतरङ्गिणी ते । मय्यन्वहं प्रसरतु प्रणतार्तिनाशं सम्पादयत्विति वदन्ति त एव मान्याः ॥ 32॥ आनन्दकन्द मदनद्रुमवीतिहोत्र पाहि त्रिनेत्र सुचरित्र पवित्रगात्र । श्रीविश्वनाथ करुणारसपात्रमात्रमित्युत्तमोत्तमतमाः प्रवदन्ति शैवाः ॥ 33॥ दुष्टाघकोटिघटितानपि कालकूटकूटोपमानपि महेश्वर पाहि दीनान् । दीनार्तिभञ्जनमहाव्रतदीक्षितास्मान् पाहीति वेदवचनानि वदन्ति मान्याः ॥ 34॥ लिङ्गार्चनव्रतपरात् न परोऽस्ति कोऽपि लोके प्रभूतपरमाद्भुतपुण्यराशिः । लिङ्गार्चनव्रतपरो भवतीति वेदाः तावद्वदन्ति बहवो बहुधा बुधानाम् ॥ 35॥ ॥ इति शिवरहस्यान्तर्गते नन्दिकेशप्रोक्तं शिवार्चनरहस्यकथनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 42| 21\-55॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 42. 21-55.. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}