% Text title : Shivarya Shatakam % File name : shivAryAshatakam.itx % Category : shiva, moropanta, shataka % Location : doc\_shiva % Author : Mayurakavi or Moropanta % Proofread by : Rajesh Thyagarajan % Description/comments : Stotras composed by Moropanta mayUrakavi % Latest update : December 23, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivarya Shatakam ..}## \itxtitle{.. shivAryAshatakam ..}##\endtitles ## (\* उपातिच्छन्दः) काचित्सोमा धवला कृतविषकवला पटीयसी देवी । जटिला शशधरनिटिला कुहितकुटिला नमस्या मे ॥ 1॥ अस्तु निरञ्जनमेकं वस्तु त्रय्याः शिरोभागे । अरुणं तरुणीधरणं विलसत्करुणं तु नः श्रेयः ॥ 2॥ नैगमपटलीरूढं मनसि निरूढं जगत्त्रय्याः । हिमगिरिरत्नसमूढं स्मरति न मृढं कुतश्चेतः? ॥ 3॥ अयि! | मामनाथमल्पं करुणाजल्पं प्रभो! पाहि । जहि वा विरुदाकल्पं कल्पं कल्पं यमाधरसे ॥ 4॥ विषयविषाशनमत्तं विषयिषु यत्तं स्मराराते ! | स्मर मां मुहुरनिमित्तं यदि तव चित्तं कृपायोनिः ॥ 5॥ किं न च्छिन्नं शम्भो ! | यदि भवदम्भो विवृद्धोऽसौ । परमिह भवहरमपरं विद्मो न परम्पराजाले ॥ 6॥ विषपीयूषनिकेतन! | धृतविषकेतन ! भवाराते ! चेतितविष्टपचेतन! करुणावेतनमिदं कुरु मे ॥ 7॥ व्यालाकलितजटालादिह विधुभालां ददक्षिणे बालात् । न हि रे ! कण्ठे कालात्कलितकपालात्परं किञ्चित् ॥ 8॥ काचित्कदनितमदना चित्सुखसदना तनू गौरी गौरीचुम्बितवदना चन्दिररदना नमस्या मे ॥ 9॥ काचिचिदिह सदारा दाहितदारा ममेदानीम् । करुणापारावारा जगदाकारा पुरः पश्चात् ॥ 10॥ कपिलः कालीशाली वीटपपाली जगज्जीवः । हरिहरमस्तकमाली मनसि कपाली सदा ध्येयः ॥ 11॥ ऐरावणेन्दुवर्णा शोभितकर्णा फणीन्द्राभ्यां । वामे विलसदपर्णा शिवमितिवर्णा तनुर्ध्येया ॥ 12॥ न वयं वेदविधिज्ञा न च कृतयज्ञाः कृतज्ञा वा । किं स्वाशापटलं पटमकपटमीशं प्रपश्यामः ॥ 13॥ विष्वकरुणावेषा दत्ताशेषा स्वभक्तेभ्यः । शेषाकल्पविशेषा जगतः शेषा तनुः पायात् ॥ 14॥ शमनः श्रेणीशमनी शमदमगमनीयमाहात्म्या । भूतिः कापि च रमणी स्वीकृतरमणी मुदे नः स्यात् ॥ 15॥ निरयत्रासनिहन्त्री बुद्धिनियन्त्री मुमुक्षूणां । कलितकलामयतन्त्री गिरिजारन्त्री तनुर्ध्येया ॥ 16॥ बालकलाधरचूला सुहृदनुकूला जगज्जननी । ध्योतचर्मदुकूला धृतत्रिशूला तनुर्जयति ॥ 17॥ अलसं जडमतिचपलं कितवं धूर्तं शठं हृष्टं । विषमिव विषयिणमपि माभिधेहि त्रिपुरान्तक! स्वपदोः ॥ 18॥ भुजगान्कर्तुं भुजगाननलं निटिले विषं कण्ठे । नैव विवेकस्तेऽभूदर्तुं पदयोः क्षमामेव ॥ 19॥ त्वत्तो मातुस्तातादिह नो धाता पुराराते ! | नापि च भवतः पातादपरः पातास्ति किं कुर्मः ॥ 20॥ वेदावेदितशोधाः प्रत्यग्योधाः शृणुध्वं मे । अर्धाङ्गाहितदारं परमोदारं महः श्रेयः ॥ 21॥ तर्कादुदर्कभाजां कर्कशवाचां प्रपञ्चोऽयम् । यच्छ्रीकण्ठे तेजसि सत्यपि सिद्धान्तमिच्छन्तः ॥ 22॥ सङ्ख्या सङ्ख्याहीनं सङ्ख्यावन्तो ब्रुवन्तु सङ्ख्यें । पश्यन्त्वथवा वल्लयां वल्ल्यां भिल्लीचरं कञ्चित् ॥ 23॥ तावद्धर्मोऽधर्मस्तावत्कर्माप्यकर्मैव । यावत्रिगुणविलासी निगमनिवासी नुतो नेशः ॥ 24॥ यदिदं निगमविचारे स्मृतिसंसारेऽपि यथावत् । तदिदं निखिलाधारं सारं कैलासकुञ्जेषु ॥ 25॥ विषधरविषयविषादं मामविषादं धरः स्वपदोः । नो चेत्रिभुवनरक्षणविरुदं भवतोऽद्य भाराय ॥ 26॥ काचिच्चित्तकुटीरे चित्पटपेटीगता मूर्तिः । उद्भटतटिनीमुकुटा घटतो रटतः स्फुटं मेऽस्ति ॥ 27॥ काचिच्चित्तचमत्कृतिरुग्रा सोमासिता काली । स्त्रीपुंस्तनुरप्येका चिन्त्यविवेका मुदे नस्तात् ॥ 28॥ न हि रे! | काचन चिन्ता त्रिजगचिन्तामणिः शम्भुः । अन्तः परितः पुरतः स्फुरति प्रेम्णा समाकृतः ॥ 29॥ मन्त्रैः किं किं तन्त्रैरपि किं वेदान्तसिद्धान्तैः । यावत्तत्त्वगुरूणां गुरुरयमाशो न सर्वस्वम् ॥ 30॥ मास्तु ममागमबोधो मास्तु च शोधोऽपि सर्वत्र । अस्तु श्रुतिषु यदेकं वस्तु स्वान्ते मृडान्येव ॥ 31॥ स्मरहर पुरहर भव हर शिव मृड गिरिशेति अल्पतामग्रे । भृत्यायते सुरेज्यः कालो बालायते सद्यः ॥ 32॥ नाहं विभेमि कालान्नो भवजालादपि भ्रष्टः । दीनानाथत्रातरि पातरि शिरसि स्थिते स्थाणौ ॥ 33॥ शिवदः शम्भुः शङ्कर ईश्वर एवासि सर्वेषु । वामेषु बामदेवो देव ! त्वं मत्कृते स्थाणुः ॥ 34॥ सन्ततमाद्रिनिवासात्कठोरनाम्नावनौ नीतः । अपि काकोलहरत्वात्करुणाकृपार एवासि ॥ 35॥ दग्धे दिविद्वृन्दे परितः प्लुष्टेऽपि गोविन्दे । ब्रह्माण्डमण्डपेऽस्मिन्क्षुब्धे 6वेडाश एव त्वम् ॥ 36॥ पयसा प्लावितसत्ये कॢप्त वैकुण्ठ आकण्टे । स्मारितविष्टपवृत्त धर्ता त्वं स्वेव गङ्गायाः ॥ 37॥ वृन्दायामपि विष्णुं तद्वत्परमेष्ठिनं च कन्यायां । युङ्क्त्वाप्यतो जिगीषुः स्मर्तव्यात्मा स्मरस्त्वत्तः ॥ 38॥ गर्वादखर्वकर्ता त्वहमिति भावादृतो बोधः । त्वामपि सविधे विमनंश्छिन्नः कापालभूषायै ॥ 39॥ केचिद्वदन्ति गुणिनं निर्गुणमेकेऽपि विद्वांसः । निर्णेतुमेव धत्से त्रिगुणीं मुण्डावलिं नित्यः ॥ 40॥ नित्यानित्यविवेके नित्यस्त्वत्तोऽस्ति नैवान्यः । निखिलं त्वमेव दग्धा धत्से भस्माङ्गरागाय ॥ 41॥ भस्मासुरोऽपि कश्चिद्धस्मरशक्तिः पुरा भक्तः । विस्मृतशैवचपेटः कपटी भस्मैव सञ्जातः ॥ 42॥ ख्यातस्त्वमेव देवस्त्वमेव निखिले महादेवः । रुद्रादन्याभावे स नास्मि विष्णुर्न वा धाता ॥ 43॥ धातुस्त्वमेव धाता पाता विष्णोश्च विष्णुत्वात । अपि च हरस्य हरस्त्वं नातस्त्रातः परा काष्टा ॥ 44॥ काष्ठावासो वासो यस्य त्रैलोक्यधृलीषु । युक्तं निखिले दग्धे शेषावासश्च वासाय ॥ 45॥ वासो यस्य हृदब्जे भासः सर्वेषु भूतेषु । हासः कालो नृत्याद्दासस्तस्याहमेकस्य ॥ 46॥ एकस्य द्वे नियमात्कश्चिद्वैपश्चितोऽस्स्वर्थः । जानेऽहं तु यदङ्गे गिरिजागङ्गे तमेवैकम् ॥ 47॥ एको रुद्रः प्रथमा सर्वो रुद्रः परा बृते । परमृग्यजुषोक्तीनां सिद्धः सिद्धान्त एवैकः ॥ 48॥ एकोऽहं तु बहु स्यामनया वाचैव सा सिद्धिः । तस्मात्सिद्धिनिदानं रुद्रं जानन्तु भद्राय ॥ 49॥ भद्राय राजमुद्रा वेदो ब्रूते शिवः शिवदः । नातः पुमर्थसिद्धिः काचित्कश्चिन्न सिद्धान्तः ॥ 50॥ सिद्धान्तादरदूरं दूरत्वान्नाम पीयूषात् । पीयूषांशुकलाधरधर मां चानाथनाथत्वात् ॥ 51॥ नाथ! | त्वामनुयातस्याधःपातः कथं मे स्यात् । स्यादथ दैवनियोगाद्योगाभक्त्याथ मुक्त्या च ॥ 52॥ मुक्त्यालमस्तु भक्तिप्रसादलभ्यो ममास्त्विष्टः । ब्रह्माण्डव्रजबीजः कैलासाद्रिद्रुमः कश्चित् ॥ 53॥ कश्चिद्गिरिजावल्लीवातो ललितो जगत्पर्णैः । स्वान्तालवालवासी स्मृत्या फलितो भवेत्सद्यः ॥ 54॥ सद्यः पापविनाशः सद्यस्त्रैतापिकी शान्तिः । सद्यः सकलसुखानां सिद्धिर्भविता शिवस्मरणात् ॥ 55॥ स्मरणादेव हि देवा मरणान्मुक्ताः सुखं चेरुः । स्मरणादेव मुनीशाः शम्भोः कारुण्यपात्राणि ॥ 56॥ पात्राणि तानि मन्ये हिमगिरिकन्येशपूर्णानि । शेषाणि खर्पराणि प्रायो विण्मूत्रदिग्धानि ॥ 57॥ दिग्धानि भान्ति येषां भसितैर्भालानि भाग्येन । धन्यास्त एव वन्या नान्यान्मन्यामहे नूनम् ॥ 58॥ नूनं विभूतिकवचाः शिवमृडरुद्रेति दिव्यास्त्राः । त्रिषु लोकेषु जयन्तः सन्ततमन्तः कृपावन्तः ॥ 59॥ कृपया तेन विमुक्ता जीवन्मुक्तास्त एवैते । येषामन्तःकरणे जगदावरणेश्वरः शम्भुः ॥ 60॥ शम्भुर्मुक्तिलताया मण्डप एवास्ति निश्चितं फलवान् । यस्तामिच्छति कश्चित्सुततं मनसा श्रयेत्स्वस्थः ॥ 61॥ स्वस्थस्तदेव भविता भविता सिद्धिस्तदा काचित् । सुरनरफणिनामविता त्रिजगत्सविता सदा ध्यातः ॥ 62॥ ध्यातः शुद्धमनोभिः ख्यातः श्रौतार्थविस्तारैः । ज्ञातः परमगुरुभ्योऽस्यातः शम्भोरहं भृत्यः ॥ 63॥ भृत्यः कृतातिकृत्यः शम्भोरेवास्ति नान्यस्य । कुपिते कदाप्यगस्त्ये सिन्धुर्बिदूपमो जातः ॥ 64॥ जातो दशावतारी भृगुणा शप्तोऽपि गोविन्दः । गोविन्दोऽपि यदीयो मधुहा मुरहाथ लक्ष्मीशः ॥ 65॥ लक्ष्मीश्वरोऽथ चक्री खगपतिरपि यो जगत्राता । वरदे गौरीरमणे विष्णुदैत्यान्तको जातः ॥ 66॥ जातो मरत्यवश्यं मृत्योर्जायेत वा निरयी । प्राप्ते कायनिकाये शिवमेवालम्ब रे चेतः! ॥ 67॥ चेतस्तवैव भाग्याञ्चक्षुःश्रोत्रास्यमुख्यानि । सन्तीन्द्रियाणि यावत्तावत्सम्भावयेशानम् ॥ 68॥ ईशानमेव शरणं व्रजतो मरणं तु मोक्षाय । नो चेन्मायावरणं व शिवाचरणं विना नश्येत् ? ॥ 69॥ नश्येत्पापकलापः शिव शिव जप्ते क्व सन्तापः ? स्यादथ कोऽपि दुरापः सुमेरुचापः पुरः पश्चात् ॥ 70॥ पश्चात्तापनिमित्तं ब्रूमश्चितं प्रति क्षोभात् । स्मर रे! शिवेति वित्तं भित्त्वा भित्तं तु विषयाणाम् ॥ 71॥ विषयाणामपि चिन्ता का तव चिन्ता । शिव शिव शिवेति जते शिव एवं त्वं न सन्देहः ॥ 72॥ सन्देहोऽपि न कश्चित्सर्यो रुद्रः श्रुतिर्बूते । तस्माद्भावनयाहं बद्धो मुक्तोऽहमित्युक्तिः ॥ 73॥ उक्तिस्तावद्द्विविधा विद्याऽविद्यात्मिका भवति । विधा शिवपदफलदाऽविद्या संसारभोगाय ॥ 74॥ भोगायापि श्चेद्ध्यातो दद्यात्स सद्भोगान् । विषयप्रेमजभोगो भुक्तो भवतैव रोगाय ॥ 75॥ रोगायौषधमकं दृष्ट्वा नैकं वदाम्येतत् । एका पुण्यत रङ्गा गङ्गा गङ्गाधरोऽप्येकः ॥ 76॥ एको वस्तुविवेको धात्रामेकोपनिषदुक्तः । शिवमिति स परिच्छेको न चेति भेकोपमो ब्रूते ॥ 77॥ ब्रूते यस्तु कदाचिच्छिवेति नामाक्षरद्वितयं । तस्य तदेव भवाहे मुक्तिर्भुक्तिश्च मुक्तिश्च ॥ 78॥ मुक्तिः शमदमसिद्धा यस्याः सिद्धा अपि भ्रष्टाः । भ्रष्टा अपि शिवभक्त्या स्रष्टारस्ते तु शास्त्राणाम् ॥ 79॥ शास्त्राणि सन्तु दूरं दूरं मन्त्राश्च तन्त्राणि । नेदीयसीह चेतसि नित्यानन्दे जगत्कन्दे ॥ 80॥ कन्दं छिनत्ति जनुषां भिनत्ति भेदभ्रमं सद्यः । यच्छति रूपमरूपं चित्तमचिन्तामणेः शम्भोः ॥ 81॥ शम्भोर्ध्यानममन्दं ज्ञानानन्दं नयत्युच्चैः । अश्रममपि तन्मन्दास्त्यजन्ति पापे च युञ्जन्ति ॥ 82॥ युञ्जन्ति योगमपरे भोगं भुञ्जन्ति चैवान्ये । अस्माकमप्यभङ्गा तृप्तिगङ्गाधरः कश्चित् ॥ 83॥ कश्चिच्चिदम्बुमाली जटिलो व्यालीन्सद्व्यालः । शूली ब्रह्मकपाली विभूतिशाली स नः पायात् ॥ 84॥ पायादपायहन्ता पुङ्गवगन्ता पुरारातिः । मुनिजनमानसरन्ता मानससन्तापदावाग्निः ॥ 85॥ दावाग्नेरप्यधिकः सम्भवमरणोद्भवो व्याधिः । शान्तिस्तदैव भविता भविता भर्गश्च वैद्यश्चेत् ॥ 86॥ चेदद्य नीलकण्ठं भवगजकण्ठीरवं स्मरसि । तर्हि त्वमेव जन्तो! बहुविधमन्तो सुखी भविता ॥ 87॥ भविता तदैव सर्वं शृणु गतगर्वं किमप्यन्तः । जपतः सर्वदशर्वं दुःखमसर्वं सुखाय स्यात् ॥ 88॥ स्यादिह कोऽपि न पाता पातकपातादहं जाने । दैवाद्गिरिजाजानेरपरः शपथोऽस्ति तत्पदयोः ॥ 89॥ पदयोरधरीभूते विधुरीभूतोऽसि चेन्नाथ! | कः कटु मधुरीकुरुते त्वत्तोऽप्यन्तरधुरीणस्त्वम् ॥ 90॥ त्वं मे माता तातस्राता भ्राता गुरुर्देवः । त्वं मे जीवस्त्वत्तः परमं परमं न मे किञ्चित् ॥ 91॥ किञ्चित्काचित्कश्चित्रितयं तावद्भवत्यर्वाक् । शिवलिङ्गादेकस्मात्स्फुरन्ति सर्वाणि लिङ्गानि ॥ 92॥ लिङ्गानि पूर्वदेवैर्देवः सर्वेषु लोकेषु । नत्वा हरिहरमुख्यैर्लब्धानीष्टानि निष्ठातः ॥ 93॥ निष्ठा विमलज्ञानं निष्ठा भक्तिश्च वैराग्यं । निष्टैव संशयानां हन्त्री निष्टा शिवं दत्ते ॥ 94॥ दत्ते भावितमन्तर्धत्ते त्वीयेषु कृत्येषु । नित्यैव नित्यमीशो यस्तं मत्या श्रयेदन्तः ॥ 95॥ अन्तः शुखमनोभिः सन्तः पश्यन्ति यत्तेजः । गौरं तदेव गौरीलम्पटमपटं प्रपश्यामः ॥ 96॥ पश्यन्तस्त्वामीशं के परमीशं प्रपश्यन्ति । अभजन्तोऽपि भजन्तं के परमं तं न पश्यन्ति ॥ 97॥ पश्यन्ति शाश्वतं ते पदमिह शम्भोः पदे लग्नाः । अपरे पतति सद्यः परितः क्लिश्यन्ति वा भग्नाः ॥ 98॥ भग्नास्त एवं लोके त एव शोके निमज्जन्ति । यैरधिवाणि भवानीपतिरिह नानीयते यत्नात् ॥ 99॥ मोदादन्तर्गोधाधरमघ्नतो दापतुत्यै ये (?) दधति विषयापनोदानपहस्तो दारभासस्ते ॥ 100॥ भासन्त एव वासा येषां वासाय विग्वासाः । तेऽपि सुखोल्लासा वै शैवा शैवस्य देवताकाराः ॥ 101॥ (अनुष्टुप्छन्दः) इदमार्यापतेरार्याशतमार्याः पठन्ति ये । ते तु शैवागमाचार्या नात्र कार्या विचारणा ॥ 102॥ इत्याकूतमयूरेशशैवेनाऽऽशैवशासनात् । उपगीत्यैव गीतानां गाता वीशः प्रसीदतु ॥ 103॥ इति श्रीरामनन्दनमयूरेश्वरकृतं शिवार्याशतकं सम्पूर्णम् । टिप्पणि \* अस्य शतकस्यैतत्कविकृतत्वे संशते नश्चतः । नास्य नामापि कविलिखितस्वकृतग्रन्थावल्यामुपलभ्यते । न च कापि मातृका । काव्यसङ्ग्रहकारैस्तु शतकमेतद्यथा मुद्रितं तथैवास्माभिर्मुद्यते । सन्ति खल्वत्र बहव एवाशुद्धयः । अपेक्ष्यन्ते च कचित्कतिपये वर्णाः । यद्यप्यन्ते \ldq{}इदमार्यापतेरार्याशतम्\rdq{} इत्यादि लिख्यते तथापि तत्परलिखितं स्यादित्यस्ति नो विश्वासः । तादृशस्योल्लेखस्य कुत्राप्येतत्कविकाव्येऽदर्शनात् । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}