% Text title : Rishi Agastyaproktam Shivarchanopadesham 5 % File name : shivArchanopadeshamagastyaproktaM.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 25| 473-488|| % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rishi Agastyaproktam Shivarchanopadesham 5 ..}## \itxtitle{.. R^iShi agastyaproktaM shivArchanopadesham 5 ..}##\endtitles ## (shivarahasyAntargate ugrAkhye) \- R^iShyagastyaviprasaMvAde \- (ataH) shivArchanenaiva duHkhanAsho bhaviShyati | shivArchanaM vinA viprA duHkhanAsho na jAyate || 473|| saMsArabandhavichChedo na shivarAdhanaM vinA | yasya lIlAvihAro.ayaM prapa~ncho dvividho dvijAH || 474|| tasya shrIvishvanAthasya pUjA duHkhApahAriNI | vishvasya pArvatInAtho yaShTavyashcha mumukShubhiH || 475|| smartavyashcha prayatnena dhyAtavyashcha maheshvaraH | dhyAnena tapasA yaj~naiH pUjayA cha muhurmuhuH || 476|| prINanIyo mahAdevaH sarvadA muktikA~NkShibhiH | uddhUlayadhvama~NgAni bhasmanA prativAsaram || 477|| bhUShayadhvaM sharIrANi rudrAkShaiH shrutichoditaiH | shirolalATasthAnAni sitabhasmatripuNDrakaiH || 478|| pAvayitvA prayatnena pUjayadhvaM maheshvaram | japadhvamatiyatnena rudrAdhyAyaM muhurmuhuH || 479|| shrIrudrAdhyAyamadhyasthaM dhyAtaM vedaiH stutaM sadA | mantraM \ldq{}namaH shivAye\rdq{}ti japadhvaM vidhipUrvakam || 480|| sa mantrarAjaH sarveShAM mantrANAmadhipo dvijAH | nAsti tatsadR^isho mantro mantreShu vividheShvapi || 481|| vedavedAntasaMvedyaH sarvamantrottamottamaH | pa~nchAkSharaH sa vedeDyaH sa tu mantrashiromaNiH || 482|| mokSho bhavati viprendrastajjapenaiva nAnyathA | pa~nchAkSharaM mantrarAjaM mahAdevAtmakaM dvijAH || 483|| yo japedatiyatnena muktistasyaiva jAyate | pa~nchAkSharajapAsaktaH pa~nchAsyadhyAnatatparaH || 484|| sarvaprapa~nchanirmuktaH prapa~nchaM naiva pashyati | pa~nchAkSharavihInAnAM muktirnAstyeva sarvathA || 485|| pa~nchAkSharasya mAhAtmyaM na vaktuM shaknuyAmaham | maheshaH sarvadeveshaH sarvaj~naH parameshvaraH || 486|| jAnAti shivamantrasya mAhAtmyaM netaro dhruvam | vedAH stuvanti ye mantraM vedAntAshcha prayatnataH || 487|| tasya mantrasya mAhAtmyaM ko vA veda shivaM vinA || 488|| || iti shivarahasyAntargate R^iShi agastyaproktaM shivArchanopadeshaM 5 sampUrNam || \- || shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 25| 473\-488|| ## - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 25 . 473-488.. Notes: Ṛṣi Agastya ##R^iShi agastya## delivers Upadeśa ##upadesha## (to Ṛṣi Vasiśṭha ##R^iShi vasiShTha## et al) about worshiping Śiva ##shiva## with great effort through Rudrādhyāya japa ##rudrAdhyAya japa## and the ŚivaPañcākṣara Mantra ##shivapa~nchAkShara mantra## viz., Namaḥ Śivāya ##namaH shivAya##, that indeed is the MantraRāja ##mantrarAja## and MantraŚiromaṇi ##mantrashiromaNi##. He mentions about being adorned with Bhasma ##bhasma##, Rudrākṣa ##rudrAkSha## and Tripuṇḍra ##tripuNDra##; and highlights that there is no relief from suffering or liberation from the bondage of material existence without worship of Śiva ##shiva##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}