% Text title : Rishi Agastyaproktam Shivalingapradakshinavidhyupadesham % File name : shivalingapradakShiNavidhyupadesham.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 26 कुम्भघोणमहिमानुवर्णनम् । 50-83॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rishi Agastyaproktam Shivalingapradakshinavidhyupadesham ..}## \itxtitle{.. ऋषि अगस्त्यप्रोक्तं शिवलिङ्गप्रदक्षिणविध्युपदेशम् ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) अगस्त्यः (उवाच) प्रदक्षिणविधिं वक्ष्ये शृणु सम्यग्द्विजोत्तम । नमस्कारविधिं चात्र वक्ष्ये वैदिकमार्गतः ॥ 50॥ प्रदक्षिणप्रकारस्तु द्विविधो वेदसम्मतः । सव्यापसव्यः सव्यश्च तत्राद्यविधिरुच्यते ॥ 51॥ वृषं चण्डं वृषं चैव सोमसूत्रं पुनर्वृषम् । चण्डं च सोमसूत्रं च पुनश्चण्डं पुनर्वृषम ॥ 52॥ एतत्प्रदक्षिणोक्तानि स्थानानि नव सत्तम । न तान्युल्लङ्घनीयानि वेदमार्गरतैर्द्विजैः ॥ 53॥ प्राग्द्वारे देवदेवस्य वृषस्थानं प्रकीर्तितम् । पश्चिमाभिमुखे लिङ्गे स्थानमेतदुदीरितम् ॥ 54॥ प्राङ्मुखे शिवलिङ्गे तु चण्डस्थानं द्विजोत्तम । ईशानभागे विज्ञेयभन्यत्र तु न सर्वथा ॥ 55॥ महेशस्योत्तरं स्थानं सोमसूत्रस्थलं स्मृतम् । पूर्वाभिमुखलिङ्गे तु नियमोऽयं प्रकीर्तितः ॥ 56॥ पश्चिमाभिमुखे लिङ्गे सोमसूत्रं शिवस्य तु । पूर्वस्थानं तु विज्ञेयमन्यत्र तु न सर्वथा ॥ 57॥ त्रीण्येतानि स्थलान्येव नव स्थानानि सत्तम । एतेष्वेव त्रिरावृत्त्या नवस्थानप्रकल्पनम् ॥ 58॥ तेष्वेवैकैकमावृत्त्या तान्येवात्र पुनः पुनः । यत्नेनावर्तनीयानि नवतां यान्ति तान्यतः ॥ 59॥ उपविश्य वृषस्थाने सङ्कल्प्य विधिपूर्वकम् । कृताञ्जलिपुटो मौनी चण्डस्थानं व्रजेत्ततः ॥ 60॥ पुनर्वृषेशमागत्य चण्डस्थानं व्रजेत्ततः । ततो वृषेशमप्राप्य सोमसूत्रं व्रजेत्ततः ॥ 61॥ सोमसूत्रमनुल्लङ्घ्य चण्डस्थानावृषं व्रजेत् । स्थानान्येवं समावृत्त्य वृषभेशं पुनर्यदा ॥ 62॥ प्राप्नुयान्नियतो भूत्वा तदेकं स्यात्प्रदक्षिणम् । सव्यापसव्यरूपेऽस्मिन् वैदिके तु प्रदक्षिणे ॥ 63॥ प्रदक्षिणविधिः प्रोक्तो जाबालैरयमेव हि । एवं प्रदक्षिणं कार्यं प्रत्यहं शङ्करालये ॥ 64॥ यद्यत्र मोहाद्व्यत्यासस्तदा स्यादन्यथा ध्रुवम् । दिवासन्ध्यासु कर्तव्यमेवमेतत्प्रदक्षिणम् ॥ 65॥ इदं प्रदक्षिणं नित्यं द्विजमात्रस्य सत्तम । प्रदक्षिणत्रयं कार्य एकं पञ्चदशाथ वा ॥ 66॥ अष्टौ द्वादश वा कार्याण्यधिकान्यपि शक्तितः । सव्यं सव्येन कर्तव्यं तदपि श्रुतिचोदितम् ॥ 67॥ तदपि द्विजमात्रस्य नित्यमेव न संशयः । शक्तैस्तु सर्वदा कार्यं सव्यासव्यप्रदक्षिणम् ॥ 68॥ इदं कार्यं प्रदोषेषु शक्तिहीनैरपि द्विज । सव्यासव्यविधानेन प्रदोषे शङ्करालये ॥ 69॥ प्रदक्षिणत्रयं वापि कर्तव्यं नियमाद्विजैः । शिवालये तु यः कुर्यात्सव्यासव्यप्रदक्षिणम् ॥ 70॥ स फलं वाजपेयस्य सम्प्राप्नोति पदे पदे । कृताञ्जलिपुटैरेव शिवध्यानपुरःसरम् ॥ 71॥ प्रदक्षिणं सदा कार्य महादेवालये द्विज । अष्टाङ्गसहितः कार्यः प्रणामः पार्वतीपतेः ॥ 72॥ सर्वकालेषु यत्नेन शिवध्यानपुरःसरम् । जानुबाहुशिरोवक्षोगण्डानामष्टकं यदा ॥ 73॥ दण्डवत्प्रणतासक्तं तदष्टाङ्गनतिर्भवेत् । एतदष्टाङ्ग संयुक्ताः प्रणामाः पार्वतीपतेः ॥ 74॥ प्रयत्नेनान्वहं कार्याः सावधानं द्विजातिभिः । प्रणामाः पार्वतीशस्य कर्तव्या एकविंशतिः ॥ 75॥ एकादशाऽथवाष्टौ वा नातो न्यूनाः कदाचन । प्रातः शिवार्चनं कृत्वा दश कुर्यात्प्रदक्षिणाः ॥ 76॥ मध्याह्ने द्वादश स्युः सायमेकादशोदिताः । समुद्धूलितदेहेन महादेवप्रदक्षिणम् ॥ 77॥ कर्तव्यं नातिवेगेन धृत्वा रुद्राक्षमालिकाः । सोमसूत्रमनुल्लङ्घ्य गर्भे कार्याः प्रदक्षिणाः ॥ 78॥ वृषो यदि भवेद्गर्भे नो चेत्तत्र न सर्वथा । सोमसूत्रमनुल्लङ्घ्य गर्भे सवृषभेऽपि च ॥ 79॥ विहितं वास्त्वविहितं सोमसूत्रं न लङ्घयेत् । बहिश्चापि हि तं सूत्रमुल्लङ्घय नैव सर्वथा ॥ 80॥ मोहादपि तं सूत्रमुल्लङ्घ्याप्नोति यातनाः । उत्तराभिमुखैः कार्यं श्रीमहादेवपूजनम् ॥ 81॥ प्राङ्मुखेनापि वा कार्यं श्रीमहादेवपूजनम् । पश्चिमाभिमुखैर्वापि कर्तव्यं शिवपूजनम् ॥ 82॥ दक्षिणाभिमुखैर्मत्यैर्न कर्तव्यं शिवार्चनम् ॥ 83॥ ॥ इति शिवरहस्यान्तर्गते ऋषि अगस्त्यप्रोक्तं शिवलिङ्गप्रदक्षिणविध्युपदेशं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 26 कुम्भघोणमहिमानुवर्णनम् । 50\-83॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 26 कुम्भघोणमहिमानुवर्णनम् . 50-83.. Notes: Ṛṣi Agastya ##R^iShi agastya## delivers Upadeśa ##upadesha## (to Dvija ##dvija##) about the two types of Śivaliṅga Pradakṣiṇā ##शिवलिङ्ग प्रदक्षिणा## viz., Savyāpsavya ##सव्याप्सव्य## and Savya ##savya## - especially mentioning about not crossing the Somasūtra ##somasUtra##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}