श्रीशिवकेशादिपादान्तवर्णनस्तोत्रम्

श्रीशिवकेशादिपादान्तवर्णनस्तोत्रम्

देयासुमूर्ध्नि राजत्सरससुरसरित्पारपर्यन्तनिर्य- त्प्रांशुस्तम्बाः पिशङ्गास्तुलितपरिणतारक्तशालीलता वः । दुर्वारापत्तिगर्तश्रितनिखिलजनोत्तारणे रज्जुभूता घोराघोर्वीरुहालीदहनशिखिशिखाः शर्म शार्वाः कपर्दाः ॥ १॥ कुर्वन्निर्वाणमार्गप्रगमपरिलसद्रूप्यसोपानशङ्कां शक्रारीणां पुराणां त्रयविजयकृतस्पष्टरेखायमाणम् । अव्यादव्याजमुच्चैरलिकहिमधराधित्यकान्तस्त्रिधोद्य- ज्जाह्नव्याभं मृडानीकमितुरुडुपरुक्पाण्डरं वस्त्रिपुण्ड्रम् ॥ २॥ क्रुध्यद्गौरीप्रसादानतिसमयपदाङ्गुष्ठसङ्क्रान्तलाक्षा- बिन्दुस्पर्धि स्मरारेः स्फटिकमणिदृषन्मग्नमाणिक्यशोभम् । मूर्ध्न्युद्यद्दिव्यसिन्धोः पतितशफरिकाकारि वो मास्तकं स्ता- दस्तोकापत्तिकृत्यै हुतवहकणिकामोक्षरूक्षं सदाक्षि ॥ ३॥ भूत्यै दृग्भूतयोः स्याद्यदहिमहिमरुग्बिम्बयोः स्निग्धवर्णो दैत्यौघध्वंसशंसी स्फुट इव परिवेषावशेषो विभाति । सर्गस्थित्यन्तवृत्तिर्मयि समुपगतेऽतीव निर्वृत्तगर्वं शर्वाणीभर्तुरुच्चैर्युगलमथ दधद्विभ्रमं तद्भ्रुवोर्वः ॥ ४॥ युग्मे रुक्माब्जपिङ्गे ग्रह इव पिहिते द्राग्ययोः प्राग्दुहित्रा शैलस्य ध्वान्तनीलाम्बररचितबृहत्कञ्चुकोऽभूत्प्रपञ्चः । ते त्रैनेत्रे पवित्रे त्रिदशवरघटामित्रजैत्रोग्रशस्त्रे नेत्रे नेत्रे भवेतां द्रुतमिह भवतामिन्द्रियाश्वान्नियन्तुम् ॥ ५॥ चण्डीवक्त्रार्पणेच्छोस्तदनु भगवतः पाण्डुरुक्पाण्डुगण्ड- प्रोद्यत्कण्डूं विनेतुं वितनुत इव ये रत्नकोणैर्विघृष्टिम् । चण्डार्चिर्मण्डलाभे सततनतजनध्वान्तखण्डातिशौण्डे चाण्डीशे ते श्रिये स्तामधिकमवनताखण्डले कुण्डले वः ॥ ६॥ खट्वाङ्गोदग्रपाणेः स्फुटविकटपुटो वक्त्ररन्ध्रप्रवेश- प्रेप्सूदञ्चत्फणोरुश्वसदतिधवलाहीन्द्रशङ्कां दधानः । युष्माकं कम्रवक्त्राम्बुरुहपरिलसत्कर्णिकाकारशोभः शश्वत्त्राणाय भूयादलमतिविमलोत्तुङ्गकोणः स घोणः ॥ ७॥ क्रुध्यत्यद्धा ययोः स्वां तनुमतिलसतोर्बिम्बतां लक्षयन्ती भर्त्रे स्पर्धातिनिघ्ना मुहुरितरवधूशङ्कया शैलकन्या । युष्मांस्तौ शश्वदुच्चैरबहुलदशमीशर्वरीशातिशुभ्रा- वव्यास्तां दिव्यसिन्धोः कमितुरवनमल्लोकपालौ कपोलौ ॥ ८॥ यो भासा भात्युपान्तस्थित इव निभृतं कौस्तुभो द्रष्टुमिच्छन् सोत्थस्नेहान्नितान्तं गलगतगरलं पत्युरुच्चैः पशूनाम् । प्रोद्यन्प्रेम्णा यमार्द्रा पिबति गिरिसुता सम्पदः सातिरेका लोकाश्शोणीकृतान्ता यदधरमहसा सोऽधरो वो विधत्ताम् ॥ ९॥ अत्यर्थं राजते या वदनशशधरादुद्गलच्चारुवाणी- पीयूषाम्भःप्रवाहप्रसरपरिलसत्फेनबिन्द्वावलीव । देयात्सा दन्तपङ्क्तिश्चिरमिह दनुदायाददौवारिकस्य द्युत्या दीप्तेन्दुकुन्दच्छविरमलतरप्रोन्नताग्रा मुदं वः ॥ १०॥ न्यक्कुर्वन्नुर्वराभृन्निभघनसमयोध्दुष्टमेघौघघोषं स्फूर्जद्वार्ध्युत्थितोरुध्वनितमपि परब्रह्मभूतो गभीरः । सुव्यक्तो व्यक्तमूर्तेः प्रकटितकरणः प्राणनाथस्य सत्याः प्रीत्या वः संविदध्यात्फलविकलमलं जन्म नादः स नादः ॥ ११॥ भासा यस्य त्रिलोकी लसति परिलसत्फेनबिन्द्वर्णवान्त- र्व्यामग्नेवातिगौरस्तुलितसुरसरिद्वारिपूरप्रसारः । पीनात्मा दन्तभाभिर्भृशमहहहकारातिभीमः सदेष्टां पुष्टां तुष्टिं कृषीष्ट स्फुटमिह भवतामट्टहासोऽष्टमूर्तेः ॥ १२॥ सद्योजाताख्यमाप्यं यदुविमलमुदग्वर्ति यद्वामदेवं नाम्ना हेम्ना सदृक्षं जलदनिभमघोराह्वयं दक्षिणं यत् । यद्बालार्कप्रभं तत्पुरुषनिगदितं पूर्वमीशानसंज्ञं यद्दिव्यं तानि शम्भोर्भवदभिलषितं पञ्च दद्युर्मुखानि ॥ १३॥ आत्मप्रेम्णो भवान्या स्वयमिव रचिताः सादरं सांवनन्या मष्या तिस्रः सुनीलाञ्जननिभगररेखाः समाभान्ति यस्याम् । आकल्पानल्पभासा भृशरुचिरतरा कम्बुकल्पाम्बिकायाः पत्युः सात्यन्तमन्तर्विलसतु सततं मन्थरा कन्धरा वः ॥ १४॥ वक्त्रेन्दोर्दन्तलक्ष्म्याश्चिरमधरमहाकौस्तुभस्याप्युपान्ते सोत्थानां प्रार्थयन् यः स्थितिमचलभुवे वारयन्त्यै निवेशम् । प्रायुङ्क्तेवाशिषो यः प्रतिपदममृतत्वे स्थितः कालशत्रोः कालं कुर्वन् गलं वो हृदयमयमलं क्षालयेत् कालकूटः ॥ १५॥ प्रौढप्रेमाकुलाया दृढतरपरिरम्भेषु पर्वेन्दुमुख्याः पार्वत्याश्चारुचामीकरवलयपदैरङ्कितं कान्तिशालि । रङ्गन्नागाङ्गदाढ्यं सततमविहितं कर्म निर्मूलयेत्त- द्दोर्मूलं निर्मलं यद्धृदि दुरितमपास्यार्जितं धूर्जटेर्वः ॥ १६॥ कण्ठाश्लेषार्थमाप्ता दिव इव कमितुः स्वर्गसिन्धोः प्रवाहाः क्रान्त्यै संसारसिन्धोः स्फटिकमणिमहासङ्क्रमाकारदीर्घाः । तिर्यग्विष्कम्भभूतास्त्रिभुवनवसतेर्भिन्नदैत्येभदेहा बाहा वस्ता हरस्य द्रुतमिह निवहानंहसां संहरन्तु ॥ १७॥ वक्षो दक्षद्विषोऽलं स्मरभरविनमद्दक्षजाक्षीणवक्षो- जान्तर्निक्षिप्तशुम्भन्मलयजमिलितोद्भासि भस्मोक्षितं यत् । क्षिप्रं तद्रूक्षचक्षुः श्रुतिगणफणरत्नौघभाभीक्ष्णशोभं युष्माकं शश्वदेनः स्फटिकमणिशिलामण्डलाभं क्षिणोतु ॥ १८॥ मुक्तामुक्ते विचित्राकुलवलिलहरीजालशालिन्यवाञ्च- न्नाभ्यावर्ते विलोलद्भुजगवरयुते कालशत्रोर्विशाले । युष्मच्चित्तत्रिधामा प्रतिनवरुचिरे मन्दिरे कान्तिलक्ष्म्याः शेतां शीतांशुगौरे चिरतरमुदरक्षीरसिन्धौ सलीलम् ॥ १९॥ वैयाघ्री यत्र कृत्तिः स्फुरति हिमगिरेर्विस्तृतोपत्यकान्तः सान्द्रावश्यायमिश्रा परित इव वृता नीलजीमूतमाला । आबद्धाहीन्द्रकाञ्चीगुणमतिपृथुलं शैलजाक्रीडभूमि- स्तद्वो निःश्रेयसे स्याज्जघनमतिघनं बालशीतांशुमौलेः ॥ २०॥ पुष्टावष्टम्भभूतौ पृथुतरजघनस्यापि नित्यं त्रिलोक्याः सम्यग्वृत्तौ सुरेन्द्रद्विरदवरकरोदारकान्तिं दधानौ । सारावूरू पुरारेः प्रसभमरिघटाघस्मरौ भस्मशुभ्रौ भक्तैरत्यार्द्रचित्तैरधिकमवनतौ वाञ्छितं वो विधत्ताम् ॥ २१॥ आनन्दायेन्दुकान्तोपलरचितसमुद्गायिते ये मुनीनां चित्तादर्शं निधातुं विदधति चरणे ताण्डवाकुञ्चनानि । काञ्ची भोगीन्द्रमूर्ध्नां प्रतिमुहुरुपधानायमाने क्षणं ते कान्ते स्तामन्तकारेर्द्युतिविजितसुधाभानुनी जानुनी वः ॥ २२॥ मञ्जीरीभूतभोगिप्रवरगणफणामण्डलान्तर्नितान्त- व्यादीर्घानर्घरत्नद्युतिकिसलयिते स्तूयमाने द्युसद्भिः । बिभ्रत्यौ विभ्रमं वः स्फटिकमणिबृहद्दण्डवद्भासिते ये जङ्घे शङ्खेन्दुशुभ्रे भृशमिह भवतां मानसे शूलपाणेः ॥ २३॥ अस्तोकस्तोमशस्त्रैरपचितिममलां भूरिभावोपहारैः कुर्वद्भिस्सर्वदोच्चैः सततमभिवृतौ ब्रह्मविद्देवलाद्यैः । सम्यक्सम्पूज्यमानाविह हृदि सरसीवानिशं युष्मदीये शर्वस्य क्रीडतां तौ प्रपदवरबृहद्कच्छपावच्छभासौ ॥ २४॥ याः स्वस्यैकांशपातादतिबहुलगलद्रक्तवक्त्रं प्रणुन्न- प्राणं प्राक्रोशयन् प्राङ् निजमचलवरं चालयन्तं दशास्यम् । पादाङ्गुल्यो दिशन्तु द्रुतमयुगदृशः कल्मषप्लोषकल्याः कल्याणं फुल्लमाल्यप्रकरविलसिता वः प्रणद्धाहिवल्ल्यः ॥ २५॥ प्रह्वप्राचीनबर्हिः प्रमुखसुरवरप्रस्फुरन्मौलिसक्त- ज्यायोरत्नोत्करोस्रैरविरतममला भूरिनीराजिता या । प्रोदग्राग्रा प्रदेयात्ततिरिव रुचिरा तारकाणां नितान्तं नीलग्रीवस्य पादाम्बुरुहविलसिता सा नखाली सुखं वः ॥ २६॥ सत्याः सत्याननेन्दावपि सविधगते ये विकासं दधाते स्वान्ते स्वां ते लभन्ते श्रियमिह सरसीवामरा ये दधानाः । लोलं लोलम्बकानां कुलमिव सुधियां सेवते ये सदा स्तां भूत्यै भूत्यैणपाणेर्विमलतररुचस्ते पदाम्भोरुहे वः ॥ २७॥ येषां रागादिदोषाक्षतमति यतयो यान्ति मुक्तिं प्रसादा- द्ये वा नम्रात्ममूर्तिर्द्युसदृषिपरिषन्मूर्ध्नि शेषायमाणाः । श्रीकण्ठस्यारुणोद्यच्चरणसरसिजप्रात्थितास्ते भावाख्या- त्पारावाराच्चिरं वो दुरितहतिकृतस्तारयेयुः परागाः ॥ २८॥ भूम्ना यस्यास्तसीम्ना भुवनमनुसृतं यत्परं धाम धाम्नां साम्नामाम्नायतत्त्वं यदपि च परमं यद्गुणातीतमाद्यम् । यच्चांहोहन्निरीहं गहनमिति मुहुः प्राहुरुच्चैर्महान्तौ माहेशं तन्महो मे महितमहरहर्मोहरोहं निहन्तु ॥ २९॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीशिवकेशादिपादान्तवर्णनस्तोत्रं सम्पूर्णम् ॥ Encoded by Rajnarayanan C K krajnara at gmail.com Proofread by Rajnarayanan C K, PSA Easwaran
% Text title            : shivakeshAdipAdAntavarNanastotram
% File name             : shivakeshAdipAdAntavarNanastotram.itx
% itxtitle              : shivakeshAdipAdAntavarNanastotram
% engtitle              : shivakeshAdipAdAntavarNanastotram
% Category              : shiva, shankarAchArya
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Shankaracharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Rajnarayanan C K krajnara at gmail.com
% Proofread by          : Rajnarayanan C K, PSA Easwaran
% Description-comments  : Brihatstotraratnakara
% Latest update         : January 16, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org