श्रीशिवसुप्रभातम्

श्रीशिवसुप्रभातम्

स्नात्वाजले शीतलितान्तरङ्गाः स्पृष्ट्वाचा पुष्पाणिसुवासिताङ्गाः । द्विजन्ति प्रभात्त मरुत्तरङ्गाः उत्तिष्ठशम्भो तव सुप्रभातम् ॥ नन्दीश्वराम्भानिनदम्मनोज्ञं वर्शाब्दगर्ज्यां इव मन्य मानः । केकीकुमारस्य करोतिऽमृतं उत्तिष्ठशम्भो तव सुप्रभातम् ॥ लोकैकबन्धुं प्रसविश्यतीति प्राचींसमर्च्यान्जलिबद्ध हस्तैः । स्तोतुं भवन्तं मुनयः प्रवृत्ताः उत्तिष्ठशम्भो तव सुप्रभातम् ॥ ब्रह्मादिदेवोदित वेद मन्त्रैः दिग्पालभूषा मणिराणिनादैः । कोलाहलोद्वारिच सम्प्रभूतः उत्तिष्ठशम्भो तव सुप्रभातम् ॥ आभातिशैलोपरिलम्बमाना मेघालिरेषागजचर्मनीला । नित्येवशाटीहरिनात्वदर्थं उत्तिष्ठशम्भो तव सुप्रभातम् ॥ प्राथ्यासमन्तात् प्रविकीर्यमाणैः लिप्तोत्यलोकः शितकान्तिपुञ्जैः । धत्तेत्वदीयां रुचिराङ्गशोभां उत्तिष्ठशम्भो तव सुप्रभातम् ॥ Encoded and proofread by Kapila Shankaran Love kapilalove at gmail.com
% Text title            : shiva-suprabhatam
% File name             : shiva-suprabhatam.itx
% itxtitle              : shivasuprabhAtam
% engtitle              : shiva-suprabhatam
% Category              : suprabhAta, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : religion
% Transliterated by     : Kapila Shankaran Love kapilalove at gmail.com
% Proofread by          : Kapila Shankaran
% Latest update         : January 22, 1998
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org