% Text title : Vashishthaprokta Shiva Dhyana Mantra Puja % File name : shivadhyAnamantrapUjAvashiShThaproktA.itx % Category : shiva, dhyAnam, mantra, pUjA % Location : doc\_shiva % Proofread by : PSA Easwaran % Description/comments : Kalikapurana Adhyaya 51 shloka 116-158 % Latest update : January 15, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vashishthaprokta Shiva Dhyana Mantra Puja ..}## \itxtitle{.. वशिष्ठप्रोक्ता शिवध्यानमन्त्रपूजा ..}##\endtitles ## वेतालभैरवावूचतुः \- येन मन्त्रेण नचिरात् सम्यगाराधितो हरः । प्रसादमेष्यत्यवनौ तन्नो वद महामुने ॥ 116॥ यथा चाराधयिष्यावस्तन्त्रं यद्यादृशः क्रमः । तत्सर्वं मुनिशार्दूल वक्तुमर्हसि चोत्तरम् ॥ 117॥ यथा त्वदुपदेशेन प्राप्स्यावो नचिराद् हरम् । यथा वाचां मुनिश्रेष्ठ ह्यनुशाधि न तौ त्वयि ॥ 118॥ वसिष्ठ उवाच \- प्रसन्न एव भवतोर्वृषकेतुः सहोमया । नचिरात् स्वयमेवात्र प्रसादं च समेष्यति ॥ 119॥ सर्वैर्देवगणैः सार्धं सभार्यो वृषभध्वजः । आकाशमार्गेणायातः पालयन् स्वसुतौ गृहात् ॥ 120॥ किन्तु मानुषदेहौ वामधिवास्य तपोव्रतैः । स्वयन्नेष्यति कैलासं गाणपत्ये नियोज्य वाम् ॥ 121॥ अहं चाप्युपदेक्ष्यामि यथा भर्गं युवां द्रुतम् । प्राप्स्यथः पार्वतीपुत्रावेकाग्रं शृणुतं तु तत् ॥ 122॥ चिरात् प्रसीदति ध्यानान्नचिराद्ध्यानपूजनात् । तस्माद्ध्यानं पूजनं च कथयाम्यद्य तत्त्वतः ॥ 123॥ तेजोमयः सदा शुद्धो ज्ञानामृतविवर्धितः । जगन्मयश्चिदानन्दः शौरिब्रह्मस्वरूपधृक् ॥ 124॥ महादेवो महामूर्तिर्महायोगयुतः सदा । जगन्ति तस्य रूपाणि तानि को गदितुं क्षमः ॥ 125॥ किन्तु यैरिह रूपैस्तु विचरत्येष शङ्करः । तेषां यन्मे ज्ञानगम्यं तत्रेष्टं निगदामि वाम् ॥ 126॥ प्रथमं शृणुतं मन्त्रं ततोऽनुध्यानगोचरम् । ततः क्रमं तु पूजायाः क्रमाद्वृत्तं नरर्षभौ ॥ 127॥ समस्तानां स्वराणां तु दीर्घाः शेषाः सबिन्दुकाः । R^iLLishUnyAH सार्धचन्द्रा उपान्तेनाभिसंहिताः ॥ 128॥ एभिः पञ्चाक्षरैर्मन्त्रं पञ्चवक्त्रस्य कीर्तितम् । क्रमात् सम्मदसन्दोह\-नादगौरव\-संज्ञकाः ॥ 129॥ प्रासादस्तु भवेच्छेषः पञ्चमन्त्राः प्रकीर्तिताः । एकैकेन तथैकैकं वक्त्रं देवं प्रपूजयेत् ॥ 130॥ एकं समुदितं कृत्वा पञ्चभिर्वा प्रपूजयेत् । प्रसादेनाथ वा पञ्चवक्त्रं देवं प्रपूजयेत् ॥ 131॥ सम्मदादिषु मन्त्रेषु प्रासादस्तु प्रशस्यते । शम्भोः प्रसादनेनैष यस्माद्वृत्तस्तु मन्त्रकः ॥ 132॥ तेन प्रासादसंज्ञोऽयं कथ्यते मुनिसत्तमैः । तस्मात् सर्वेषु मन्त्रेषु प्रासादः प्रीतिदः परः ॥ 133॥ आमोदकारकः शम्भोर्मन्त्रः सम्मद उच्यते । मनःप्रपूरणाच्चापि सन्दोहः परिकीर्तितः ॥ 134॥ आकर्षको भवेन्नादो गुरुत्वाद्गौरवाह्वयः । एतद्व्यस्तं समस्तं च मन्त्रं शम्भोः प्रकीर्तितम् ॥ 135॥ पञ्चाक्षरं तु यन्मन्त्रं पञ्चवक्त्रस्य कीर्तितम् । युवां तेनैव मन्त्रेण आराधयतमीश्वरम् ॥ 136॥ ध्यानं वक्ष्यामि शृणुतं सम्यग्वेतालभैरवौ । पञ्चवक्त्रं महाकायं जटाजूटविभूषितम् ॥ 137॥ चारुचन्द्रकलायुक्तं मूर्ध्नि बालौघभूषितम् । बाहुभिर्दशभिर्युक्तं व्याघ्रचर्माम्बराम्बरम् ॥ 138॥ कालकूटधरं कण्ठे नागहारोपशोभितम् । किरीटबन्धनं बाहुभूषणं च भुजङ्गमान् ॥ 139॥ बिभ्रतं सर्वगात्रेषु ज्योत्स्नार्पितसुरोचिषम् । भूतिसंलिप्तसर्वाङ्गमेकैकत्र त्रिभिस्त्रिभिः ॥ 140॥ नेत्रैस्तु पञ्चदशभिर्ज्योतिष्मद्भिर्विराजितम् । वृषभोपरि संस्थं तु गजकृत्तिपरिच्छदम् ॥ 141॥ सद्योजातं वामदेवमघोरं च ततः परम् । तत्पुरुषं तथेशानं पञ्चवक्त्रं प्रकीर्तितम् ॥ 142॥ सद्योजातं भवेच्छुक्लं शुद्धस्फटिकसन्निभम् । पीतवर्णं तथा सौम्यं वामदेवं मनोहरम् ॥ 143॥ नीलवर्णमघोरं तु दंष्ट्रा भीतिविवर्धनम् । रक्तं तत्पुरुषं देवं दिव्यमूर्तिं मनोहरम् ॥ 144॥ श्यामलं च तथेशानं सर्वदैव शिवात्मकम् । चिन्तयेत् पश्चिमे त्वाद्यं द्वितीयं तु तथोत्तरे ॥ 145॥ अघोरं दक्षिणे देवं पूर्वे तत्पुरुषं तथा । ईशानं मध्यतो ज्ञेयं चिन्तयेद्भक्तितत्परः ॥ 146॥ शक्तित्रिशूलखट्वाङ्गवरदाभयदं शिवम् । दक्षिणेष्वथ हस्तेषु वामेष्वपि ततः शुभम् ॥ 147॥ अक्षसूत्रं बीजपूरं भुजगं डमरूत्पलम् । अष्टैश्वर्यसमायुक्तं ध्यायेत्तु हृद्गतं शिवम् ॥ 148॥ एवं विचिन्तयेद्ध्याने महादेवं जगत्पतिम् । चिन्तयित्वा द्वारपालान् गणेशादीन् प्रपूजयेत् ॥ 149॥ विशुद्धिं पञ्चभूतानां चिन्तयित्वा ततो मुहुः । अष्टमूर्तीस्ततः पश्चात् पूजयेदष्टनामभिः ॥ 150॥ आसनानि च तस्याथ पूजयेत् सकलानि तु । भावादीन्यष्टपुष्पाणि हृदैव विनियोजयेत् ॥ 151॥ नाराचमुद्रया तस्य ताडनं परिकीर्तितम् । विसर्जनं धेनुमुद्रां दर्शयित्वा विधानतः ॥ 152॥ निर्माल्यधारणं कुर्यात् सदा चण्डेश्वरं धिया । प्रत्येकं पञ्चभिर्मन्त्रैरङ्गादीनि प्रमार्जयेत् ॥ 153॥ सम्मदादिभिरेतस्य पूर्वोक्तैर्नरसत्तमौ । बालां ज्येष्ठां तथा रौद्रीं कालीं च तदनन्तरम् ॥ 154॥ कलविकरिणीं देवीं बलप्रमथिनीं तथा । दमनीं सर्वभूतानां मनोन्मथिनीं तथैव च ॥ 155॥ अष्टौ ताः पूजयेद्देवीः क्रमाच्छम्भोश्च प्रीतये । एवं शिवं पूजयित्वा ध्यानतत्परमानसः ॥ 156॥ जपेन्मालां समादाय मन्त्रं ध्यात्वा तथा गुरुम् । एकं पञ्चाक्षरं मन्त्रमेकं प्रासादमेव वा ॥ 157॥ तत्सक्तमनसौ जप्त्वा शीघ्रं सिद्धिमवाप्स्यथः । इति कालिकापुराणे एकपञ्चाशत्तमाध्यायान्तर्गता वसिष्ठप्रोक्ता शिवध्यानमन्त्रपूजा समाप्ता । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}