% Text title : Shri Shivaguru Stotram 2 % File name : shivagurustotram2.itx % Category : shiva, shrIdharasvAmI, stotra % Location : doc\_shiva % Author : Shridharasvami % Proofread by : Manish Gavkar % Description/comments : shrIdharasvAmI stotraratnamAlikA % Latest update : February 11, 2023 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Shivaguru Stotram ..}## \itxtitle{.. shrIshivagurustotram ..}##\endtitles ## (अनुष्टुप्छन्दः) अहमस्मि सदा भामि कदाचिन्नाहमप्रियः । यदेवं प्रस्फुटं स्वेन तं शिवं प्रणतोऽस्म्यहम् ॥ 1॥ अमदर्थं न हि प्रेयो मदर्थं सम देव हि । परप्रेमास्पदं यद्धि तं शिवं प्रणतोऽस्म्यहम् ॥ 2॥ परप्रेमास्पदत्वाद्वा योऽविनाशः स्वभावतः । आनन्दं ब्रह्म चात्मेति तं शिवं प्रणतोऽस्म्यहम् ॥ 3॥ जाग्रत्स्वप्नसुषुप्तीनां साक्ष्यतो यदतद्दशम् । अवस्थात्रयनिर्मुक्तं तं शिवं प्रणतोऽस्म्यहम् ॥ 4॥ यस्मात्परतरं नास्ति नेति नेति श्रुतिर्जगौ । भासा यस्य जगद्भाति तं शिवं प्रणतोऽस्म्यहम् ॥ 5॥ आभारूपस्य विश्वस्य भानं भासां निधेर्विना । नैव कल्पेत भारूपं तं शिवं प्रणतोऽस्म्यहम् ॥ 6॥ चिद्विवर्तं श्रुतिर्ब्रूते कारणं जगतोऽस्य यत् । चिद्रूपं ब्रह्म चात्रेति तं शिवं प्रणतोऽस्म्यहम् ॥ 7॥ यस्मिन्नाभाति सर्वं यज्जगद्गन्धर्वपत्तनम् । चिदाकाशं तमात्मानं श्रीशिवं प्रणतोऽस्म्यहम् ॥ 8॥ यतश्चेमानि भूतानि जायन्ते परमात्मनः । स्थित्वा यस्मिन् लयं यान्ति तं शिवं प्रणतोऽस्म्यहम् ॥ 9॥ जगतः स्थितिनाशाभ्यां यच्च किञ्चिन्न हीयते । सद्रूपं ब्रह्म चात्मेति तं शिवं प्रणतोऽस्म्यहम् ॥ 10॥ मायामेघो जगन्नीरं वर्षत्वेष यथा तथा । सच्चिदंशस्वरूपं तं श्रीशिवं प्रणतोऽस्म्यहम् ॥ 11॥ यत्कृपालेशतः सर्वा दैवी सम्पत्प्रजायते । ब्रह्मभूमादिनामानं तं शिवं प्रणतोऽस्म्यहम् ॥ 12॥ नमस्त्वैक्यं श्रुतिर्वक्ति यतः स्वात्मप्रसिद्धये । सोऽहं बुद्ध्या तमात्मानं श्रीशिवं प्रणतोऽस्म्यहम् ॥ 13॥ मनसा वचसा ग्राह्यं चापरोक्षात्स्वमात्रकम् । अहंस्फूर्तेः परं भान्तं तं शिवं प्रणतोऽस्म्यहम् ॥ 14॥ यत्र नासन्नसद्रूपे नाहङ्कारो न संसृतिः । केवलं चित्सुखं यच्च तं शिवं प्रणतोऽस्म्यहम् ॥ 15॥ सालम्बं हि परित्यज्य निरालम्बं समाश्रयेत् । आदृत्येमं श्रुतेः पक्षं तं शिवं प्रणतोऽस्म्यहम् ॥ 16॥ परोक्षतापरिच्छेदशाबल्याऽपोह्यनिर्मलम् । तदसीति गिरा लक्ष्यं तं शिवं प्रणतोऽस्म्यहम् ॥ 17॥ (वसन्ततिलकवृत्तम्) चिद्वल्कलाम्बरधरं परमेकमाद्यं आनन्दसान्द्रममलं निजबोधमात्रम् । ब्रह्मैव शाश्वतमिहास्ति विबोधयन्तं श्री सद्गुरुं परशिवं सततं नमामि ॥ 18॥ (शार्दूलविक्रीडितवृत्तम्) रज्जौ सर्प इवास्ति यस्य निलये जीवेशभानं च यत् सम्पूर्णं चिदिहास्ति नैवमितरद्धानं च नाहं यतः । आनन्दे परमे मठे सुविमले स्वस्थं परं यन्महः तस्मै श्री गुरुमूर्तये नम इति स्वैक्यं सदैवास्तु मे ॥ 19॥ (वसन्ततिलकवृत्तम्) अब्धेर्यथा न खलु भाति विभिन्नमेतत् डिण्डीरबुद्बुदतरङ्गजलं तथैव । जीवेश्वरौ जगदिदं न विभिन्नमस्मात् तेनैव पूर्णममलें निजबोधमात्रम् ॥ 20॥ निर्भिन्नभिन्नमपि यत्र न वस्तु किञ्चित् यस्मिन्न विश्वमखिलं न मनो वचांसि । मौनं परं भवति यच्च सुखैकमाद्यं तं श्रीशिवं गुरुवरं सततं नमामि ॥ 21॥ स्तोत्रं त्विदं पठति नित्यमनन्यभक्त्या सेवां सदा परिचरन्गुरुसन्निधौ यः । तस्मै ददाति विमलं परमात्मरूपं स्वीयं सदा सुखघनं शिवसद्गुरुर्नः ॥ 22॥ भक्ताः पठन्तु निखिला विमलं यशश्च श्रुत्योदितं विगतमोहभवोहि यस्मात् । ब्रह्मैव शाश्वतमहं न च वस्तुजातं मत्वा न शोचति गुरुं शरणं प्रपन्नः ॥ 23॥ इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान् श्रीधरस्वामीमहाराजविरचितं श्रीशिवगुरुस्तोत्रं सम्पूर्णम् । संस्कृत वाङ्मये प्राथमिकोऽयं स्तवः । रचना स्थलं \- श्रीक्षेत्र sajjanagiri chaitra 1936 ##In some prints the following are added## मृत्योः स मृत्युमाप्नोनि यस्तु नानेव पश्यति । श्रुतिब्रूते यतस्तस्मात् तं शिवं प्रणतोऽस्म्यहम् ॥ 13॥ नमस्त्वेक्यं श्रुतिवङ्क्ति यतःस्वात्मप्रसिद्धये । सोहं बुध्चा तमात्मानं तं शिवं प्रणतोऽस्म्यहम् ॥ 14॥ ## Proofread by Manish Gavkar \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}