% Text title : Yajnavalkyaproktah Shivajnanodayah % File name : shivajnAnodayaHyAjnavalkyaproktaH.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 46| 9-26 ॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Yajnavalkyaproktah Shivajnanodayah ..}## \itxtitle{.. याज्ञवल्क्यप्रोक्तः शिवज्ञानोदयः ..}##\endtitles ## शिव एव परं ब्रह्म शिव एव शिवात्मकः । \-इति बुद्धिर्महादेवलिङ्गाराधनतो नृप\- ॥ 1॥ महादेवे महानन्दे परब्रह्मणि शङ्करे । भक्तया शिवार्चनेन स्यात् भक्तिरव्यभिचारिणी ॥ 2॥ शिवपूजा श्रुतिप्रोक्ता शिवलिङ्गे शिवात्मके । तयैव जायते शम्भौ भक्तिरव्यभिचारिणी ॥ 3॥ शिवमुद्दिश्य सुकृतं यद्यत्कृतमनेकधा । तेनैव जायते शम्भौ भक्तिरव्यभिचारिणी ॥ 4॥ कृतानि येन दानानि शिवप्रीत्यर्थमादरात् । तेनैव जायते शम्भौ भक्तिरव्यभिचारिणी ॥ 5॥ (प्राप्यते इति सुवचम्) येन कन्याप्रदानेन शैवः सन्तोषितो मुहुः । तेनैव जायते शम्भौ भक्तिरव्यभिचारिणी ॥ 6॥ येन रत्नप्रदानेन शाम्भवास्तोषिता मुहुः । तेनैव जायते शम्भौ भक्तिरव्यभिचारिणी ॥ 7॥ येनाश्वगजदानाद्यैः शाम्भवस्तोषितो मुहुः । तेनैव जायते शम्भौ भक्तिरव्यभिचारिणी ॥ 8॥ येन गोकोटिदानेन शाम्भवास्तोषिता मुहुः । तेनैव जायते शम्भौ भक्तिरव्यभिचारिणी ॥ 9॥ सुशीतलाम्बुसेकेन येनैवाराधितः स्वकः । तेनैव जायते शम्भौ भक्तिरव्यभिचारिणी ॥ 10॥ पट्टतूलप्रदानेन येनैवाराधितः शिवः । तेनैव जायते शम्भौ भक्तिरव्यभिचारिणी ॥ 11॥ येन दिव्यान्नदानेन तोषितः पार्वतीपतिः । तेनैव जायते शम्भौ भक्तिरव्यभिचारिणी ॥ 12॥ रत्नाभरणदानेन येनैवाराधितः शिवः । तेनैव जायते शम्भौ भक्तिरव्यभिचारिणी ॥ 13॥ रथोत्सवादिना नित्यं तोषितो येन शङ्करः । तेनैव जायते शम्भौ भक्तिरव्यभिचारिणी ॥ 14॥ अविरक्तो विरक्तो वा भक्तिमव्यभिचारिणीम् । प्राप्य यः पार्वतीकान्तमर्चयेत् स तु भाग्यवान् ॥ 15॥ वैराग्यमपि भोगेच्छाविरहः केवलं मतः । न तु भाग्यपरित्यागो वैराग्यमिति मे मतिः ॥ 16॥ भाग्ये त्यक्ते लिङ्गपूजा साङ्गा न तु भविष्यति । निरङ्गं वैदिकं कर्म न फलायेति मे मतिः ॥ 17॥ लिङ्गार्चनेन कर्तव्यं फलं विविधमित्यतः । तदर्चनं च केनेति साधनं समपेक्षितम् ॥ 18॥ ॥ इति शिवरहस्यान्तर्गते पूवार्धे याज्ञवल्क्यप्रोक्तः शिवभक्तिज्ञानोदयः सम्पूर्णः ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 46| 9\-26 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 46. 9-26 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}