% Text title : Jaigishavyakritam Shivabhaktimahimavarnanam % File name : shivabhaktimahimAvarNanamjaigIShavyakRRitaM.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 6 - jaigIShavyAgamanam | 1-26(1) || % Latest update : December 17, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Jaigishavyakritam Shivabhaktimahimavarnanam ..}## \itxtitle{.. jaigIShavyakR^itaM shivabhaktimahimAvarNanam ..}##\endtitles ## tvameva devadevesha pitA mAtA sakhA prabhuH | tvameva sarvaM devesha vishveshvara maheshvara || 6\.1|| najAne girijAjAne tvattohyanyaM sureshvara | tasmAtprasIda bhagavan karuNAsAgarAdhunA || 6\.2|| prapanno.asmi padadvandvaM nirdvandvaM te maheshvara | bhrAtarau skandaherambau sakhAyo gaNapA mama || 6\.3|| jagatAM jananI gaurI janitrI mama sha~NkarI | jagatpitA tvamevesha pitA mama maheshvara || 6\.4|| nAnyaM varaM vR^iNe deva tvatpAdAmbujabhaktitaH | saiva dharmAthekAmAdimokShaheturmamamAdhunA || 6\.5|| yayA bhaktyA mahAdeva muktAssarvesurAsurAH | tvadbhakta eva jagatimukto.anyAnmochayatyapi || 6\.6|| tvadbhaktyaiva vidhirvishvaM sR^ijatyeva maheshvara | tvatto vedAnadhigatassatyalokAdhipo.abhavat || 6\.7|| viShNustava padadvandvaM netrAbjena samarchayan | daityavR^indaikasaMhatyai chakraM prApa sudarshanam || 6\.8|| tvadbhaktyaiva virUpAkSha vaikuNThasyAdhipo.abhavat | padmasadmApatishchApi jAto rudrastvadAshrayAt || 6\.9|| datvA shUlavaraM tasmai rudrAyAmitatejase | rudrANAmAdhipatye cha tvayA so.apyabhiShechitaH || 6\.10|| yasyashUlAnalajvAlAdagdhamante charAcharam | shakro.amarendratAM prAptastvadbhaktyayaiva harAdhunA || 6\.11|| shachIpatitvaM samprApa nAnAsvargaikabhogabhAk | dhanAdhipatvanadhanadastvadbhaktyayaiva maheshvara || 6\.12|| yamo.apitvatpadArchAto lokapAlo.abhavachChiva | varuNoyAdasAnnAthassUryachandrAnilAnalAH || 6\.13|| tvadbhaktyaiva virUpAkSha lemire dikpatitvatAm | samarchayanti tvalli~Nga.nbhaktyA sarvesurAsurAH || 6\.14|| sahasrabhujatAM prApto bANo bhaktyA taveshvara | paulastyatanayashshambho rAvaNo lokarAvaNaH || 6\.15|| jigye surAnnR^ipavarAMstvadbhaktyaiva maheshvara | ghaTodbhavena tvadbhaktyA samudrAshchulukIkR^itAH || 6\.16|| dadhIchinApitvadbhaktyAviShNave rUpamadbhutam | darshitammAyine shambhobhR^iguNAshApitohariH || 6\.17|| upamanyunAchabAlenalabdhaHkShIraikavAridhiH | tvadbhaktyAkAlapAshaishchapAshito.apimR^ikaNDujaH || 6\.18|| jigAya mR^ityuM tarasA shveto.api nR^ipanandanaH | shilAshanena tvadbhaktyAputraHprAptohyayonijaH || 6\.19|| tvadbhaktyAnandikesho.apigANApatyamavAptavAn | chaNDIshvaro.apipitaraMhatavAMstavabhaktitaH || 6\.20|| ma~NkaNo.apipurAsiddhassiddhimprApatvadarchanAt | somo.apimuktavAtrAjayakShmatastvatprasAdataH || 6\.21|| dakSho.api dIkShito yaj~ne shikShito.anugrahIkR^itaH | shatarchanAdayo.apIshavyAghrapAdAdayastathA || 6\.22|| durvAsAdyA mahAbhAgA dattAtreyAdayastathA | rAmo.api bhArgavashshambho nR^ipANAMkulaghAtakaH || 6\.23|| tathaivAnye nR^ipatayassomasUryAnvayodbhavaH | AditeyAshcha ditijA gaNA rudrA munIshvarAH || 6\.24|| bhUtA bhavyA varShamAnA bhaktAstvadbhaktibhAvitAH | tava bhaktyaiva sarveShAM svargamokShau hi sha~Nkara || 6\.25|| tvadbhaktimeva yAche.ahaM tvananyagasirIshvara | || iti shivarahasyAntargate mAheshvarAkhye jaigIShavyakR^itA shivabhaktimahimAvarNanam || \- || shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 6 \- jaigIShavyAgamanam | 1\-26(1) || ## - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 6 - jaigIShavyAgamanam . 1-26(1) .. Notes: Jaigīṣavya ##jaigIShavya ## worships Śiva ##shiva ## as his parent, friend and all-in-all; and, iterates that Śiva ##shiva ## - the Father of the Universe - is his father and Gaurī ##gaurI ## - the Mother of The Universe - is his Mother. Jaigīṣavya ##jaigIShavya ## further eulogizes Śiva ##shiva ## by highlighting the merits and fruits of ŚivaBhakti ##shivabhakti## as experienced by Viśṇu ##viShNu##, Indra ##indra##, Dadhīci ##dadhIchi##, Virūpākṣa ##virupAkSha ## et al.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}