% Text title : Rishi Agastyaproktam Shivarchanopadesham 3 % File name : shivArchanopadesham3.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 28 मध्यार्जुनमहिमानुवर्णनम् । 227-256॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rishi Agastyaproktam Shivarchanopadesham 3 ..}## \itxtitle{.. ऋषि अगस्त्यप्रोक्तं शिवार्चनोपदेशम् 3 ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) अगस्त्यः (उवाच) अत एव महादेवः पूजनीयो महर्षिभिः । समर्चयन्त्युमाकान्तमिन्द्रोपेन्द्रादयः सुराः ॥ 227॥ अत्यन्तश्रद्धया देवं येऽर्चयन्ति महेश्वरम् । तेषामायुष्यमारोग्यमपवर्गश्च जायते ॥ 228॥ पुण्या शिवा शिवः पुण्यः पुण्यं तिर्यक्त्रिपुण्ड्रकम् । शिवलिङ्गार्चनं पुण्यं पुण्यमानन्दकाननम् ॥ 229॥ एतत्प्रातः समुत्थाय स्मर्तव्यं पुण्यपञ्चकम् । स्मरणेनास्य सततं जायते पुण्यवान्नरः ॥ 230॥ उमासहायमित्यादिवेदमन्त्रैः शिवः प्रगे । स्मर्तव्यः सततं विप्रैः सर्वसिध्यर्थमादरात् ॥ 231॥ शिव शङ्कर गौरीश विश्वनाथ महेश्वर । देवोत्तमेति नामानि प्रातर्जप्यानि सज्जनैः ॥ 232॥ भवानी स्कन्दजननी गौरी शङ्करवल्लभाम् । शिवेति प्रातरुत्थाय स्मर्तव्या जगदम्बिका ॥ 233॥ प्रातः कालान्यकालेऽपि शिव शम्भो महेश्वर । महादेवेति नामानि जपनीयानि सज्जनैः ॥ 234॥ स्मर्तव्यः कीर्तनीयश्च जपनीयश्च शङ्करः । यतस्तत्स्मरणादीनि मुक्तिदानि महामुने ॥ 235॥ तन्मनो येन मनसा स्मर्यन्ते पार्वतीपतिः । सा जिह्वा कीर्त्यते साम्बः सततं जिह्वया यया ॥ 236॥ स हस्तो येन हस्तेन बिल्वैः सम्पूज्यते शिवः । तच्छिरो येन शिरसा नम्यते भगवान् शिवः ॥ 237॥ तौ पादौ यौ शिवक्षेत्रे भक्त्या पर्यटतो मुदा । स पुण्यो येन वा काश्यां स्वशरीरं समर्पितम् ॥ 238॥ पद्भ्यां प्रदक्षिणाः कार्याः सावधानं शिवालये । हस्ताभ्यां अतियत्नेन कर्तव्यं शङ्करार्चनम् ॥ 239॥ प्रणामाः स्वशरीरेण कर्तव्याः पार्वतीप्रभोः । श्रोत्राभ्यामतियत्नेन श्रोतव्याः शाङ्कराः कथाः ॥ 240॥ नेत्राभ्यामतियत्नेन द्रष्टव्यः पूजितः शिवः । घ्राणेन घ्रेयममलं बिल्वपत्रं शिवार्पितम् ॥ 241॥ जिह्वया श्रीमहादेवः कीर्तनीयः प्रयत्नतः । स्प्रष्टव्यं शिवलिङ्गं च श्रद्धया यत्समर्चितम् ॥ 242॥ ध्यातव्यो मनसा नित्यमुमादेहार्धविग्रहः । वेदवेदान्तसंवेद्यः सर्वदा श्रीसदाशिवः ॥ 243॥ इन्द्रियैः षड्भिरप्यार्यास्तत्तदिन्द्रियकर्मभिः । शिवमेवानिशं भक्त्याऽऽराधयन्ति मुमुक्षवः ॥ 244॥ यजन्ते विविधैर्यज्ञैः शिवमेव हि याजिनः । यतो देवाधिदेवोऽयं यज्ञकर्मफलप्रदः ॥ 245॥ चिन्तयन्ति महादेवं योगिनो युक्तमानसाः । यतो देवाधिदेवोऽयं योगकर्मफलप्रदः ॥ 246॥ शिवात्परतरं नेति ये भजन्ति महेश्वरम् । ते धन्यास्ते सदाचारास्ते पूज्या धर्ममूर्तयः ॥ 247॥ शिवनाममणिं कण्ठे सदा सन्धारयन्ति ये । ते धन्यास्ते सदाचारास्ते पूज्या धर्ममूर्तयः ॥ 248॥ सन्धारयन्ति ये शुद्धं त्रिपुण्ड्रं शिवभूषणम् । ते धन्यास्ते सदाचारास्ते पूज्या धर्ममूर्तयः ॥ 249॥ येषां देवगणाधीशो महेशः कुलदैवतम् । ते धन्यास्ते सदाचारास्ते पूज्या धर्ममूर्तयः ॥ 250॥ येषां सर्वार्थदं नित्यं व्रतं शङ्करपूजनम् । ते धन्यास्ते सदाचारास्ते पूज्या धर्ममूर्तयः ॥ 251॥ येषां शिवार्चनादन्यद्व्रतं नास्त्येव सर्वथा । ते धन्यास्ते सदाचारास्ते पूज्या धर्ममूर्तयः ॥ 252॥ येषां शिवान्यदेवेषु शिवभक्तत्वधीः सदा । ते धन्यास्ते सदाचारास्ते पूज्या धर्ममूर्तयः ॥ 253॥ येषां महेश्वरे साम्बे सर्वदेवोत्तमत्त्वधीः । ते धन्यास्ते सदाचारास्ते पूज्या धर्ममूर्तयः ॥ 254॥ येषां चित्तं परावृत्तं महादेवान्यदर्शनात् । ते धन्यास्ते सदाचारास्ते पूज्या धर्ममूर्तयः ॥ 255॥ कर्मणा मनसा वाचा नित्यमव्यभिचारतः । यः पूजयेन्महारुद्रं स मोक्षमधिगच्छति ॥ 256॥ ॥ इति शिवरहस्यान्तर्गते राजाप्रति ऋषि अगस्त्यप्रोक्तं शिवार्चनोपदेशं 3 सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 28 मध्यार्जुनमहिमानुवर्णनम् । 227\-256॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 28 मध्यार्जुनमहिमानुवर्णनम् . 227-256.. Notes: Ṛṣi Agastya ##R^iShi agastya## delivers Upadeśa ##upadesha## (to Rājā ##rAjA##) about worshiping Śiva ##shiva##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}