% Text title : Rishi Agastyaproktam Shivarchanopadesham 4 % File name : shivArchanopadesham4.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 28 madhyArjunamahimAnuvarNanam | 283-295|| % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rishi Agastyaproktam Shivarchanopadesham 4 ..}## \itxtitle{.. R^iShi agastyaproktaM shivArchanopadesham 4 ..}##\endtitles ## (shivarahasyAntargate ugrAkhye) agastyaH yaH pUjitaH stuto dhyAto vanditomeshavigrahaH | (yena dhyAtaH shivo yastu vanditomeshavigrahaH .) sa eva labhate dhanyo muktikAntAkaragraham || 283|| vilokayanti satataM muktikAntAM shivArchakAH | sApi pashyati sotsAhaM shivArAdhanatatparAn || 284|| muktya~NganA vilokyaiva shivArAdhanatatparam | nR^ityatyatyantasantuShTA vallabho.ayaM mameti sA || 285|| sa eva satataM dhyAtvA pArvatIprANavallabhaH(bham) | sa eva shaivaH shuddhAtmA jAyate muktivallabhaH || 286|| sa evAtiprayatnena samArAdhitasha~NkaraH | sa eva vastuto loke muktikAntAmanoharaH || 287|| maheshvaramumAkAntA(ntaM) kAlAntakamanAmayam | yaH pUjayati tasyaiva muktirnAnyasya sarvathA || 288|| snAtvAdau bhasmanA dehamuddhUlyApAdamastakam | pUjanIyo mahAdevo li~NgarUpI mumukShubhiH || 289|| evamavyabhichAreNa nityamabhyarchitaH shivaH | dadAti bhuktiM muktiM cha satyaM satyaM na saMshayaH || 290|| ##Shloka no. 291 is either missing or the numbering after no. 290 is incorrect.## aishvaryamatulaM bhuktvA shivali~NgArchanAnmune | prayAti shivasAyujyaM nirdagdhAkhilakalpaShAH(ShaH) || 292|| koTishaH kR^itapApo.api sakR^idarchitasha~NkaraH | prayAti shivasAyujyaM punarAvR^ittivarjitam || 293|| shivapUjAgnisandagdhamahApAtakaparvatAH | pItAmR^itAshuchirbhUtAH (pItAmR^itAH shivAtmAnaH) shivaM yAnti shivAdR^itAH || 294|| samabhyarchya mahAdevaM sakR^idapyAhitAshayAH | labdhvopendratvamindratvaM brahmatvaM cha shivaM yuyuH || 295|| || iti shivarahasyAntargate rAjAprati R^iShi agastyaproktaM shivArchanopadeshaM 4 sampUrNam || \- || shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 28 madhyArjunamahimAnuvarNanam | 283\-295|| ## - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 28 madhyArjunamahimAnuvarNanam . 283-295.. Notes: Ṛṣi Agastya ##R^iShi agastya## delivers Upadeśa ##upadesha## (to Rājā ##rAjA##) about worshiping Śiva ##shiva##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}