% Text title : shivAShTottarashata nAmAvaliH 1 % File name : shiva108.itx % Category : aShTottarashatanAmAvalI, shiva, nAmAvalI % Location : doc\_shiva % Author : Traditional % Transliterated by : Sowmya Ramkumar % Proofread by : Varun Mandawara vmandawara at yahoo.com, PSA Easwaran % Description-comments : see corresponding stotram. Shiva Rahasya Khanda of Sankara Samhita of Skanda Puranam (Gauri-Narayana Samvada). % Latest update : May 10, 2009, January 11, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shiva nAmAvali (108 names) ..}## \itxtitle{.. shrIshivAShTottarashatanAmAvaliH ..}##\endtitles ## कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् । सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥ OM अस्य श्रीशिवाष्टोत्तरशतनामस्तोत्रमन्त्रस्य नारायणऋषिः । अनुष्टुप्छन्दः । श्रीसदाशिवो देवता । गौरी उमा शक्तिः । श्रीसाम्बसदाशिवप्रीत्यर्थे जपे विनियोगः ॥ अथ ध्यानम् । शान्ताकारं शिखरिशयनं नीलकण्ठं सुरेशं विश्वधारं स्फटिकसदृशं शुभ्रवर्णं शुभाङ्गम् । गौरीकान्तं त्रितयनयनं योगिभिर्ध्यानगम्यं वन्दे शम्भुं भवभयहरं सर्वलोकैकनाथम् ॥ अथ नामावलिः । OM शिवाय नमः । OM महेश्वराय नमः । OM शम्भवे नमः । OM पिनाकिने नमः । OM शशिशेखराय नमः । OM वामदेवाय नमः । OM विरूपाक्षाय नमः । OM कपर्दिने नमः । OM नीललोहिताय नमः । OM शङ्कराय नमः । 10 OM शूलपाणिने नमः । OM खट्वाङ्गिने नमः । OM विष्णुवल्लभाय नमः । OM शिपिविष्टाय नमः । OM अम्बिकानाथाय नमः । OM श्रीकण्ठाय नमः । OM भक्तवत्सलाय नमः । OM भवाय नमः । OM शर्वाय नमः । OM त्रिलोकेशाय नमः । 20 OM शितिकण्ठाय नमः । OM शिवाप्रियाय नमः । OM उग्राय नमः । OM कपालिने नमः । OM कामारये नमः । OM अन्धकासुरसूदनाय नमः । OM गङ्गाधराय नमः । OM ललाटाक्षाय नमः । OM कलिकालाय नमः । OM कृपानिधये नमः । 30 OM भीमाय नमः । OM परशुहस्ताय नमः । OM मृगपाणये नमः । OM जटाधराय नमः । OM कैलासवासिने नमः । OM कवचिने नमः । OM कठोराय नमः । OM त्रिपुरान्तकाय नमः । OM वृषाङ्गाय नमः । OM वृषभारूढाय नमः । 40 OM भस्मोद्धूलितविग्रहाय नमः । OM सामप्रियाय नमः । OM स्वरमयाय नमः । OM त्रयीमूर्तये नमः । OM अनीश्वराय नमः । OM सर्वज्ञाय नमः । OM परमात्मने नमः । OM सोमसूर्याग्निलोचनाय नमः । OM हविषे नमः । OM यज्ञमयाय नमः । 50 OM सोमाय नमः । OM पञ्चवक्त्राय नमः । OM सदाशिवाय नमः । OM विश्वेश्वराय नमः । OM वीरभद्राय नमः । OM गणनाथाय नमः । OM प्रजापतये नमः । OM हिरण्यरेतसे नमः । OM दुर्धर्षाय नमः । OM गिरिशाय नमः । 60 OM अनघाय नमः । OM भुजङ्गभूषणाय नमः । OM भर्गाय नमः । OM गिरिधन्वने नमः । OM गिरिप्रियाय नमः । OM कृत्तिवाससे नमः । OM पुरारातये नमः । OM भगवते नमः । OM प्रमथाधिपाय नमः । OM मृत्युञ्जयाय नमः । 70 OM सूक्ष्मतनवे नमः । OM जगद्व्यापिने नमः । OM जगद्गुरुवे नमः । OM व्योमकेशाय नमः । OM महासेनजनकाय नमः । OM चारुविक्रमाय नमः । OM रुद्राय नमः । OM भूतपतये नमः । OM स्थाणवे नमः । OM अहिर्बुध्न्याय नमः । 80 OM दिगम्बराय नमः । OM अष्टमूर्तये नमः । OM अनेकात्मने नमः । OM सात्त्विकाय नमः । OM शुद्धविग्रहाय नमः । OM शाश्वताय नमः । OM खण्डपरशवे नमः । OM रजसे नमः । OM पाशविमोचनाय नमः । OM मृडाय नमः । 90 OM पशुपतये नमः । OM देवाय नमः । OM महादेवाय नमः । OM अव्ययाय नमः । OM हरये नमः । OM भगनेत्रभिदे नमः । OM अव्यक्ताय नमः । OM दक्षाध्वरहराय नमः । OM हराय नमः । OM पूषादन्तभिदे नमः । 100 OM अव्यग्राय नमः । OM सहस्राक्षाय नमः । OM सहस्रपदे नमः । OM अपवर्गप्रदाय नमः । OM अनन्ताय नमः । OM तारकाय नमः । OM परमेश्वराय नमः । OM त्रिलोचनाय नमः । 108 ॥ इति श्रीशिवरहस्ये गौरीनारायणसंवादे श्रीशिवाष्टोत्तरशतनामावलिः समाप्ता ॥ ## Encoded by Sowmya Ramkumar Proofread by Varun Mandawara, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}