% Text title : Shivakshetrani Varnanam 2 % File name : shivakShetrANivarNanam2.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । भवाख्यः द्वितीयांशः । अध्यायः 24 | 1-52॥ % Latest update : September 15, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kailasasampariveshtita Shivakshetranivarnanam ..}## \itxtitle{.. कैलाससम्परिवेष्टित शिवक्षेत्राणिवर्णनम् ..}##\endtitles ## || हिमावन्प्रति नन्दिकेश्वरप्रोक्तं कैलाससम्परिवेष्टित शिवक्षेत्राणिवर्णनम् ॥ (शिवरहस्यान्तर्गते कैलासदर्शनम् \- 3) नन्दिकेश्वरः (उवाच) प्राच्यां पश्य नगश्रेष्ठ श्रेष्ठोऽयं धरणीधरः । निष्टप्तकनकाकरो नानासुरवराश्रयः ॥ 24\.1॥ सहस्रशिखरापार कान्तिकाञ्चितदिक्तटः । वृषस्तम्भनिभो भाति कैलासाग्रे नगोत्तमः ॥ 24\.2॥ पश्य तान्परिघा(खा)कारान्त्समुद्रान्त्सनदीनदान् । पश्य द्वीपान्महाशैल समुद्रेषु विशेषतः ॥ 24\.3॥ विपिनावनिजातानां प्रासादानाञ्च मौलयः । प्रोद्यत्पताकाराजन्तिमणिकुम्भाग्रशोभिताः ॥ 24\.4॥ एष नीलस्तथा विन्ध्यो मन्दरो दर्दु(र्द)रो नगः । सुमाली केतुमालश्च भद्राश्वौ तत्रवार्षकौ ॥ 24\.5॥ रैवतश्शतश्रृङ्गश्च मणिबभ्रुश्च पिङ्गलः । उदयश्चक्रवालश्च मैनाकोऽयं मधुर्गिरिः (मैनाको यमधुर्गिरिः) ॥ 24\.6॥ अस्ताचलः पारियात्रो निषधः कन्द(कुन्त)लाचलः । तदं मूर्तिरियं शैली मौलिकेदारलिङ्गतः ॥ 24\.7॥ त्वमत्यन्तमहाशृङ्गैरुपेतोऽसि महानग । त्वत्तो मानुषगङ्गेयं निर्गता लिङ्गरङ्गिता ॥ 24\.8॥ भगीरथस्य तपसा प्लावयन्ती च भूतलम् । अन्या विक्रमतो विष्णोः पादतो निर्मता नग ॥ 24\.9॥ गङ्गाद्वारात्प्रतीच्यब्धिं सङ्गता मालवानिमे(यम्) | इयं गर्वभराक्रान्ता चेशान (ईशेन) शशिमौलिना ॥ 24\.10॥ जटाकोटीरनिलयां चक्रे सा च विसर्जिता । देवैस्सम्प्रार्थितो देवस्तां भूमौ परिमुक्तवान् ॥ 24\.11॥ आनन्दकाननं प्राप्ता चक्रर्तीर्थे सरिद्वरा । तत्तीरे पश्य सुभगं विश्वेशशिखरं महत् ॥ 24\.12॥ भारते भूमिसर्वस्वखण्डे वै जाह्नवी यतः । अविमुक्तं प्रपश्याद्य मृता यत्रापुनर्भवाः ॥ 24\.13॥ विमुक्तिं दास्यते देवो यत्र विश्वेश्वरस्स्वयम् । तत्पश्चात्सागरप्रान्ते कुरुक्षेत्रं प्रभासकम् ॥ 24\.14॥ रुद्रकोटिः पुष्करञ्च गङ्गाद्वारं पवित्रकम् । पिण्डालकं कालजरं (कालञ्जरं) तापितीरे मनोहरम् ॥ 24\.15॥ यत्र पाशुपतो योगी मुनीनाञ्चोपदेशितः (ता) | देवदेवेन तत्रैव पश्यैतन्मणिकुम्भकम् ॥ 24\.16॥ श्रीशैलशिखरं पश्य पश्य त्र्यम्बकभूधरम् । क्षिप्रातीरे(र) महाकालं कामदं वैद्यनाथ(य)कम् ॥ 24\.17॥ पश्चात्तथोत्तराश्चेमे कुरवः पश्य भूधर । ताम्रस्वर्ण(वर्ण)मयी भूमिस्तत्र द्वीपे घृतोदधौ ॥ 24\.18॥ स हि किम्पुरुषावासः पुरुषास्तुरगाननाः । शिलानदीमिमां पश्य तत्प्रान्ते काकवक्त्रकाः (का) ॥ 24\.19॥ पुरुषाणां प्रवेशोऽत्र तावदेव नगोत्तम(मा) | मरुभूमिस्ततो द्वीपौ शाकक्रौञ्चौ मनोरमौ ॥ 24\.20॥ कुशकाशौ ततः प्राच्यां क्षीरोदेनावृतौ नग । देवभूमिस्ततो रम्या दध्योदे परिकल्पिता ॥ 24\.21॥ चक्रवालो गिरिःप्राच्यां तत्प्राच्यामुदयाचलः । पश्चादपिप्रपश्येमां भूमिं स्वादो(दू)दधीवृताम् ॥ 24\.22॥ स्वर्णारं पश्य सुभगं वरुणावासमुत्तमम् । शोणो नाम नदो विप्र प्रतीच्यां वहते नग ॥ 24\.23॥ रम्यसालवनप्रान्ते गन्धर्वाणां प्रमोदभूः । अस्ताचलावधि नग तत्प्रान्ते शाल्मली द्वी(द्वि)पः ॥ 24\.24॥ दक्षिणे भारते वर्षे जम्बूनाम नदी स(त)दा । प्र(या)त्येव नि(वि)यतं तस्या द्वीपं जाम्बूनदं स्मृतम् ॥ 24\.25॥ देवभोग्यं महच्छैल (महाशैल) निष्टप्तकनकं हि तत् । प्रतिष्ठानपुरं पश्य करहट्टपुरं तथा ॥ 24\.26॥ करवीर पुरञ्चापि (पुरीं चापि) पश्य विन्ध्यनिवासिनीम् । पश्य वेणुवनं पुण्यं नागनाथशिवालयम् ॥ 24\.27॥ ओङ्कारं नर्मदातीरे कुण्डञ्चोङ्कारनामकम् । आवाटकमिदं पश्य पश्यैतद्घुसृणेश्वरम् ॥ 24\.28॥ (आवण्टकमिदं पश्य पश्य तद्घुसृणीश्वरम्) ॥ 24\.28॥ नैमिषं(शं) पश्य विपुलं विशालं बदरीमनु । गोदाञ्च नर्मदाञ्चैव बाहुदां कृष्णवेणिकाम् ॥ 24\.29॥ नीराम्पयोष्णीम्पश्यागनीरजावलिभासुराम् । कालिन्दीगङ्गयायुक्ता यत्र वेदीप्रजापतेः ॥ 24\.30॥ प्रयागवनमेतद्वै चित्रकूटगिरिस्ततः । शूले टङ्कका(काश्या)लयं पश्य गयाञ्च पितृतृप्तिदाम् ॥ 24\.31॥ सोमेश्वरालयं शैल पश्यायोध्यां महापुरीम् । सुधेश्वरालयं पश्य सरयूतीरसङ्गतम् ॥ 24\.32॥ पश्चात्कोकामुखं पश्य गङ्गां पश्याब्धिसङ्गताम् । कामोदकमिदं पश्य पश्य कोङ्कणभूतलम् ॥ 24\.33॥ पश्चिमाम्भोधिकोणे च पश्य गोकर्णमुत्तमम् । रम्यं शेषाचलं पश्य स्कन्दो यत्र प्रतिष्ठितः ॥ 24\.34॥ श्रीमद्दक्षिणकैलासशिखरं पश्य भूधर (भूधरम्) | पश्य काञ्चीञ्च विपुला(लां)मेकाम्रशिखरं नग ॥ 24\.35॥ पश्यारुणाद्रिशिखरं स्मरणात्पापनाशनम् । वृद्धाचलाद्रिं पश्याद्रे रम्यामभ्रसभां दृशा ॥ 24\.36॥ पश्य नर्तनमीशस्य देवदेवस्य धूर्जटेः । गोपर्वतं तत्र पश्य पुण्यं मार्गसहायकम् ॥ 24\.37॥ (गोपर्वतं तत्र पुण्यं शिवमार्गसहायकम्) ॥ 24\.37॥ सदहयाद्रिं पश्य तुङ्गाग्रे यतो जाता कवेरजा । पुण्यं श्रीकण्ठशिखरं ततो रत्नगिरीश्वरम् ॥ 24\.38॥ तृणज्योतीशशिखरं मातृभूताद्रिरेषवै । तद्दक्षिणे द्वादशान्तं ततो वेणुवनं नग ॥ 24\.39॥ महेन्द्रशिखरं पश्य दक्षिणाम्भोनिधौ स्थितम् । ताम्रपर्णी तत्र नदी कृतमाला च वेगिनी ॥ 24\.40॥ कन्यातीर्थं ततः प्राच्यां पश्य चाद्रे शुचीश्वरम् । गन्धमादनशैलेशशिखरं पश्य भूधर ॥ 24\.41॥ गजारण्यं ततोदीच्यां ततः पञ्चनदाह्वयम् । कुम्भेशशिखरं पश्य पश्य मध्यार्जुनाभिधम् ॥ 24\.42॥ त्रिकोटीं(त्रिकोटि)मङ्गलं पश्य मायूरंश्वेतकाननम् । सङ्गतां सिन्धुना पश्य सह्यजां पुण्यनिम्नगाम् ॥ 24\.43॥ वाञ्छेश्वरं छायावनं पुण्यं तत्तेजिनीपुर(वन)m । घ(व)टेश्वरं तत्र पश्य यत्र कालो हतः पुरा ॥ 24\.44॥ श्रीमहेशेन पुण्याद्रे मृकण्डुतनयावने । ब्रह्मेशञ्चैव वैद्येशं तञ्जेशं तत्प्रतीच्यके ॥ 24\.45॥ कमलालयसंज्ञञ्च तथैवान्ये शिवालयाः । श्रुतिकाननमीक्षस्व वेदतीर्थस्तथाब्धिराट् ॥ 24\.46॥ कावेरीतीरजो(तो)द्भासिलिङ्गधामानि लोकय । भारतं पश्य विपुलं खण्डं (खण्डमतुलं पश्य) तल्लिङ्गमण्डलम् ॥ 24\.47॥ प्राक्पश्चाद्दक्षिणे चापि भूधरेन्द्र तथोत्तरे । ब्रह्माण्डभित्तिरेषा(वा)त्र खण्डान्यपि विलोकय ॥ 24\.48॥ शिवाज्ञया मया शैल दर्शितोऽयं नगोत्तमः । पुण्योऽयं रमणीयोऽयं कैलासः शङ्करालयः ॥ 24\.49॥ भद्राश्वं(श्व) केतुमालं च प्राच्यामीक्षस्व सन्नग । पश्चाद्धरिश्च किम्पूर्षः खण्डे द्वे सागरावृते ॥ 24\.50॥ देवभूमिरियं पश्य सुरकिन्नरहर्षदा । तत्रोत्तरे मन्दरो हि शम्भोरानन्दवासभूः ॥ 24\.51॥ इलावृततो मणीवर्षो भारतो दक्षिणे नग । कल्पितास्ते महेशेन वर्षाश्च कुलपर्वताः ॥ 24\.52॥ ॥ इति शिवरहस्यान्तर्गते भवाख्ये हिमावन्प्रति नन्दिकेश्वरप्रोक्तं कैलाससम्परिवेष्टित शिवक्षेत्राणिवर्णनम् ॥ \- ॥ श्रीशिवरहस्यम् । भवाख्यः द्वितीयांशः । अध्यायः 24॥ ## - .. श्रीशिवरहस्यम् . भवाख्यः द्वितीयांशः . अध्यायः 24 .. Notes Nandikeśvara ##nandikeshvara## details to Himāvan ##himAvan## ; the several Śiva-kṣetra ##shivakShetra## surrounding Kailāsa ##kailAsa## in various directions, as he continues further to take Himāvan ##himAvan## around on the guided tour of Kailāsadarshana ##kailAsadarshana##. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}