% Text title : shivAnanda laharI % File name : shivaananda.itx % Category : laharI, shiva, shankarAchArya % Location : doc\_shiva % Author : ShankarAchArya % Transliterated by : P. P. Narayanaswami swami at math.mun.ca % Proofread by : P. P. Narayanaswami, Rajesh Thyagarajan, Kavitha, Rajani Arjun Shankar % Latest update : June 16, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivananda LaharI ..}## \itxtitle{.. shrIshivAnandalaharI ..}##\endtitles ## कलाभ्यां चूडालङ्कृतशशिकलाभ्यां निजतपः\- फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे । शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां हृदि पुन\- र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम् ॥ 1॥ गलन्ती शम्भो त्वच्चरितसरितः किल्बिषरजो दलन्ती धीकुल्यासरणिषु पतन्ती विजयताम् । दिशन्ती संसारभ्रमणपरितापोपशमनं वसन्ती मच्चेतोह्रदभुवि शिवानन्दलहरी ॥ 2॥ त्रयीवेद्यं हृद्यं त्रिपुरहरमाद्यं त्रिनयनं जटाभारोदारं चलदुरगहारं मृगधरम् । महादेवं देवं मयि सदयभावं पशुपतिं चिदालम्बं साम्बं शिवमतिविडम्बं हृदि भजे ॥ 3॥ सहस्रं वर्तन्ते जगति विबुधाः क्षुद्रफलदा न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम् । हरिब्रह्मादीनामपि निकटभाजामसुलभं चिरं याचे शम्भो शिव तव पदाम्भोजभजनम् ॥ 4॥ स्मृतौ शास्त्रे वैद्ये शकुनकवितागानफणितौ पुराणे मन्त्रे वा स्तुतिनटनहास्येष्वचतुरः । कथं राज्ञां प्रीतिर्भवति मयि कोऽहं पशुपते पशुं मां सर्वज्ञ प्रथितकृपया पालय विभो ॥ 5॥ घटो वा मृत्पिण्डोऽप्यणुरपि च धूमोऽग्निरचलः पटो वा तन्तुर्वा परिहरति किं घोरशमनम् । वृथा कण्ठक्षोभं वहसि तरसा तर्कवचसा पदाम्भोजं शम्भोर्भज परमसौख्यं व्रज सुधीः ॥ 6॥ मनस्ते पादाब्जे निवसतु वचः स्तोत्रफणितौ करौ चाभ्यर्चायां श्रुतिरपि कथाकर्णनविधौ । तव ध्याने बुद्धिर्नयनयुगलं मूर्तिविभवे परग्रन्थान् कैर्वा परमशिव जाने परमतः ॥ 7॥ यथा बुद्धिः शुक्तौ रजतमिति काचाश्मनि मणि\- र्जले पैष्टे क्षीरं भवति मृगतृष्णासु सलिलम् । तथा देवभ्रान्त्या भजति भवदन्यं जडजनो महादेवेशं त्वां मनसि च न मत्वा पशुपते ॥ 8॥ गभीरे कासारे विशति विजने घोरविपिने विशाले शैले च भ्रमति कुसुमार्थं जडमतिः । समर्प्यैकं चेतः सरसिजमुमानाथ भवते सुखेनावस्थातुं जन इह न जानाति किमहो ॥ 9॥ नरत्वं देवत्वं नगवनमृगत्वं मशकता पशुत्वं कीटत्वं भवतु विहगत्वादि जननम् । सदा त्वत्पादाब्जस्मरणपरमानन्दलहरी\- विहारासक्तं चेद्धृदयमिह किं तेन वपुषा ॥ 10॥ वटुर्वा गेही वा यतिरपि जटी वा तदितरो नरो वा यः कश्चिद्भवतु भव किं तेन भवति । यदीयं हृत्पद्मं यदि भवदधीनं पशुपते तदीयस्त्वं शम्भो भवसि भवभारं च वहसि ॥ 11॥ गुहायां गेहे वा बहिरपि वने वाऽद्रिशिखरे जले वा वह्नौ वा वसतु वसतेः किं वद फलम् । सदा यस्यैवान्तःकरणमपि शम्भो तव पदे स्थितं चेद्योगोऽसौ स च परमयोगी स च सुखी ॥ 12॥ असारे संसारे निजभजनदूरे जडधिया भ्रमन्तं मामन्धं परमकृपया पातुमुचितम् । मदन्यः को दीनस्तव कृपणरक्षातिनिपुण\- स्त्वदन्यः को वा मे त्रिजगति शरण्यः पशुपते ॥ 13॥ प्रभुस्त्वं दीनानां खलु परमबन्धुः पशुपते प्रमुख्योऽहं तेषामपि किमुत बन्धुत्वमनयोः । त्वयैव क्षन्तव्याः शिव मदपराधाश्च सकलाः प्रयत्नात्कर्तव्यं मदवनमियं बन्धुसरणिः ॥ 14॥ उपेक्षा नो चेत् किं न हरसि भवद्ध्यानविमुखां दुराशाभूयिष्ठां विधिलिपिमशक्तो यदि भवान् । शिरस्तद्वैधात्रं न न खलु सुवृत्तं पशुपते कथं वा निर्यत्नं करनखमुखेनैव लुलितम् ॥ 15॥ विरिञ्चिर्दीर्घायुर्भवतु भवता तत्परशिर\- श्चतुष्कं संरक्ष्यं स खलु भुवि दैन्यं लिखितवान् । विचारः को वा मां विशद कृपया पाति शिव ते कटाक्षव्यापारः स्वयमपि च दीनावनपरः ॥ 16॥ फलाद्वा पुण्यानां मयि करुणया वा त्वयि विभो प्रसन्नेऽपि स्वामिन् भवदमलपादाब्जयुगलम् । कथं पश्येयं मां स्थगयति नमस्सम्भ्रमजुषां निलिम्पानां श्रेणिर्निजकनकमाणिक्यमकुटैः ॥ 17॥ त्वमेको लोकानां परमफलदो दिव्यपदवीं वहन्तस्त्वन्मूलां पुनरपि भजन्ते हरिमुखाः । कियद्वा दाक्षिण्यं तव शिव मदाशा च कियती कदा वा मद्रक्षां वहसि करुणापूरितदृशा ॥ 18॥ दुराशाभूयिष्ठे दुरधिपगृहद्वारघटके दुरन्ते संसारे दुरितनिलये दुःखजनके । मदायासं किं न व्यपनयसि कस्योपकृतये वदेयं प्रीतिश्चेत्तव शिव कृतार्थाः खलु वयम् ॥ 19॥ सदा मोहाटव्यां चरति युवतीनां कुचगिरौ नटत्याशाशाखास्वटति झटिति स्वैरमभितः । कपालिन् भिक्षो मे हृदयकपिमत्यन्तचपलं दृढं भक्त्या बद्ध्वा शिव भवदधीनं कुरु विभो ॥ 20॥ धृतिस्तम्भाधारां दृढगुणनिबद्धां सगमनां विचित्रां पद्माढ्यां प्रतिदिवससन्मार्गघटिताम् । स्मरारे मच्चेतःस्फुटपटकुटीं प्राप्य विशदां जय स्वामिन् शक्त्या सह शिव गणैः सेवित विभो ॥ 21॥ प्रलोभाद्यैरर्थाहरणपरतन्त्रो धनिगृहे प्रवेशोद्युक्तः सन् भ्रमति बहुधा तस्करपते । इमं चेतश्चोरं कथमिह सहे शङ्कर विभो तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् ॥ 22॥ करोमि त्वत्पूजां सपदि सुखदो मे भव विभो विधित्वं विष्णुत्वं दिशसि खलु तस्याः फलमिति । पुनश्च त्वां द्रष्टुं दिवि भुवि वहन् पक्षिमृगता\- मदृष्ट्वा तत्खेदं कथमिह सहे शङ्कर विभो ॥ 23॥ कदा वा कैलासे कनकमणिसौधे सह गणइ\- र्वसन् शम्भोरग्रे स्फुटघटितमूर्धाञ्जलिपुटः । विभो साम्ब स्वामिन् परमशिव पाहीति निगदन् विधातॄणां कल्पान् क्षणमिव विनेष्यामि सुखतः ॥ 24॥ स्तवैर्ब्रह्मादीनां जयजयवचोभिर्नियमिनां गणानां केलीभिर्मदकलमहोक्षस्य ककुदि । स्थितं नीलग्रीवं त्रिनयनमुमाश्लिष्टवपुषं कदा त्वां पश्येयं करधृतमृगं खण्डपरशुम् ॥ 25॥ कदा वा त्वां दृष्ट्वा गिरिश तव भव्याङ्घ्रियुगलं गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन् । समाश्लिष्याघ्राय स्फुटजलजगन्धान् परिमला\- नलभ्यां ब्रह्माद्यैर्मुदमनुभविष्यामि हृदये ॥ 26॥ करस्थे हेमाद्रौ गिरिश निकटस्थे धनपतौ गृहस्थे स्वर्भूजाऽमरसुरभिचिन्तामणिगणे । शिरस्स्थे शीतांशौ चरणयुगलस्थेऽखिलशुभे कमर्थं दास्येऽहं भवतु भवदर्थं मम मनः ॥ 27॥ सारूप्यं तव पूजने शिव महादेवेति सङ्कीर्तने सामीप्यं शिवभक्तिधुर्यजनतासाङ्गत्यसम्भाषणे । सालोक्यं च चराचरात्मकतनुध्याने भवानीपते सायुज्यं मम सिद्धमत्र भवति स्वामिन् कृतार्थोऽस्म्यहम् ॥ 28॥ त्वत्पादाम्बुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहं त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो । वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितां शम्भो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ॥ 29॥ वस्त्रोद्धूतविधौ सहस्रकरता पुष्पार्चने विष्णुता गन्धे गन्धवहात्मताऽन्नपचने बर्हिर्मुखाध्यक्षता । पात्रे काञ्चनगर्भतास्ति मयि चेद् बालेन्दुचूडामणे शुश्रूषां करवाणि ते पशुपते स्वामिन् त्रिलोकीगुरो ॥ 30॥ नालं वा परमोपकारकमिदं त्वेकं पशूनां पते पश्यन् कुक्षिगतान् चराचरगणान् बाह्यस्थितान् रक्षितुम् । सर्वामर्त्यपलायनौषधमतिज्वालाकरं भीकरं निक्षिप्तं गरलं गले न गिलितं नोद्गीर्णमेव त्वया ॥ 31॥ ज्वालोग्रः सकलामरातिभयदः क्ष्वेलः कथं वा त्वया दृष्टः किं च करे धृतः करतले किं पक्वजम्बूफलम् । जिह्वायां निहितश्च सिद्धघुटिका वा कण्ठदेशे भृतः किं ते नीलमणिर्विभूषणमयं शम्भो महात्मन् वद ॥ 32॥ नालं वा सकृदेव देव भवतः सेवा नतिर्वा नुतिः पूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम् । स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यते का वा मुक्तिरितः कुतो भवति चेत् किं प्रार्थनीयं तदा ॥ 33॥ किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शम्भो भव\- द्धैर्यं चेदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते । भ्रश्यद्देवगणं त्रसन्मुनिगणं नश्यत्प्रपञ्चं लयं पश्यन्निर्भय एक एव विहरत्यानन्दसान्द्रो भवान् ॥ 34॥ योगक्षेमधुरन्धरस्य सकलश्रेयःप्रदोद्योगिनो दृष्टादृष्टमतोपदेशकृतिनो बाह्यान्तरव्यापिनः । सर्वज्ञस्य दयाकरस्य भवतः किं वेदितव्यं मया शम्भो त्वं परमान्तरङ्ग इति मे चित्ते स्मराम्यन्वहम् ॥ 35॥ भक्तो भक्तिगुणावृते मुदमृतापूर्णे प्रसन्ने मनः\- कुम्भे साम्ब तवाङ्घ्रिपल्लवयुगं संस्थाप्य संवित्फलम् । सत्त्वं मन्त्रमुदीरयन्निजशरीरागारशुद्धिं वहन् पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन् ॥ 36॥ आम्नायाम्बुधिमादरेण सुमनस्सङ्घाः समुद्यन्मनो\- मन्थानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः । सोमं कल्पतरुं सुपर्वसुरभिं चिन्तामणिं धीमतां नित्यानन्दसुधां निरन्तररमासौभाग्यमातन्वते ॥ 37॥ प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिः प्रसन्नः शिवः सोमः सद्गुणसेवितो मृगधरः पूर्णस्तमोमोचकः । चेतः पुष्करलक्षितो भवति चेदानन्दपाथोनिधिः प्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्तदा जायते ॥ 38॥ धर्मो मे चतुरङ्घ्रिकः सुचरितः पापं विनाशं गतं कामक्रोधमदादयो विगलिताः कालाः सुखाविष्कृताः । ज्ञानानन्दमहौषधिः सुफलिता कैवल्यनाथे सदा मान्ये मानसपुण्डरीकनगरे राजावतंसे स्थिते ॥ 39॥ धीयन्त्रेण वचोघटेन कविताकुल्योपकुल्याक्रमै\- रानीतैश्च सदाशिवस्य चरिताम्भोराशिदिव्यामृतैः । हृत्केदारयुताश्च भक्तिकलमाः साफल्यमातन्वते दुर्भिक्षान्मम सेवकस्य भगवन् विश्वेश भीतिः कुतः ॥ 40॥ पापोत्पातविमोचनाय रुचिरैश्वर्याय मृत्युञ्जय स्तोत्रध्याननतिप्रदक्षिणसपर्यालोकनाकर्णने । जिह्वाचित्तशिरोङ्घ्रिहस्तनयनश्रोत्रैरहं प्रार्थितो मामाज्ञापय तन्निरूपय मुहुर्मामेव मा मेऽवचः ॥ 41॥ गाम्भीर्यं परिखापदं घनधृतिः प्राकार उद्यद्गुण\- स्तोमश्चाप्तबलं घनेन्द्रियचयो द्वाराणि देहे स्थितः । विद्यावस्तुसमृद्धिरित्यखिलसामग्रीसमेते सदा दुर्गातिप्रियदेव मामकमनोदुर्गे निवासं कुरु ॥ 42॥ मा गच्छ त्वमितस्ततो गिरिश भो मय्येव वासं कुरु स्वामिन्नादिकिरात मामकमनःकान्तारसीमान्तरे । वर्तन्ते बहुशो मृगा मदजुषो मात्सर्यमोहादय\- स्तान् हत्वा मृगयाविनोदरुचितालाभं च सम्प्राप्स्यसि ॥ 43॥ करलग्नमृगः करीन्द्रभङ्गो घनशार्दूलविखण्डनोऽस्तजन्तुः । गिरिशो विशदाकृतिश्च चेतः\- कुहरे पञ्चमुखोस्ति मे कुतो भीः ॥ 44॥ छन्दःशाखिशिखान्वितैर्द्विजवरैः संसेविते शाश्वते सौख्यापादिनि खेदभेदिनि सुधासारैः फलैर्दीपिते । चेतःपक्षिशिखामणे त्यज वृथासञ्चारमन्यैरलं नित्यं शङ्करपादपद्मयुगलीनीडे विहारं कुरु ॥ 45॥ आकीर्णे नखराजिकान्तिविभवैरुद्यत्सुधावैभवै\- राधौतेपि च पद्मरागललिते हंसव्रजैराश्रिते । नित्यं भक्तिवधूगणैश्च रहसि स्वेच्छाविहारं कुरु स्थित्वा मानसराजहंस गिरिजानाथाङ्घ्रिसौधान्तरे ॥ 46॥ शम्भुध्यानवसन्तसङ्गिनि हृदारामेऽघजीर्णच्छदाः स्रस्ता भक्तिलताच्छटा विलसिताः पुण्यप्रवालश्रिताः । दीप्यन्ते गुणकोरका जपवचःपुष्पाणि सद्वासना ज्ञानानन्दसुधामरन्दलहरी संवित्फलाभ्युन्नतिः ॥ 47॥ नित्यानन्दरसालयं सुरमुनिस्वान्ताम्बुजाताश्रयं स्वच्छं सद्द्विजसेवितं कलुषहृत्सद्वासनाविष्कृतम् । शम्भुध्यानसरोवरं व्रज मनो हंसावतंस स्थिरं किं क्षुद्राश्रयपल्वलभ्रमणसञ्जातश्रमं प्राप्स्यसि ॥ 48॥ आनन्दामृतपूरिता हरपदाम्भोजालवालोद्यता स्थैर्योपघ्नमुपेत्य भक्तिलतिका शाखोपशाखान्विता । उच्चैर्मानसकायमानपटलीमाक्रम्य निष्कल्मषा नित्याभीष्टफलप्रदा भवतु मे सत्कर्मसंवर्धिता ॥ 49॥ सन्ध्यारम्भविजृम्भितं श्रुतिशिरःस्थानान्तराधिष्ठितं सप्रेमभ्रमराभिराममसकृत् सद्वासनाशोभितम् । भोगीन्द्राभरणं समस्तसुमनःपूज्यं गुणाविष्कृतं सेवे श्रीगिरिमल्लिकार्जुनमहालिङ्गं शिवालिङ्गितम् ॥ 50॥ भृङ्गीच्छानटनोत्कटः करिमदग्राही स्फुरन्माधवा\- ह्लादो नादयुतो महासितवपुः पञ्चेषुणा चादृतः । सत्पक्षः सुमनोवनेषु स पुनः साक्षान्मदीये मनो\- राजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभुः ॥ 51॥ कारुण्यामृतवर्षिणं घनविपद्\-ग्रीष्मच्छिदाकर्मठं विद्यासस्यफलोदयाय सुमनःसंसेव्यमिच्छाकृतिम् । नृत्यद्भक्तमयूरमद्रिनिलयं चञ्चज्जटामण्डलं शम्भो वाञ्छति नीलकन्धर सदा त्वां मे मनश्चातकः ॥ 52॥ आकाशेन शिखी समस्तफणिनां नेत्रा कलापी नता\- .अनुग्राहिप्रणवोपदेशनिनदैः केकीति यो गीयते । श्यामां शैलसमुद्भवां घनरुचिं दृष्ट्वा नटन्तं मुदा वेदान्तोपवने विहाररसिकं तं नीलकण्ठं भजे ॥ 53॥ सन्ध्या घर्मदिनात्ययो हरिकराघातप्रभूतानक\- ध्वानो वारिदगर्जितं दिविषदां दृष्टिच्छटा चञ्चला । भक्तानां परितोषबाष्पविततिर्वृष्टिर्मयूरी शिवा यस्मिन्नुज्ज्वलताण्डवं विजयते तं नीलकण्ठं भजे ॥ 54॥ आद्यायामिततेजसे श्रुतिपदैर्वेद्याय साध्याय ते विद्यानन्दमयात्मने त्रिजगतः संरक्षणोद्योगिने । ध्येयायाखिलयोगिभिः सुरगणैर्गेयाय मायाविने सम्यक्ताण्डवसम्भ्रमाय जटिने सेयं नतिः शम्भवे ॥ 55॥ नित्याय त्रिगुणात्मने पुरजिते कात्यायनीश्रेयसे सत्यायादिकुटुम्बिने मुनिमनः प्रत्यक्षचिन्मूर्तये । मायासृष्टजगत्त्रयाय सकलाम्नायान्तसञ्चारिणे सायन्ताण्डवसम्भ्रमाय जटिने सेयं नतिः शम्भवे ॥ 56॥ नित्यं स्वोदरपूरणाय सकलानुद्दिश्य वित्ताशया (स्वोदरपोषणाय) व्यर्थं पर्यटनं करोमि भवतः सेवां न जाने विभो । मज्जन्मान्तरपुण्यपाकबलतस्त्वं शर्व सर्वान्तर\- स्तिष्ठस्येव हि तेन वा पशुपते ते रक्षणीयोऽस्म्यहम् ॥ 57॥ एको वारिजबान्धवः क्षितिनभोव्याप्तं तमोमण्डलं भित्त्वा लोचनगोचरोऽपि भवति त्वं कोटिसूर्यप्रभः । वेद्यः किन्न भवस्यहो घनतरं कीदृग्भवेन्मत्तम\- स्तत्सर्वं व्यपनीय मे पशुपते साक्षात् प्रसन्नो भव ॥ 58॥ हंसः पद्मवनं समिच्छति यथा नीलाम्बुदं चातकः कोकः कोकनदप्रियं प्रतिदिनं चन्द्रं चकोरस्तथा । चेतो वाञ्छति मामकं पशुपते चिन्मार्गमृग्यं विभो गौरीनाथ भवत्पदाब्जयुगलं कैवल्यसौख्यप्रदम् ॥ 59॥ रोधस्तोयहृतः श्रमेण पथिकश्छायां तरोर्वृष्टितो भीतः स्वस्थगृहं गृहस्थमतिथिर्दीनः प्रभुं धार्मिकम् । दीपं सन्तमसाकुलश्च शिखिनं शीतावृतस्त्वं तथा चेतः सर्वभयापहं व्रज सुखं शम्भोः पदाम्भोरुहम् ॥ 60॥ अङ्कोलं निजबीजसन्ततिरयस्कान्तोपलं सूचिका साध्वी नैजविभुं लता क्षितिरुहं सिन्धुः सरिद्वल्लभम् । प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयं चेतोवृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते ॥ 61॥ आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतश्छादनं वाचाशङ्खमुखे स्थितैश्च जठरापूर्तिं चरित्रामृतैः । रुद्राक्षैर्भसितेन देव वपुषो रक्षां भवद्भावना\- पर्यङ्के विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति ॥ 62॥ मार्गावर्तितपादुका पशुपतेरङ्गस्य कूर्चायते गण्डूषाम्बुनिषेचनं पुररिपोर्दिव्याभिषेकायते । किञ्चिद्भक्षितमांसशेषकबलं नव्योपहारायते भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते ॥ 63॥ वक्षस्ताडनमन्तकस्य कठिनापस्मारसम्मर्दनं भूभृत्पर्यटनं नमत्सुरशिरःकोटीरसङ्घर्षणम् । कर्मेदं मृदुलस्य तावकपदद्वन्द्वस्य किं वोचितं मच्चेतोमणिपादुकाविहरणं शम्भो सदाङ्गीकुरु ॥ 64॥ वक्षस्ताडनशङ्कया विचलितो वैवस्वतो निर्जराः कोटीरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते । दृष्ट्वा मुक्तिवधूस्तनोति निभृताश्लेषं भवानीपते यच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभम् ॥ 65॥ क्रीडार्थं सृजसि प्रपञ्चमखिलं क्रीडामृगास्ते जना यत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत् । शम्भो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितं तस्मान्मामकरक्षणं पशुपते कर्तव्यमेव त्वया ॥ 66॥ बहुविधपरितोषबाष्पपूर\- स्फुटपुलकाङ्कितचारुभोगभूमिम् । चिरपदफलकाङ्क्षिसेव्यमानां परमसदाशिवभावनां प्रपद्ये ॥ 67॥ अमितमुदमृतं मुहुर्दुहन्तीं विमलभवत्पदगोष्ठमावसन्तीम् । सदय पशुपते सुपुण्यपाकां मम परिपालय भक्तिधेनुमेकाम् ॥ 68॥ जडता पशुता कलङ्किता कुटिलचरत्वं च नास्ति मयि देव । अस्ति यदि राजमौले भवदाभरणस्य नास्मि किं पात्रम् ॥ 69॥ अरहसि रहसि स्वतन्त्रबुद्ध्या वरिवसितुं सुलभः प्रसन्नमूर्तिः । अगणितफलदायकः प्रभुर्मे जगदधिको हृदि राजशेखरोऽस्ति ॥ 70॥ आरूढभक्तिगुणकुञ्चितभावचाप\- युक्तैः शिवस्मरणबाणगणैरमोघैः । निर्जित्य किल्बिषरिपून् विजयी सुधीन्द्रः सानन्दमावहति सुस्थिरराजलक्ष्मीम् ॥ 71॥ ध्यानाञ्जनेन समवेक्ष्य तमःप्रदेशं भित्त्वा महाबलिभिरीश्वरनाममन्त्रैः । दिव्याश्रितं भुजगभूषणमुद्वहन्ति ये पादपद्ममिह ते शिव ते कृतार्थाः ॥ 72॥ भूदारतामुदवहद्यदपेक्षया श्री\- भूदार एव किमतः सुमते लभस्व । केदारमाकलितमुक्तिमहौषधीनां पादारविन्दभजनं परमेश्वरस्य ॥ 73॥ आशापाशक्लेशदुर्वासनादि\- भेदोद्युक्तैर्दिव्यगन्धैरमन्दैः । आशाशाटीकस्य पादारविन्दं चेतःपेटीं वासितां मे तनोतु ॥ 74॥ कल्याणिनं सरसचित्रगतिं सवेगं सर्वेङ्गितज्ञमनघं ध्रुवलक्षणाढ्यम् । चेतस्तुरङ्गमधिरुह्य चर स्मरारे नेतः समस्तजगतां वृषभाधिरूढ ॥ 75॥ भक्तिर्महेशपदपुष्करमावसन्ती कादम्बिनीव कुरुते परितोषवर्षम् । सम्पूरितो भवति यस्य मनस्त्तटाक\- स्तज्जन्मसस्यमखिलं सफलं च नाऽन्यत् ॥ 76॥ बुद्धिः स्थिरा भवितुमीश्वरपादपद्म\- सक्ता वधूर्विरहिणीव सदा स्मरन्ती । सद्भावनास्मरणदर्शनकीर्तनादि सम्मोहितेव शिवमन्त्रजपेन विन्ते ॥ 77॥ सदुपचारविधिष्वनुबोधितां सविनयां सुहृदं समुपाश्रिताम् । मम समुद्धर बुद्धिमिमां प्रभो वरगुणेन नवोढवधूमिव ॥ 78॥ नित्यं योगिमनः सरोजदलसञ्चारक्षमस्त्वत्क्रमः शम्भो तेन कथं कठोरयमराड्वक्षःकवाटक्षतिः । अत्यन्तं मृदुलं त्वदङ्घ्रियुगलं हा मे मनश्चिन्तय\- त्येतल्लोचनगोचरं कुरु विभो हस्तेन संवाहये ॥ 79॥ एष्यत्येष जनिं मनोऽस्य कठिनं तस्मिन्नटानीति म\- द्रक्षायै गिरिसीम्नि कोमलपदन्यासः पुराभ्यासितः । नो चेद्दिव्यगृहान्तरेषु सुमनस्तल्पेषु वेद्यादिषु प्रायः सत्सु शिलातलेषु नटनं शम्भो किमर्थं तव ॥ 80॥ कञ्चित्कालमुमामहेश भवतः पादारविन्दार्चनैः कञ्चिद्ध्यानसमाधिभिश्च नतिभिः कञ्चित्कथाकर्णनैः । कञ्चित् कञ्चिदवेक्षणैश्च नुतिभिः कञ्चिद्दशामीदृशीं यः प्राप्नोति मुदा त्वदर्पितमना जीवन् स मुक्तः खलु ॥ 81॥ बाणत्वं वृषभत्वमर्धवपुषा भार्यात्वमार्यापते घोणित्वं सखिता मृदङ्गवहता चेत्यादि रूपं दधौ । त्वत्पादे नयनार्पणं च कृतवान् त्वद्देहभागो हरिः पूज्यात्पूज्यतरः स एव हि न चेत् को वा तदन्योऽधिकः ॥ 82॥ जननमृतियुतानां सेवया देवतानां न भवति सुखलेशः संशयो नास्ति तत्र । अजनिममृतरूपं साम्बमीशं भजन्ते य इह परमसौख्यं ते हि धन्या लभन्ते ॥ 83॥ शिव तव परिचर्यासन्निधानाय गौर्या भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये । सकलभुवनबन्धो सच्चिदानन्दसिन्धो सदय हृदयगेहे सर्वदा संवस त्वम् ॥ 84॥ जलधिमथनदक्षो नैव पातालभेदी न च वनमृगयायां नैव लुब्धः प्रवीणः । अशनकुसुमभूषावस्त्रमुख्यां सपर्यां कथय कथमहं ते कल्पयानीन्दुमौले ॥ 85॥ पूजाद्रव्यसमृद्धयो विरचिताः पूजां कथं कुर्महे पक्षित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभम् । जाने मस्तकमङ्घ्रिपल्लवमुमाजाने न तेऽहं विभो न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा ॥ 86॥ अशनं गरलं फणी कलापो वसनं चर्म च वाहनं महोक्षः । मम दास्यसि किं किमस्ति शम्भो तव पादाम्बुजभक्तिमेव देहि ॥ 87॥ यदा कृताम्भोनिधिसेतुबन्धनः करस्थलाधःकृतपर्वताधिपः । भवानि ते लङ्घितपद्मसम्भवः तदा शिवार्चास्तवभावनक्षमः ॥ 88॥ नतिभिर्नुतिभिस्त्वमीश पूजा\- विधिभिर्ध्यानसमाधिभिर्न तुष्टः । धनुषा मुसलेन चाश्मभिर्वा वद ते प्रीतिकरं तथा करोमि ॥ 89॥ वचसा चरितं वदामि शम्भो\- रहमुद्योगविधासु तेऽप्रसक्तः । मनसाकृतिमीश्वरस्य सेवे शिरसा चैव सदाशिवं नमामि ॥ 90॥ आद्याऽविद्या हृद्गता निर्गतासी\- द्विद्या हृद्या हृद्गता त्वत्प्रसादात् । सेवे नित्यं श्रीकरं त्वत्पदाब्जं भावे मुक्तेर्भाजनं राजमौले ॥ 91॥ दूरीकृतानि दुरितानि दुरक्षराणि दौर्भाग्यदुःखदुरहङ्कृतिदुर्वचांसि । सारं त्वदीयचरितं नितरां पिबन्तं गौरीश मामिह समुद्धर सत्कटाक्षैः ॥ 92॥ सोमकलाधरमौलौ कोमलघनकन्धरे महामहसि । स्वामिनि गिरिजानाथे मामकहृदयं निरन्तरं रमताम् ॥ 93॥ सा रसना ते नयने तावेव करौ स एव कृतकृत्यः । या ये यौ यो भर्गं वदतीक्षेते सदार्चतः स्मरति ॥ 94॥ अतिमृदुलौ मम चरणा\- वतिकठिनं ते मनो भवानीश । इति विचिकित्सां सन्त्यज शिव कथमासीद्गिरौ तथा वेशः (वेश्मः) ॥ 95॥ धैर्याङ्कुशेन निभृतं रभसादाकृष्य भक्तिशृङ्खलया । पुरहर चरणालाने हृदयमदेभं बधान चिद्यन्त्रैः ॥ 96॥ प्रचरत्यभितः प्रगल्भवृत्त्या मदवानेष मनःकरी गरीयान् । परिगृह्य नयेन भक्तिरज्ज्वा परम स्थाणुपदं दृढं नयामुम् ॥ 97॥ सर्वालङ्कारयुक्तां सरलपदयुतां साधुवृत्तां सुवर्णां सद्भिः संस्तूयमानां सरसगुणयुतां लक्षितां लक्षणाढ्याम् । उद्यद्भूषाविशेषामुपगतविनयां द्योतमानार्थरेखां कल्याणीं देव गौरीप्रिय मम कविताकन्यकां त्वं गृहाण ॥ 98॥ इदं ते युक्तं वा परमशिव कारुण्यजलधे गतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया । हरिब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रमयुतौ कथं शम्भो स्वामिन् कथय मम वेद्योऽसि पुरतः ॥ 99॥ स्तोत्रेणालमहं प्रवच्मि न मृषा देवा विरिञ्चादयः स्तुत्यानां गणनाप्रसङ्गसमये त्वामग्रगण्यं विदुः । माहात्म्याग्रविचारणप्रकरणे धानातुषस्तोमव\- द्धूतास्त्वां विदुरुत्तमोत्तमफलं शम्भो भवत्सेवकाः ॥ 100॥ ॥ इति श्रीमच्छङ्कराचार्यविरचित शिवानन्दलहरी समाप्ता ॥ ॥ इति श्रीमच्छङ्कराचार्यविरचित शिवानन्दलहरी समाप्ता ॥ ## Encoded by P. P. Narayanaswami at swami at math.mun.ca Proofread by P. P. Narayanaswami, Rajesh Thyagarajan, Kavitha, Rajani Arjun Shankar \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}