% Text title : Rishigautamaproktam Shivarchanopadesham % File name : shivArchanopadeshamgautamaproktaM.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 21| 96-135॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rishigautamaproktam Shivarchanopadesham ..}## \itxtitle{.. ऋषिगौतमप्रोक्तं शिवार्चनोपदेशम् ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) त्रिकालमप्रमादेन शिवमर्चय यत्नतः । गृहाण शाम्भवीं दीक्षां मोक्षार्थमपि यत्नतः ॥ 96॥ मोक्षस्तु न भवत्येव विना शङ्करदीक्षया । सन्यासयोगो विज्ञेयो या दीक्षा शाम्भवी मता ॥ 97॥ त्रिपुण्ड्रधारणं कार्यं ललाटादिषु भस्मना । रुद्राक्षधारणं कार्यमप्रमादेन सन्ततम् ॥ 98॥ लिङ्गपूजैव कर्तव्या केवला सर्वसाधनैः । वेदावतंसः सततं जप्तः शैवः षडक्षरः ॥ 99॥ रुद्राध्यायजपः कार्यः शिवमन्त्रसमाश्रयः । देवतासार्वभौमो यः सर्वदेवशिखामणिः ॥ 100॥ स एव सर्वदा ध्येयः पार्वतीरमणः प्रभुः ॥ 101॥ सदा भस्मवता भाव्यं सदा रुद्राक्षधारिणा । श्रौतरुद्राक्षभस्मभ्यां विच्युतः पतितो भवेत् ॥ 102॥ शैवप्रतानि कार्याणि तत्तत्कालेषु भक्तितः । शैवव्रतपरिभ्रष्टो भ्रष्ट एव भविष्यति ॥ 103॥ दशशैवव्रतान्याहुर्जाबालश्रुतिपारगाः । तानि व्रतानि यत्नेन कार्याण्येव द्विजैः सदा ॥ 104॥ प्रत्यष्टम्यां प्रयत्नेन कर्तव्यं नक्तभोजनम् । कालाष्टम्यां तु तत्त्याज्यं भोजनं यत्नपूर्वकम् ॥ 105॥ अवश्यं सितभूतायां कर्तव्यं निशि भोजनम् । असितायां तु भूतायां तन्न कार्यं द्विजातिभिः ॥ 106॥ एकादश्यां सितायां तु त्याज्यं भोजनमास्तिकैः । असितायां तु भोक्तव्यं नक्ततमभ्यर्च्य शङ्करम् ॥ 107॥ त्रयोदश्यां तु भोक्तव्यं रात्रावेव प्रयत्नतः । शिवलिङ्गार्चनं कार्यं स्वशक्त्या यत्नपूर्वकम् ॥ 108॥ निशि यत्नेन कर्तव्यं भोजनं सोमवासरे । किमुतान्येषु दिवसेष्विति जाबालवादिनः ॥ 109॥ ससोमा सितभूता या सार्द्रापातसमन्विता । तस्यामुपोषणं कार्यं निशि जागरणं तथा ॥ 110॥ भोजनीयः प्रयत्नेन शैवः शक्तिपुरःसरम् । व्रतान्येतानि नियमात्कर्तव्यानि द्विजातिभिः ॥ 111॥ एतावन्तः शैवधर्माः शिवदीक्षेति गीयते । शैवमध्ये वस प्रीत्या शैवान्पोषय सर्वदा ॥ 112॥ शैवानेवार्चय प्रीत्या शैवानेव विलोकयेत् । शिवालयानि यत्नेन कारयस्व यथोचितम् ॥ 113॥ बहिर्बिल्ववनान्येव कारयस्व प्रयत्नतः । बिल्वपत्राणि सततं त्वमेवाहर सादरम् ॥ 114॥ आहृत्य बिल्वपत्राणि पूजयस्व सदाशिवम् । अनभ्यर्च्य महादेवं मा मा भुङ्क्ष्व भ्रमादपि ॥ 115॥ शिवतीर्थमपीत्वापि मा मा भुङ्क्ष्व कदाचन । कुरु यत्नेन सततं महादेवनिरीक्षणम् ॥ 116॥ कुरु यत्नेन सततं शिवमन्त्रजपं सदा । सर्वदा नीलकण्ठेति महादेवेति संवद ॥ 117॥ हृदि शङ्करमाराध्यं ध्यात्वा संवस सर्वदा । रुद्राक्षभस्मना सम्यग्भूषयस्व स्वकं वपुः ॥ 118॥ यदा पुत्रा भविष्यन्ति तदा तानखिलानपि । शिवनामाङ्कितानेव कुरु यत्नेन सादरम् ॥ 119॥ तानप्यवश्यं सम्बोध्य शाम्भवान्कुरु सर्वदा । प्रत्यहं शिवपूजायां नियोजय नृपात्मजान् ॥ 120॥ यदा तु फलदध्यादि भोक्तव्यं ते भविष्यति । तदा स्तोकं नमः सोमेत्यादि मन्त्रान्पठ क्रमात् ॥ 121॥ `हावुहावुहावु' इत्यादि मन्त्रान्पठ ततः परम् । अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठं च समाश्रितः ॥ 122॥ ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक् । इति वैदिकमन्त्रेण शिवपात्रं निवेदय ॥ 123॥ शैवेभ्योऽप्यमुनान्नानि मनुनैव निवेदय । ततः परं तु तत्वायामीत्यादिमनुपञ्चकम् ॥ 124॥ प्रत्येकं समनूद्यैव ततः प्राणाहुतिं कुरु । ततः परमुमाकान्तं कवले कवले स्मर ॥ 125॥ मध्ये जलादिपानेऽपि स्मर साम्बं महेश्वरम् । स्मरन्हृदि महादेवं कुरु मौनेन भोजनम् ॥ 126॥ वक्तव्यं यदि मध्ये स्यात्तदा शिवकथां वद । भुङ्क्ष्व शैवैः सहान्नानि पिब शैवैः सहामृतम् ॥ 127॥ वस शैवैः सदा प्रीत्या यज शैवैः सहेश्वरम् । शृणु शैवकथां नित्यं घोरपातकनाशिनीम् ॥ 128॥ वद शङ्कर सर्वेश महादेवेति सर्वदा । अयं द्विजातिमात्रस्य धर्मोऽत्र समुदीरितः ॥ 129॥ ब्रह्मक्षत्रियवैश्यानामेष धर्मः सनातनः । शिवक्षेत्रमिदं ज्ञेयमरुणाचलनामकम् ॥ 130॥ अरुणाचलनाथस्य त्रिकालं कुरु पूजनम् । अशैवानां शिवक्षेत्रे प्रवेशो न यथातथा ॥ 131॥ कुरु दैवादागतांस्तान्प्राणैरेव वियोजय । वाजपेयफलं प्राप्यमशैवानां विनाशने ॥ 132॥ शैवधर्मेषु सततं निष्णातो भव सर्वदा । त्र्यम्बकेति च मन्त्रेण जप साम्बं सदाशिवम् ॥ 133॥ त्र्यम्बकेति च मन्त्रेण यः पूजयति शङ्करम् । स सर्वान् लभते कामानिति जाबालवादिनः ॥ 134॥ त्र्यम्बकैकशरण्यांस्तान् साम्बकानिति मन्महे । निरम्बकान्मन्महे तांस्त्रियम्बकपराङ्गमुखान् ॥ 135॥ ?? ॥ इति शिवरहस्यान्तर्गते ऋषिगौतमप्रोक्तं शिवार्चनोपदेशं 1सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 21| 96\-135॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 21 . 96-135.. Notes: Ṛṣi Gautama ##R^iShi gautama## delivers Upadeśa ##upadesha## about the procedures of worshiping Śiva ##shiva## and highlights the importance of Śāmbhavi Dīkṣā ##shAmbhavI dIkShA##. He mentions about the important tithi-s ##tithi## and days (vāra ##vAra##) including Kālāṣṭami ##कालाष्टमी##, Ekādashī ##एकादशी##, Trayodashī ##त्रयोदशी##, Somavāra ##सोमवार##, w.r.t. Sita-आसित Pakṣa ##सित-असित पक्ष## and the meal-timings to be followed. Ṛṣi Gautama ##R^iShi gautama## speaks about the Śaḍakṣara mantra ##षडक्षर मन्त्र##, Rudrādhyāyī ##रुद्राध्यायी##, worship at Aruṇācaleśvara ##aruNAchaleshvara##; and emphasizes the use of the Tryambaka Mantra ##tryambaka mantra## for worshiping Sāmba SadāŚiva ##sAmba sadAshiva##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}