% Text title : Devanprati Deviproktam Shivajnanopadesham 2 % File name : shivajnAnopadesham2devAnpratideviproktaM.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 55 - देव्युपनिषत्प्रतिपादनम् । 35-69॥ % Latest update : December 17, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Devanprati Deviproktam Shivajnanopadesham 2 ..}## \itxtitle{.. देवान्प्रति देविप्रोक्तं शिवज्ञानोपदेशम् 2 ..}##\endtitles ## देव्युवाच \- स्तुत्या च भवतां देवाःप्रसादसुमुखात्वहम् । ददामिवाञ्छितं सर्वं शिवज्ञानमिदं सुराः ॥ 35॥ मज्ज्ञानेन परां शान्तिमधिगच्छत सुव्रताः । अहं मानं परित्यज्य शिवसार्वात्म्यवेदिनः ॥ 36॥ विमुक्ताः पशवो यूयं मन्मायाशक्तिवैभवात् । अहमेवाखिलाराध्या ह्यहं ध्येयाखिलैरपि ॥ 37॥ संविच्च सदसच्चापि चाहं विश्वमिदं ध्रुवम् । मन्मायया मोहितास्स्थ ह्यहमेतद्भवाभवम् ॥ 38॥ अहमेव स्वयमिदं ददामि ज्ञानमैश्वरम् ॥ 39॥ अहं विश्वं भुवनं चेतयामि ह्यहं विश्वेभिर्वसुभिश्चराम्पहमादित्यैरुत विश्वदेवैः । अहमेव वात इव प्रवाम्यारभमाणा भुवनानि विश्व ॥ 40॥ अहं दधामि द्रविणं हविष्मते सुवीर्याय यजमानाय सुन्वते । परो दिवाहं परयेनापृथिव्यां परम्परा हि प्रथमा पृथिव्याम् ॥ 41॥ एषोऽन्तर्याम्यमृतः पुराणस्सदाजनानां हृदये सन्निविष्टः । एनमात्मानं गूढमनुप्रविष्टं हृदा पश्यन्ति मनसा मनीषिणः ॥ 42॥ एषभूतपतिरेषसेतुर्विधरणो लोकानामसम्भेदाय । एष सुप्तेषु जागर्ति भूतम्भूतं पुरुषो निर्मिमाणः ॥ 43॥ एषोऽन्तरादित्ये ह्यमृतो हिरण्मयः पुरुषो दृश्यते शिवः । एष धाता विधाता च स्वराट् सम्म्राट् प्रजापतिः ॥ 44॥ एष दिव्यो देव एकः पुराणो सङ्गिष्वसङ्गो गुणनामकर्मभिः ॥ 45॥ एष एव हि भूतात्मा भूते भूते व्यवस्थितेः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ 46॥ जलस्य चलनादेव यथाचलति भास्करः । तथैष सर्वभूतेषु तद्धर्मैर्नैव लिप्यते ॥ 47॥ अलिङ्ग आकाशसधर्म एषो नान्तो न चादिर्न च मध्यमेषः । जगद्गतोऽयं न जगद्विचित्रमेषोऽखिलाधार उरुक्रमस्सदा ॥ 48॥ विशेषहीनश्च कविः पुराण एष स्वतन्त्रः पुरुषः पुराणः । गूढेषु गूढः परपारपारस्सदुर्दर्शोयोगयुक्तैश्च भूयान् ॥ 49॥ सहैव संस्थो भवतां वै निलिम्पाः । नजानन्ति सर्वे हृदा भासमानं सदाभास्यभासं महोक्षाद्विहीनम् ॥ 50॥ अस्यैव हि प्रकृतिश्चास्मि देवा न मां जानते ये सदा दुःखभाजः । प्रभास्मीह देवी शशी सूर्यऋक्षे ऋषौ ग्रहाणां परमास्थितश्च ॥ 51॥ न चावयोर्भेदजालं कदाचिन्माया चाहं ह्येषमायी महेशः । भावग्राह्यो ह्यनीडात्मा भावाभावकरश्शिवः ॥ 52॥ कलाविदं पुरुषं देवमीडयं निचाय्यैनं शान्तिमत्यन्तमेति । एष आत्मा तपसालोकनीयो नान्यैर्धर्मैरस्य लिङ्गं न चैव ॥ 53॥ यस्यैष आत्मा वृणुते तनूं स्वां तस्य प्रसादेन हितस्य लाभः । यस्यैव लाभान्न परं लाभमीष्टे जनस्सुरा ज्ञानमेतस्य दुर्ज्ञम् ॥ 54॥ पुराविदः कवयो ये मनीषिणो ज्ञात्वाप्येनं निष्प्रकम्पा महेशम् । तरन्ति शोकं च पृथक्पृथग्जना न जायते (जानते) नित्ययुक्ता गुणेषु ॥ 55॥ तथेन्द्रियाधारमनन्तरूपं नीरूपरूपं परमाकाशमेनम् । विष्वक्प्रपञ्चेषु पुरीशयं स्थितं वेदान्तसङ्घैर्पि ष्टुड्यमाणः ॥ 56॥ रसं रसानां परमास्वादनीयमनास्वादं रसवर्जं सुगुप्तम् । तुरीयमिन्द्रं सततोदितं गुणैर्गुणातीतं विप्लुषन्दिव्यधाम ॥ 57॥ एषोऽनन्तो महिमाधार ईशो भूमा सीमा सार एकोऽद्वितीयः । नानैवास्ति महिमायं प्रतिष्ठा कविः प्रधानो रसवर्जोऽयमात्मा ॥ 58॥ एष ब्रह्मैष एवेन्द्र एष सर्वं चराचरम् । एष आत्मापहतपाप्माविरजो विशोको विमृत्युरजिघृत्सोऽपिपासः ॥ 59॥ सत्यकामोऽगुणो ह्येष बृहद्धामायमीश्वरः । एषोऽशरीरो विश्वकर्ता गुणेश एष देवश्शीर्यमाणैर्नशीर्णः ॥ 60॥ अरजोऽयममृतो वै विशोकश्शोकातिगो जातिधर्मैर्विहीनः । एष देवैर्वेदसङ्घैश्च विप्रैरभिष्टुतोऽप्रतर्क्यो हीन्द्रियैश्च ॥ 61॥ एषोऽनन्तश्चेष्टते देहजालैर्यथोर्णनाभिस्सृजते तन्तुजालम् । एष आदित्ये तपति तेजसेद्धः एष विप्रैर्मखजालैश्च तुष्टः ॥ 62॥ यः पाति सोमममृतस्य नाभिं कालातिगः पाति विश्वं सदैव । (अपाति सोमममृतस्य नाभिं कालातिगः पाति विश्वं सदैव) | अस्मद्भिन्नं नाणुरस्तीह किञ्चित्स एष भर्ता मम देवः पुराणः ॥ 63॥ नीरूपरूपोऽप्ययमात्मा महेशो नीलग्रीवश्शिपिविष्टश्शाश्वतोऽयम् । न हन्यते हन्यमाने शरीरे दिव्यो देवोह्येष देवः पुराणः ॥ 64॥ तं ब्रह्मवन्वान उपासते परं बुद्धीन्द्रियातीतमनौपमं शिवम् । नान्तः प्रज्ञं न वहिः प्रज्ञमीशं नोभयतः प्रज्ञमर्हत्तमं च ॥ 65॥ विश्वस्य स्रष्टारमनेकरूपं विश्वस्यैकं परिवेष्टितारम् । गुहाहितं गह्वरेष्टं पुराणं त्ववस्थातीतं प्रणवं चादिमेकम् ॥ 66॥ महं महान्तं परमात्मानमीशमणोरणीयांसमिदं ततं च । विभ्राजमानं भूतवर्गेष्वसङ्गं वेलातिगं स्वप्रभाभासमानम् ॥ 67॥ बालाग्रमात्रं हृदये प्रतिष्ठं जीवाभासं मन्यमानैश्च मूढैः । न त्वेष जीवो न शिवश्चादिकर्ता यस्मात्परं नापरमस्ति किञ्चित् ॥ 68॥ बृहत् ब्रह्म शुक्लं ऋतं सत्यमीशं प्रमोदं महज्ज्ञानमानन्दमेकम् । य एनं विदुरमृतास्ते भवन्ति ह्यथेतरे दुःखमेवाविशन्ति ॥ 69॥ स एष परमानन्दोप्यानन्दो ब्रह्म तत्परम् । अस्यैवानन्दमात्रा हि भवन्तश्च सुरासुराः अयमेव परा काष्टा स ब्रह्म स शिवस्स्वयम् । वेदपर्वतजालोत्थमन्त्रैः कॢप्तोऽयमेव हि ॥ 62॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये देवान्प्रति देविप्रोक्तं शिवज्ञानोपदेशम् 2॥ \- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 55 \- देव्युपनिषत्प्रतिपादनम् । 35\-69॥ ## - .. श्रीशिवरहस्यम् . माहेश्वराख्यः प्रथमांशः . अध्यायः 55 - देव्युपनिषत्प्रतिपादनम् . 35-69.. Notes: Devī ##devI ## obliges the Deva-s ##devAH## with Śivajñānam ##shivaj~nAnam ## upon being beseeched by them.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}