% Text title : Shivajnanabodhasutrani % File name : shivajnAnabodhasUtrANi.itx % Category : shiva % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Latest update : November 11, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. ShivajnanabodhasutrAni ..}## \itxtitle{.. shivaj~nAnabodhasUtrANi ..}##\endtitles ## || shivamayam || श्रीमहागणपाय नमः । शिवाभ्यां नमः । श्रीगुरुः प्रतिभानन्दः एवमलिखत् । शिवात्मज्योतिः (चिदात्मज्योतिः) प्रकाशते ब्रह्मैवाहं शिवः शम्भुशङ्करः । केवलं शिवः । गोविन्दहृदयान्तस्थः नटराजोह्यहं शिवः । OM तत्सत् ब्रह्मार्पणम् । श्रीमद्धर्मसंवर्धनीसमेत श्रीमत् पञ्चापकेशः शरणम् । श्रीमन्नन्दिकेशादि शिवयोगिनः संयोज्याः (सङ्गृह्यन्तु) | श्रीगुहमूर्तिः प्रियताम् । शिवायनमः । श्रीमज्जैगीषव्यादि सनकादिशिवयोगिनो जयन्तु ॥ गोविन्दहृदयारूढं शङ्करं शिवमव्ययम् । श्रीमन्नन्दीश विज्ञानदेशिकं गुरूमाश्रये ॥ OM नमःशिवाय । शिवायै नमः । शिवमस्तु ॥ अथ शिवज्ञानबोधसूत्राणि । स्त्रीपुंनपुंसकादित्वाज्जगतः कार्यदर्शनात् । अस्ति कतौ स हृत्वैतत् सृजत्यस्मात्प्रभुर्हरः ॥ 1॥ (हरं विज्ञातारं सकलतनु कार्येषु करणं न जानन्ते मोहादमित करणा अप्यतितरम् । उमानाथाकारं हृदय दहरान्तर्गतसरः \-पयोजन्तर्भास्वद्भवतु जगदाशाण्डजपरम् ॥) अन्यः सन् व्याप्तितोनन्यः कर्ता कर्मानुसारतः । करोति संसृतिं पुंसां आज्ञया समवेतया ॥ 2॥ नेतितो ममतोद्रेकात् अक्षोपरति बोधतः । स्वापे निर्भोगतोबोधेबोद्धृत्वादस्त्यणुस्तनौ ॥ 3॥ (बोद्धत्वादस्तयणुस्तनौ) आत्मान्तःकरणादन्योप्यन्वितो मन्त्रिभूपवत् । अवस्थापञ्चकस्थस्स्यात् मलरुद्धस्वदृक्क्रियः ॥ 4॥ (अवस्थापञ्जकस्थस्स्यात्) विदन्त्यक्षणि पुंसार्थान् न स्वयं सोऽपि शम्भुना । तद्विकारी शिवश्चेन्न कान्तोऽयोवत्स तं नयेत् ॥ 5॥ अदृष्यञ्चेदसद्भावो दृश्यंचेज्जडिमा भवेत् । शम्भोस्तद्व्यतिरेकेण ज्ञेयं रूपं विदुर्बुधाः ॥ 6॥ नाचित् चित्सन्निधौ किन्तु न वित्तस्ते उभेमिथः । प्रपञ्च शिवयोर्वेत्ता यस्स आत्मा तयोः पृथक् ॥ 7॥ स्थित्वा सहेन्द्रियव्याधैः त्वां न वेत्सीति बोधितः । मुक्त्वैतान् गुरुणानन्यो धन्यः प्राप्नोति तत्पदम् ॥ 8॥ (मुक्त्वउतान्) चिदृशात्मनि दृष्ट्वेशं त्यक्त्वा वृत्तिं मरीचिकाम् । लब्ध्वा शिवपदच्छायां ध्यायेत्पञ्चाक्षरीं सुधीः ॥ 9॥ शिवेनैक्यं गतः सिद्धः तदधीन स्ववृत्तिकः । मलमायाद्यसंस्पृष्टो भवति स्वानुभूतिमान् ॥ 10॥ दृशोर्दर्शयिताचात्मा तस्य दर्शयिता शिवः । तस्मात्तस्मिन् परां भक्तिं कुर्यादात्मोपकारके ॥ 11॥ मुक्त्यै प्राप्य सतस्तेषां भजेद्वेषं शिवालयम् । एवं विद्यात् शिवज्ञानबोधे शैवार्थनिर्णयः ॥ 12॥ शिष्यश्श्रोत्रं च योनिश्चेद्गुरुर्जिह्वा च लिङ्गकम् । मन्त्रो बिन्दुः समाख्यातो बोधः पुत्रः शिवः स्वयम् ॥ 13॥ शिवोऽहम् । ॥ इति शिवज्ञानबोधसूत्राणि ॥ ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}