% Text title : Shatanandagurusamvade Shivadharmanuvarnanam % File name : shivadharmAnuvarNanamshatAnandagurusaMvAde.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 46| 89-100 || % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shatanandagurusamvade Shivadharmanuvarnanam ..}## \itxtitle{.. shatAnandagurusaMvAde shivadharmAnuvarNanam ..}##\endtitles ## shatAnandaH \- dharmANAM paramo dharmaH ko vA dharmastvayA mataH | dharmottamottamatvena j~nAtaM dharma vadA.adhunA || devottamotamena ko vA devastvayA mataH | shrutibhiH kasya vA dharmaH kIrtitaH kaH paraH prabhuH || guruH \- dharmottamottamatvena shivadharmaH prakIrtitaH | shivadharmAt paro dharmo nAsti na shrUyate dhruvam || 1|| tenaiva shivadharmeNa sarvAn kAmAnavApnuyAt | yaM yaM kAmayate kAmaM taM taM kAmAridharmataH || 2|| shivapUjA paro dharmaH tathaiva shivapUjayA | shivapAdAbjabhR^i~NgatvaM prAptotyeva na saMshayaH || 3|| tatphalaM nogratapasA na yAgArbudakoTibhiH | paraM tu shrImahAdevakR^ipayA parayA khalu || 4|| samprApya bhUripuNyena bhaktimavyabhichAriNIm | kShaNena sha~NkaraM smR^itvA mukto bhavati pAtakaiH || 5|| yatpUjayA mahAdevapAdAmbujarajo bhavet | sA pUjA li~NgapUjeti vij~neyA shrutishekharaiH || 6|| mahApAtakatUlAdriH shivanAmAgnileshataH | dagdhaH kShaNena bhavatItyavadhAraya sAdaram || 7|| yasya sha~NkarapUjAyAM vishvAso.atidR^iDhaH sadA | tena tIrNaH sa saMsAro nAnApAtakasAgaraH || 8|| shivapUjAprabhAvastu shrutiShu prathitaH sa tu | ekayA jihvayA vaktuM shakya eva na vastutaH || 9|| sahasrajihvaH sheSho.ayamanenApi na sarvathA | shivadharmaprabhAvo yaH sa tu vaktuM na shakyate || 10|| || iti shivarahasyAntargate shatAnandagurusaMvAde shivadharmAnuvarNanaM sampUrNam || \- || shrIshivarahasyam | harAkhyaH tR^itIyAMshaH | pUrvArdham | adhyAyaH 46| 89\-100 || ## - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 46. 89-100 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}