% Text title : Shri Shankaraproktam Shivadharmanuvarnanam % File name : shivadharmAnuvarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shivarahasyam | हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 12 | वावृत्तश्लोकाः ॥ % Latest update : January 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Shankaraproktam Shivadharmanuvarnanam ..}## \itxtitle{.. श्रीशङ्करप्रोक्तं शिवधर्मानुवर्णनम् ..}##\endtitles ## लिङ्गार्चकाराधकसेवकान् वा दृष्ट्वा प्रयत्नेन नतो नयेन । कृताञ्जलिः स्यादत एव मित्रं यमो मदीयं गिरिराजकन्ये ॥ 40॥ यन्मन्दिरे नार्मदलिङ्गपूजा तन्मन्दिरस्थान् न यमो गवादीन् । विलोक्य दूरात् प्रणतोऽतिनम्रः करोति तस्य स्तुतिमादरेण ॥ 41॥ धन्यं गृहं तस्य तदेव तावत् पवित्रमत्र त्रिपुरान्तकस्य । लिङ्गं मनोज्ञं वसतीति मत्वा नमत्ययं मन्दिरमप्यपारम् ॥ 42॥ लिङ्गालयं पश्यति यः प्रयत्नात्तमेव दृष्ट्वा स यमोऽतिभक्त्या । धन्योऽतिधन्यः सुतरां स धन्यो मान्यो यमेति प्रवदत्यवश्यम् ॥ 43॥ तन्मन्दिरं शङ्करमन्दिरत्वात् वृन्दारवन्द्यं मुनिवृन्दवन्द्यम् । तत्सर्ववन्द्यं भवतीति मत्वा पुनः पुनः स प्रणमत्यवश्यम् ॥ 44॥ यदङ्गे रुद्राक्षाः स तु भवति भालाक्ष इति धीः विभूतेर्वा लेशो यदि भवति तत्भालफलके । सकृद्वा मन्नामप्रजपनपरा यस्य रसना तमालोक्यालोक्य प्रणमति पुनर्नृत्यति यमः ॥ 45॥ पिबन्ति ये वा शिवनामरूपां सुधां मुहुस्तान् प्रणमत्यवश्यम् । एते महेशप्रियविग्रहत्वात् पूज्या इति स्तौति यमः स गौरि ॥ 46॥ यस्यैव मय्यव्यभिचारिणी स्यात् भक्तिस्तमाशु प्रणतोऽतिभक्त्या । स्तौति प्रनृत्यत्यपि गौरि नित्यं स एव मित्रं मम नात्र चित्रम् ॥ 47॥ लिङ्गानि ये वा रजनीमुखेषु दृष्ट्वा प्रयत्नेन नमन्ति धीराः । तानाशु दृष्ट्वा प्रणमत्यवश्यं कालस्तदाराधनसक्तचित्तान् ॥ 48॥ त्रिपुण्ड्ररुद्राक्षधरान् विलोक्य दूरादपि प्राञ्जलिरेव भक्त्या । तानाशु दृष्ट्वा प्रणमत्यवश्यं कालस्तदाराधनसक्तचित्तान् ॥ 49॥ ये प्रातरुत्थाय शिवं स्मरन्ति मामव्ययं पातकनाशहेतुम् । तानाशु दृष्ट्वा प्रणमत्यवश्यं कालस्तदाराधनसक्तचित्तान् ॥ 50॥ काशीपुरीदर्शनपूतचित्तान् शिवार्चनोत्पन्नसुखप्रवाहान् । तानाशु दृष्ट्वा प्रणमत्यवश्यं कालस्तदाराधनसक्तचित्तान् ॥ 51॥ मल्लिङ्गपूजाजनितोत्सवा ये मल्लिङ्गसन्दर्शनपावनाश्च । तानाशु दृष्ट्वा प्रणमत्यवश्यं कालस्तदाराधनसक्तचित्तान् ॥ 52॥ \- \- हे विश्वेश्वर चन्द्रशेखर महादेव स्मरारे हर श्रीकण्ठ त्रिपुरान्तक त्रिनयन श्रीकालकालाव माम् । दीनं मामिति ये वदन्ति विलसद्रुद्राक्षभूतिप्रभा\- संवीताः सुकृतैस्त एव गिरिजे कालार्चिताः केवलम् ॥ 58॥ गौरीवल्लभ मन्मथान्तकरिपो भालाक्ष विश्वाधिक श्रीकण्ठ प्रमथाधिपाव भगवन् इत्यादरात् सन्ततम् । दीनं मामिति ये वदन्ति विलसद्रुद्राक्षभूतिप्रभा\- संवीताः सुकृतैस्त एव गिरिजे कालार्चिताः केवलम् ॥ 59॥ ये भर्ग त्रिदशार्चिताङ्घ्रिकमल श्रीपुञ्जविश्रामभूः भूधारीश्वरकन्यकाकुचगिरिश्रीपूरसारादर । दीनं मामव ये वदन्ति विलसद्रुद्राक्षभूतिप्रभा\- संवीताः सुकृतैस्त एव गिरिजे कालार्चिताः केवलम् ॥ 60॥ शम्भो नार्मदतुङ्गलिङ्गनिलयामेय प्रभो धूर्जटे संसारार्तिभिषक्तमोत्तम महादेवामराधीश्वर । दीनं मामव ये वदन्ति विलसद्रुद्राक्षभूतिप्रभा\- संवीताः सुकृतैस्त एव गिरिजे कालार्चिताः केवलम् ॥ 61॥ रुद्राक्षप्रिय भूतिभूषण लसद्बिल्वीदलाभ्यर्चित श्रीशूलिन् मृगशावचिह्नितकराम्भोजाम्बुजाराधित । दीनं मामव ये वदन्ति विलसद्रुद्राक्षभूतिप्रभा\- संवीताः सुकृतैस्त एव गिरिजे कालार्चिताः केवलम् ॥ 62॥ श्री मृत्युञ्जय कालकण्ठ करुणासिन्धो कपर्दिन् विभो भक्ताभीप्सितदानलोल ललितादेवीसमाराधित । दीनं मामव ये वदन्ति विलसद्रुद्राक्षभूतिप्रभा\- संवीताः सुकृतैस्त एव गिरिजे कालार्चिताः केवलम् ॥ 63॥ श्रीमन्मेरुशरासनातिरुचिरव्यापारसारादर स्वामिन् चारुसुधाकरार्धघटित भाकोटिपीताम्बर । दीनं मामव ये वदन्ति विलसद्रुद्राक्षभूतिप्रभा\- संवीताः सुकृतैस्त एव गिरिजे कालार्चिताः केवलम् ॥ 64॥ विश्वाधीश्वर हे महेश्वर महारुद्रान्तकारे हर ज्ञानानन्दधनानपाय विलसत्सौभाग्यभाग्योदय । दीनं मामव ये वदन्ति विलसद्रुद्राक्षभूतिप्रभा\- संवीताः सुकृतैस्त एव गिरिजे कालार्चिताः केवलम् ॥ 65॥ भो शम्भो भव भीमशङ्कर हर व्योमान्तकेशानघ ब्रह्माण्डोदयपालनव्यतिकरव्यापार विश्वेश्वर । दीनं मामव ये वदन्ति विलसद्रुद्राक्षभूतिप्रभा\- संवीताः सुकृतैस्त एव गिरिजे कालार्चिताः केवलम् ॥ 66॥ मन्नामोत्सुकमानसो मुहुरयं कालः प्रपश्यत्ययं मत्पूजानिरतांश्च पश्यति मुहुर्भस्मत्रिपुण्ड्राङ्कितान् । रुद्राक्षाभरणांश्च तच्चरणजान् रेणून् शिरस्यादरात् धृत्वा नृत्यति शर्व शङ्कर महादेवेति शैलात्मजे ॥ 67॥ मन्नाम स्मृतमेव जीवनमिति ज्ञात्वा स्मरत्यादरात् मामीशं शिवमप्रमेयविभवं ये ते परं शैलजे । कैलासं समुपेत्य मत्पदरजः पुञ्जैः सह क्रीडनं कुर्वन्त्युत्तमभूतिभूषितमहारुद्राक्षवक्षःस्थलाः ॥ 68॥ \- \- उद्धृत्याद्य भुजद्वयं निगदितं लिङ्गार्चनं केवलं मोक्षोपायतया श्रुतं श्रुतिशतैस्तेनैव मुक्तिः परा । तत्र स्यादधिकारितापि भसिनोद्धूलनं सर्वथा तेनैवानुलवं त्रिपुण्ड्ररचना भालादिके बालिके ॥ 87॥ यन्नामस्मरणेन केवलमुमे प्राणप्रयाणेप्सितं भस्माङ्गे करकण्टकर्णयुगले रुद्राक्षमाला यदि । मुक्तिः स्यादनपायिनी मम सखा स स्यान्मदीयं धनं सर्वं तस्य वशे स केवलमहं सत्यं त्रिसत्यं शिवे ॥ 88॥ ॥ इति शिवरहस्यान्तर्गते श्रीशङ्करप्रोक्तं शिवधर्मानुवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 12| वावृत्तश्लोकाः ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . उत्तरार्धम् . अध्यायः 12. वावृत्तश्लोकाः .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}